2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थानीयसमये २७ तमे दिनाङ्के .इजरायलस्य प्रधानमन्त्री नेतन्याहू संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य सामान्यविमर्शे भाषणं कृतवान्, परन्तु यदा सः मञ्चं प्राप्तवान् तदा सः एतादृशं दृश्यं सम्मुखीकृतवान्, यत्र सः गाजापट्टे युद्धविरामस्य, युद्धस्य च समाप्तेः आह्वानं कृतवान् .विरोधे बहवः प्रतिनिधिमण्डलाः आयोजनस्थलात् निर्गतवन्तः ।
संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य अध्यक्षः फिलेमन यंगः - क्रमे ध्यानं ददातु, महोदयाः, कृपया क्रमे ध्यानं ददतु।
नेतन्याहू इजरायलस्य लक्ष्याणि पुनः पुनः वदति
विरोधस्य अभावेऽपि नेतन्याहू आरम्भे एव अवदत् यत् सः संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्मिन् सत्रे भागं ग्रहीतुं न इच्छति अपितु तथाकथितसत्यं स्पष्टीकर्तुं अत्र आगतः। स्वभाषणे सः इजरायलस्य हमास-सङ्घस्य उन्मूलनं, निरुद्धानां इजरायल-कर्मचारिणां उद्धाराय, गाजा-पट्टिकायाः निसैन्यीकरणं प्राप्तुं च दृढनिश्चयं पुनः अवदत् देशस्य उत्तरसीमायाः स्थितिविषये कथयन् नेतन्याहू अवदत् यत् इजरायल् लेबनानदेशे हिजबुलविरुद्धं यावत् इजरायलस्य सर्वाणि लक्ष्याणि न सिद्ध्यति तावत् यावत् सैन्यकार्यक्रमं निरन्तरं करिष्यति। सः स्वभाषणे इरान्-देशस्य अपि बहुवारं आलोचनां कृतवान् ।
सीसीटीवी-सम्वादकः जू ताओः - संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृहीत्वा बहुराष्ट्रीयप्रतिनिधिमण्डलैः गाजापट्टे युद्धविरामस्य युद्धस्य च समाप्तेः समर्थनं प्रकटितम् तथापि केचन नेतारः प्रत्यक्षतया इजरायल्-देशं स्वभाषणेषु तत्क्षणमेव युद्धविरामं कर्तुं पृष्टवन्तः तथा गाजापट्टिकायां रक्तपातः समाप्तः।
अनेके देशाः मध्यपूर्वे द्वन्द्वानाम् अन्त्यं युद्धविरामं च आह्वयन्ति
तस्मिन् दिने संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे स्लोवेनियादेशस्य प्रधानमन्त्री रोबर्ट् गोलोब् इत्यनेन उक्तं यत् मध्यपूर्वस्य स्थितिः "अगाधस्य धारायाम्" अस्ति, सः इजरायल्-देशं तत्क्षणमेव युद्धस्य समाप्तिम् आग्रहं कृतवान्
स्लोवेनिया-देशस्य प्रधानमन्त्री रोबर्ट् गोलोबः - गाजा-देशस्य स्थितिः क्षेत्रीयसंकटरूपेण वर्धिता अधुना साकारता अभवत्, अयं क्षेत्रः अगाधस्य धारायाम् अस्ति तथा च युद्धविरामात् आरभ्य स्थितिं न्यूनीकर्तुं तत्काल आवश्यकता वर्तते गाजा, लेबनान च । अहं इजरायल-सर्वकाराय उच्चैः स्पष्टतया च वक्तुम् इच्छामि, रक्तपातं स्थगयन्तु, दुःखं निवारयन्तु, निरोधितान् गृहं आनयन्तु, कब्जां च समाप्तुं इच्छामि। नेतन्याहूमहोदय, इदानीं एतत् युद्धं स्थगयतु।
पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः स्वभाषणे सर्वेभ्यः देशेभ्यः युद्धविरामं प्राप्तुं तत्कालं कार्यवाही कर्तुं आह्वानं कृतवान् ।
पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः - किं वयं मानवाः मौनम् एव तिष्ठामः यदा बालकाः तेषां भग्नगृहस्य मलिनमण्डपस्य अधः दफनाः सन्ति? किं वयं स्वसन्ततिशरीरं धारयन्तीनां मातृणां दृष्टिम् अन्धं कर्तुं शक्नुमः? एषः केवलं विग्रहः एव नास्ति, एषः निर्दोषजनानाम् व्यवस्थितः नरसंहारः अस्ति । महोदयाः, एतत् मानवजीवनस्य, गौरवस्य च उल्लङ्घनम् अस्ति। तेषां अनन्तदुःखानि उपेक्षन्ते सति वयं आत्मनः अमानवीयतां कुर्मः, निन्दा एव न पर्याप्तम् । अस्य रक्तपातस्य तत्कालं समाप्तिम् आग्रहयितुं अस्माभिः इदानीं कार्यं कर्तव्यम्।
स्रोतः सीसीटीवी न्यूज क्लाइंट