समाचारं

लेबनानस्य हिजबुलः अङ्गीकुर्वति : निराधारः

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमाः : लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-देशस्य आरोपानाम् अङ्गीकारं करोति यत् "लक्ष्यगृहेषु संगृहीतशस्त्राणि" इति ।


एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं लेबनानदेशस्य हिजबुल-सङ्घः २८ दिनाङ्के इजरायलस्य वचनं अङ्गीकृतवान् यत् एषा संस्था नागरिकगृहेषु शस्त्राणि संगृहीतवती इति । ततः पूर्वं इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु नूतनं आक्रमणं कृत्वा लक्ष्याणि हिज्बुल-सङ्घस्य नागरिकगृहेषु संगृहीतानि शस्त्राणि इति दावान् अकरोत्


प्रतिवेदनानुसारं लेबनानदेशस्य हिजबुल-माध्यम-कार्यालयेन २८ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत्, "अद्यैव दक्षिण-उपनगरेषु आवासीय-गृहेषु ज़ायोनिस्ट्-शत्रवः बम-प्रहारं कृतवन्तः । तेषां मिथ्या-आरोपाः शस्त्र-सञ्चयस्य विषये अथवा लक्ष्य-निवासस्थानेषु शस्त्र-शस्त्रागारस्य अस्तित्वस्य विषये" इति निराधाराः सन्ति” इति ।


२८ सेप्टेम्बर् दिनाङ्के स्थानीयसमये इजरायलसेना लेबनानदेशस्य राजधानी बेरूतस्य दक्षिण उपनगरेषु आक्रमणं कृतवती । स्रोतः - विदेशीयमाध्यमानां प्रतिवेदनानां सह चित्राणि


२८ सेप्टेम्बर्-मासस्य प्रातःकाले स्थानीयसमये इजरायलसेना पुनः लेबनानदेशस्य राजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतवती । मीडिया-सञ्चारमाध्यमानां समाचारानुसारं तस्मिन् दिने प्रातःकाले इजरायल-सेना एकघण्टायाः अन्तः बेरूत-नगरस्य दक्षिण-उपनगरेषु ७ विमान-आक्रमणानि कृतवती । इजरायल-रक्षा-सेनाभिः घोषितं यत् इजरायल-सैन्य-विमानैः बेरूत-नगरस्य दक्षिण-उपनगरे त्रयाणां भवनानां उपरि आक्रमणं कृतम्, तथा च लेबनान-हिजबुल-सङ्घः आक्रमणितक्षेत्रे जहाजविरोधी-क्षेपणानि संगृहीतवान् इति च अवदत् पूर्वं इजरायल-रक्षाबलेन क्षेत्रे निवासिनः लक्ष्यक्षेत्रात् दूरं तिष्ठन्तु इति आह।

अतिरिक्त


इजरायलसैन्यं वदति यत् तेन लेबनानदेशस्य हिजबुल-क्षेपणास्त्र-एककस्य सेनापतिं मारितम्


एजेन्स फ्रान्स्-प्रेस् तथा रायटर्स् इत्येतयोः नवीनतमवार्तायाः आधारेण इजरायलसैन्येन स्थानीयसमये २८ सितम्बर् दिनाङ्के उक्तं यत् दक्षिणलेबनानदेशे वायुप्रहारेन हिजबुल-क्षेपणास्त्र-सेनायाः सेनापतिं तस्य उपनिदेशकं च मारितम्।


लेबनानदेशस्य हिजबुल-सङ्घः अद्यापि एतस्य प्रतिक्रियां न दत्तवान् ।


स्थानीयसमये २७ सितम्बर्-दिनाङ्के सायं लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरे हिंसकः विस्फोटः अभवत् । इजरायल रक्षासेनायाः प्रवक्ता हगारी इत्यनेन उक्तं यत् इजरायलसेना लेबनानदेशे हिज्बुल-सङ्घस्य मुख्यालये वायुप्रहारं कृतवती। २८ सेप्टेम्बर्-मासस्य प्रातःकाले इजरायल-सेना पुनः लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतवती । तस्मिन् दिने प्रातःकाले इजरायलसेना बेरुत-नगरस्य दक्षिण-उपनगरेषु एकघण्टायाः अन्तः ७ वायु-आक्रमणानि कृतवती इति कथ्यते ।



नवीनतमवार्ता


इजरायलसेना बेरूत-देशे "बृहत्तम-परिमाणस्य" वायु-आक्रमणं करोति, येन हिज्बुल-नेतुः जीवनं वा मृत्युः वा अनिश्चितः भवति


२७ सितम्बर् दिनाङ्के स्थानीयसमये १८:२० वादनस्य समीपे (बीजिंगसमये २३:२०),इजरायलस्य युद्धविमानैः लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणानां श्रृङ्खला कृता, बेरुत-नगरे अपि विशालाः विस्फोटाः श्रूयन्ते स्मसमाचारानुसारं गतवर्षस्य अक्टोबर् मासे हिज्बुल-इजरायल-सेनायोः मध्ये संघर्षः प्रारब्धः ततः परं इजरायल-सेनायाः बेरूत-नगरे अयं बृहत्तमः वायु-आक्रमणः अस्ति


इजरायलसैन्येन उक्तं यत्,अस्य आक्रमणस्य लक्ष्यं लेबनानदेशे हिजबुल-सङ्घस्य मुख्यालयः आसीत् ।


इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारंइजरायलस्य वायुप्रहारैः लेबनानस्य हिजबुल-नेता नस्रल्लाहः लक्ष्यं कृतम् ।

नस्रल्लाहस्य जीवनं वा मृत्युः वा अनिश्चितः


इजरायलसैन्यप्रवक्ता हगारी नवीनतमं अवदत् यत् इजरायलसेना अद्यापि वायुप्रहारस्य परिणामस्य अन्वेषणं कुर्वती अस्ति। केचन इजरायल-माध्यमाः "इजरायल-सैन्येन मूलतः पुष्टिः कृता यत् नस्रल्लाहः वायु-आक्रमणेन मृतः" इति ।


पूर्वं केचन ईरानीमाध्यमाः वायुप्रहारस्य अनन्तरं सन्देशं प्रसारितवन्तः यत् "नस्रल्लाहः सुरक्षितः" इति दावान् कृतवन्तः, परन्तु ततः तत्सम्बद्धं प्रेसविज्ञप्तिं निवृत्तवन्तः । रायटर्-पत्रिकायाः ​​अनुसारं सूत्राणां उद्धृत्य वायुप्रहारस्य अनन्तरं "हिजबुलस्य नेतृत्वं सम्पर्कात् बहिः आसीत्" इति ।


△लेबनानस्य हिजबुल-नेता नसरल्लाहः cctv समाचारग्राहक-रिपोर्ट् चित्रैः सह


अधुना यावत् .लेबनानदेशस्य हिजबुल-सङ्घः अस्मिन् विषये आधिकारिकतया वक्तव्यं न प्रकाशितवान् ।


हिज्बुल-सङ्घ-सम्बद्ध-माध्यमानां, लेबनान-देशस्य जनस्वास्थ्य-मन्त्रालयस्य च सूचनायाः आधारेण अस्मिन् आक्रमणे ६ तः ८ जनाः मृताः, ९० तः अधिकाः जनाः घातिताः, ७ भवनानां भृशं क्षतिः, केचन जनाः मलिनमण्डपस्य अधः दफनाः अपि भवितुम् अर्हन्ति


△बेरुतस्य दक्षिण उपनगरे विमानप्रहारस्थले अन्वेषण-उद्धार-कार्यं रात्रौ भवितुं अनन्तरम् अपि निरन्तरं वर्तते। सीसीटीवी समाचारग्राहकप्रतिवेदनम्चित्रैः सह


निशागमनानन्तरं, २.घटनास्थले अन्वेषण-उद्धार-कार्यक्रमाः निरन्तरं प्रचलन्ति।स्वच्छतायै बहुकालं यावत् समयः भवितुं शक्नोति इति सूचनाः सन्ति ।


news link: लेबनानस्य हिजबुलस्य नेता नसरुल्लाहः


नस्रल्लाहस्य जन्म १९६० तमे वर्षे लेबनानदेशस्य बेरूत-नगरस्य उपनगरे अभवत् । यदा सः १६ वर्षीयः आसीत् तदा सः इराक्-देशस्य शिया-पवित्रभूमिं नजफ्-नगरं धर्मस्य अध्ययनार्थं गतः, १९८२ तमे वर्षे नवस्थापिते लेबनान-हिज्बुल-सङ्घस्य सदस्यतां प्राप्तवान् १९९२ तमे वर्षे फेब्रुवरीमासे इजरायलस्य वायुप्रहारेन हिजबुलस्य तत्कालीनस्य नेता मौसावी इत्यस्य मृत्योः अनन्तरं ३१ वर्षीयः नस्रुल्लाहः हिजबुलस्य नेतापदं स्वीकृतवान् अद्यपर्यन्तं हिजबुलस्य महासचिवरूपेण कार्यं कृतवान्


नस्रल्लाहः इजरायल्-आक्रामकतायाः विरोधं, इजरायल-देशस्य मान्यतां न दातुं, इजरायल्-देशेन सह किमपि मेलनं कर्तुं विरोधं च सार्वजनिकरूपेण प्रकटितवान् अस्ति तस्य नेतृत्वे लेबनानदेशस्य हिज्बुल-सैनिकाः इजरायल-लक्ष्येषु आक्रमणं कुर्वन्ति स्म । तस्य ज्येष्ठः पुत्रः अपि इजरायलसेनायाः सह युद्धं कुर्वन् मृतः ।


लेबनानदेशस्य प्रधानमन्त्री पूर्वमेव गृहं प्रत्यागच्छति


न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य सभायां भागं गृह्णन् लेबनानस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी सामाजिकमाध्यमेन घोषितवान् यत् सः लेबनानसेनायाः मुख्यसेनापतिना सह सम्पर्कं कृत्वा बेरूतस्य दक्षिण उपनगरे विस्फोटस्य विषये ज्ञातवान्। पश्चात् लेबनानदेशस्य प्रधानमन्त्रिणः मीडियाकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य बेरूतस्य दक्षिण उपनगरेषु आक्रमणस्य अनन्तरं नवीनतमविकासान् दृष्ट्वा मिकाटी न्यूयॉर्कनगरे स्वयात्रा समाप्तुं तत्क्षणमेव बेरूतदेशं प्रति प्रत्यागन्तुं च निश्चयं कृतवान्।


इराणस्य राष्ट्रपतिः इजरायलराज्यस्य आतङ्कवादस्य निन्दां करोति


इराणस्य राष्ट्रपतिः पेझिजियान् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य बेरूत-देशे आक्रमणं स्पष्टं युद्धापराधम् इति ।इजरायल-शासनस्य राज्य-आतङ्कवादी-स्वभावः पुनः उजागरितः अस्ति ।सः अवदत् यत् इजरायलेन प्यालेस्टिनी-लेबनान-जनानाम् विरुद्धं कृताः अपराधाः सिद्धयन्ति यत् शासनम् अस्तिक्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षायाः कृते सर्वाधिकं खतरा।सः अन्तर्राष्ट्रीयसमुदायं विशेषतः इस्लामिकदेशान् अस्य अपराधस्य दृढनिन्दां कर्तुं आह्वयत्।


वक्तव्ये पेर्जेहिजियान् लेबनानदेशस्य जनान् सर्वकाराय च सहानुभूतिम् अव्यक्तवान्, अस्मिन् घटनायां पीडितानां परिवारेभ्यः शोकं प्रकटितवान् च। सः दर्शितवान् यत् ईरानी-सर्वकारः इजरायल्-देशस्य अपराधेषु निकटतया ध्यानं ददाति, लेबनान-देशस्य जनानां प्रतिरोधस्य च सह स्थास्यति इति।

स्रोतः - ग्लोबल नेटवर्क/जिआङ्ग एलिंग्, सीसीटीवी न्यूज क्लायन्ट्, सीएमजी इन्टरनेशनल् न्यूज

प्रतिवेदन/प्रतिक्रिया