समाचारं

सुरक्षापरिषद् मध्यपूर्वविषये उच्चस्तरीयसमागमं आहूतवती, अनेकेषां देशानाम् प्रतिनिधिभिः अन्तर्राष्ट्रीयनियमस्य उल्लङ्घनस्य सैन्यकार्याणां निन्दां कृतम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २७ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आहूतामध्यपूर्वविषये उच्चस्तरीयसमागमः। इजरायलस्य कार्याणि अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं कुर्वन्ति इति विश्वासं कृत्वा अनेकेषां देशानाम् प्रतिनिधिभिः इजरायलस्य प्यालेस्टाइन-लेबनान-विरुद्धं सैन्यकार्यक्रमस्य निन्दा कृता, अन्तर्राष्ट्रीयसमुदायेन इजरायल्-देशं स्थगयितुं युद्धविरामं च प्राप्तुं आह्वानं कृतम्

अयमन सफादी, उपप्रधानमन्त्री विदेशमन्त्री च जॉर्डनदेशस्य : इजरायल् गाजापट्टिकां नष्टवान्, पश्चिमतटे बमप्रहारं कृतवान्, लेबनानदेशं पदाति, क्षेत्रं सर्वाङ्गयुद्धे च धक्कायति, विश्वं च एतत् भवितुं अनुमन्यते। इजरायल-सर्वकारः अन्तर्राष्ट्रीय-कानूनस्य, अन्तर्राष्ट्रीय-मानवता-कानूनस्य च उल्लङ्घनं करोति यतोहि तेषां नियमानाम् उल्लङ्घनस्य परिणामं तस्य वहितुं न प्रयोजनम् । क्षेत्रस्य वास्तविकक्षेत्रीययुद्धे स्खलनस्य खतरा वर्धमानः अस्ति एतत् संकटं निवारयितुं बहु विलम्बः न जातः।

इराणस्य विदेशमन्त्री सेय्यद अब्बास अरघ्ची : स्पष्टं यत् इजरायल्-देशः अमेरिका-देशेन तेषां आतङ्क-विनाश-दुष्ट-क्रियाकलापानाम् समर्थनार्थं गणयति |. इजरायल-सर्वकारेण कब्जाकृतेषु प्यालेस्टाइन-लेबनान-देशेषु तेषां अत्याचार-अपराधानां उत्तरदायित्वं दातव्यम्, तथापि तस्य अपराधेषु अमेरिका-देशस्य सहभागितायाः अवहेलना न करणीयम् |.

सऊदी-विदेशमन्त्री फैसल बिन् फरहान अल सऊदः - पूर्वी जेरुसलेम-राजधानीरूपेण १९६७ तमे वर्षे निर्मितस्य प्यालेस्टिनी-राज्यस्य स्थापनायाः प्रतिबद्धतां पुनः पुष्टयामः, प्यालेस्टिनी-देशस्य आत्मनिर्णय-अधिकारस्य समर्थनं च कुर्मः |.

तुर्कीदेशस्य विदेशमन्त्री हकन फिदानः - तत्कालं स्थायी च युद्धविरामः प्राप्तव्यः, निरोधितानां आदानप्रदानं करणीयम्, इजरायल्-देशः गाजा-पट्टिकातः निवृत्तः भवितुमर्हति, जीवितस्य तत्कालीन-आवश्यकतायां प्यालेस्टिनी-जनानाम् कृते मानवीय-सहायतां निर्बाधतया प्रदातव्या।

स्रोतः : cctv news client

प्रतिवेदन/प्रतिक्रिया