समाचारं

औसतमूल्यं १,००० युआन् अधिकं चीनदेशे २०२४ तमस्य वर्षस्य अगस्तमासे एआइ-हेडफोनस्य विक्रयः १४ गुणाधिकः अभवत् ।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् लुओतु टेक्नोलॉजी (runto) इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं अगस्त २०२४ तमे वर्षे चीनस्य ऑनलाइन पारम्परिक ई-वाणिज्य-मञ्चेषु हेडफोन्/हेडसेट्-विक्रयः ९.६३७ मिलियन-युग्मानि आसीत्, यत् वर्षे वर्षे ८.२% विक्रयः १.७० अरब युआन् आसीत्, वर्षे वर्षे २.५% वृद्धिः ।

इत्यस्मिन्‌,एआइ-कार्ययुक्तानां हेडफोनानां विक्रयस्य १.४% भागः अभवत्, गतवर्षस्य अगस्तमासे समानकालस्य तुलने विक्रयः ७६३.३% वर्धितः, विक्रयः १,४४७.२% वर्धितः च ।

मे-मासात् आरभ्य चीनस्य एआइ-हेडसेट्-उत्पादानाम् औसतमूल्यं १,००० युआन्-अधिकं स्थिरम् अस्ति, मासिकविक्रयराशिः अपि २ कोटि युआन् इत्यस्य नूतनस्तरं प्राप्तवान् अस्ति ।

२०१८ तमे वर्षे एव "मोब्वोइ" इति कृत्रिमबुद्धिकम्पनी एआइ-स्वर-अन्तर्क्रियायां एआइ-इलेक्ट्रॉनिक-उपभोक्तृ-हार्डवेयर्-इत्येतयोः विषये केन्द्रितवती, तया सम्बद्धानि उत्पादनानि विमोचितानि ।

२०२० तः २०२३ पर्यन्तं iflytek इत्यनेन iflybuds इति हेडसेट्-श्रृङ्खलायाः आरम्भः कृतः, निरन्तरं च अद्यतनं कृतम् एतत् उत्पादं सॉफ्टवेयर-सम्मेलन-सहायकेन सह मिलित्वा एआइ-सशक्तव्यापारकार्यालयानाम् विशालं विपण्यं उद्घाटयितुं अग्रणी अभवत्

कार्यालयकार्यस्य अतिरिक्तं एआइ-हेडसेट्-इत्येतत् अधिकं जीवन-उन्मुख-परिदृश्येषु अपि प्रविष्टम् अस्ति यथा आरामदायकं मनोरञ्जनं, दैनिक-सहचरता च, येन नूतनानां वस्तूनाम् प्रयासं कर्तुं इच्छुकानां युवानां उपभोक्तृसमूहानां बहूनां संख्या आकृष्टा अस्ति

तदतिरिक्तं, विभिन्नप्रकारस्य सहायकश्रवणहेडफोनस्य उपयोगः भवति स्म, येषु मूलतः श्रवणक्षतिपूर्तिं प्राप्तुं, हुंकारदमनं च प्राप्तुं एआइ-इत्यस्य उपयोगः भवति स्म, एप्पल्-संस्थायाः नवप्रक्षेपिते एयरपोड्स् ४ इत्यस्मिन् एआइ-सहायकश्रवणस्य अवधारणा अपि पुनः जनदृष्ट्या प्रकटिता भविष्यति .

runto भविष्यवाणीं करोति, .सम्पूर्णे २०२४ तमस्य वर्षस्य कृते चीनस्य एआइ-हेडफोन्-इत्यस्य ई-वाणिज्य-विपण्य-विक्रयः २,००,००० युग्मानां अपेक्षया अधिकः भविष्यति, यत्र वर्षे वर्षे वृद्धिः ४८८.७% यावत् भविष्यति इति अपेक्षा अस्ति