2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् लोकसुरक्षामन्त्रालयस्य साइबरसुरक्षाब्यूरो इत्यनेन एकं दस्तावेजं जारीकृतम् यत्,झेजियांग-प्रान्तस्य शाओक्सिङ्ग-नगरस्य शिन्चाङ्ग-जनसुरक्षा-ब्यूरो-संस्थायाः अवैध-आदेश-हृदय-प्लग-इन्-सॉफ्टवेयर-प्रकरणस्य खुलासाः अभवत्, यस्मिन् ३० मिलियन-युआन्-अधिकं धनं सम्मिलितम् आसीत्
अपराध-समूहस्य उपरितः अधः च स्पष्टं श्रमविभाजनं भवति, तथा च सॉफ्टवेयर-विकासात् आरभ्य चैनल-विक्रयणं, संचालनं, अनुरक्षणं च यावत् सम्पूर्णं लिङ्कं सम्मिलितं भवति, भिन्न-भिन्न-कर्मचारिणः च उत्तरदायी भवन्ति
अस्य प्लग-इन् सॉफ्टवेयरस्य नाम "reaper" इति, तस्य पुनरावृत्तिः च १२ संस्करणेषु कृता, "thor", "walk point" इत्यादिषु सॉफ्टवेयरेषु विकसितः, राष्ट्रव्यापिरूपेण च विक्रीयते
अवैधरूपेण प्लग-इन् सॉफ्टवेयरं विक्रयन्तः जनाः दावान् कुर्वन्ति यत् वितरणसवाराः सक्रियीकरणसङ्केतं क्रेतुं दर्जनशः डॉलरं व्यययित्वा ते असामान्यरूपेण आदेशान् ग्रहीतुं शक्नुवन्ति।
एषः प्रकारः प्लग-इन् सॉफ्टवेयरः अवैधरूपेण विविध-एप्स-आदेश-चक्रं पठति, आदेश-ग्रहण-शर्ताः सेट् करोति, स्वचालित-अनुकूलित-आदेश-ग्रहण-कार्यं च साक्षात्करोति
मेइतुआन् सुरक्षादलस्य समर्थनेन सहकार्येन च, xinchang सार्वजनिकसुरक्षाब्यूरो व्यापकरूपेण सुरागं संग्रहितवान् गहनं शोधं निर्णयं च कृतवान्, तथा च 112 आपराधिकसंदिग्धान् (14 आपराधिक-अभियोजनानि 2 प्रशासनिकदण्डानि च सहितम्) गृहीतवान्, 71 जनानां आलोचनां शिक्षितं च कृतवान् जनाः।
सम्प्रति अस्मिन् प्रकरणे प्रमुखः अपराधिकः शङ्कितः कानूनानुसारं सार्धत्रिवर्षस्य कारावासस्य दण्डं प्राप्तवान् अस्ति, अद्यापि प्रकरणस्य अन्वेषणं प्रचलति।
प्रकरणस्य समाधानानन्तरं ये अभ्यासकारिणः आदेशान् ग्रहीतुं प्लग-इन्-इत्यस्य उपयोगं कुर्वन्ति स्म, तेषां कार्यलेखाः अधुना कठोररूपेण नियन्त्रिताः सन्ति ।