2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमे वर्षे चीनकम्प्यूटिंग् पावर सम्मेलनं हेनान्-नगरस्य झेङ्गझौ-नगरे २७ सितम्बर्-मासतः २९ सितम्बर्-दिनाङ्कपर्यन्तं आयोजितम् आसीत् । हुवावे इत्यस्य उपाध्यक्षः, डाटा स्टोरेज प्रोडक्ट लाइन् इत्यस्य अध्यक्षः च डॉ. झोउ युफेङ्ग् सम्मेलनस्य मुख्यमञ्चे उपस्थितः भूत्वा मुख्यभाषणं दातुं आमन्त्रितः।
सः प्रकाशितवान्, .हुवावे-दत्तांशसञ्चयः अद्यावधि विश्वे २८,००० तः अधिकग्राहकानाम् सेवां कृतवान्, १५० तः अधिकान् देशान् क्षेत्रान् च आच्छादितवान्, विश्वे कुलम् ३०,०००pb आँकडानां रक्षणं कृतवान्
तत् उल्लेखनीयम्विश्वस्य शीर्ष १०० बङ्केषु ५३ बङ्काः हुवावे-दत्तांशसञ्चयस्य चयनं कुर्वन्ति, विभिन्नेषु उद्योगेषु ग्राहकानाम् व्यापकं विश्वासं प्राप्य।
न केवलं, उच्च-प्रदर्शन-गणना-परिदृश्येषु, huawei oceanstor pacific वितरित-भण्डारणं विश्वस्य सर्वाधिक-अधिकारिणः io500-क्रमाङ्कने प्रथमस्थाने अस्ति
एआइ परिदृश्ये ट्युरिंग् पुरस्कारविजेता डेविड् पैटर्सन् इत्यनेन प्रारब्धे २०२४ तमे वर्षे एमएलपरफ् एआइ बेन्चमार्क् इत्यस्मिन् प्रदर्शने हुवावे इत्यस्य एआइ भण्डारणं विश्वे प्रथमस्थानं प्राप्तवान् ।
झोउ युफेङ्ग इत्यनेन बलं दत्तम्,बृहत् एआइ मॉडल् युगे चीनस्य कम्प्यूटिंग् आधारभूतसंरचना विश्वात् अग्रे भवितुमर्हति, भण्डारणं, कम्प्यूटिङ्ग्, जालपुटं च सर्वं अनिवार्यम् अस्ति
सः अवदत् यत् हुवावे भण्डारणं, कम्प्यूटिंग्, नेटवर्क् सहकार्यं च सहितं कम्प्यूटिंग-शक्ति-अन्तर्निर्मितं निर्मातुं प्रतिबद्धः अस्ति यत् अधिकसुचारुतया आँकडा-प्रवाहं कर्तुं, आँकडा-सम्पत्त्याः अधिकतया संग्रहणं कर्तुं च उत्तमरीत्या सहायकं भवति, येन चीनस्य डिजिटल-अर्थव्यवस्थायाः कृते ठोस-आधारः निर्मितः भवति |.
हुवावे इत्यस्य उपाध्यक्षः तथा च डाटा स्टोरेज प्रोडक्ट लाइन् इत्यस्य अध्यक्षः डॉ. झोउ युफेङ्ग्