2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ तमे स्थानीयसमये इजरायलरक्षाबलेन नवीनतमं वक्तव्यं प्रकाशितं यत् तेन लेबनानदेशस्य हिज्बुलपक्षस्य नेता नस्रुल्लाहस्य वायुप्रहारेन मारितः इति। इजरायल्-देशः अद्यापि बम्ब-प्रकारस्य, प्रयुक्तस्य संख्यायाः वा विषये किमपि टिप्पणीं न कृतवान् ।
"राष्ट्रीयसार्वजनिकरेडियो" इत्यस्य अनुसारं विस्फोटः नगरखण्डात् अपि बृहत्तरः आसीत् । ह्युमन राइट्स् वॉच् इत्यस्य शोधकर्त्ता रिचर्ड विल् इत्यनेन उक्तं यत् इजरायल्-सैन्यस्य शस्त्रागारस्य २००० पाउण्ड्-भारस्य अमेरिकी-निर्मितस्य भू-प्रवेशक-बम्बस्य कारणेन अयं विस्फोटः अभवत्, यस्य उपयोगः विशेषतया भूमिगत-लक्ष्य-प्रहारार्थं भवति the weapon that fits this लक्षणं एमके-८४ बम्बः अस्ति ।
चित्रे अमेरिकादेशे निर्मितः एमके-८४ विमानबम्बः दृश्यते
आईडीएफ-प्रवक्ता मेजर जनरल् डैनियल हगारी इत्यनेन उक्तं यत् बेरूत-नगरस्य आवासीयक्षेत्रे अधः स्थितं हिजबुल-मुख्यालयं लक्ष्यं कृत्वा आक्रमणं कृतम्।
एमके-८४ इति एमके-८० श्रृङ्खलायां सर्वाधिकं भारवन्तः विमानबम्बः अस्ति । वियतनामयुद्धकाले अयं बम्बः कार्यं कृतवान्, अमेरिकादेशे सामान्यतया प्रयुक्तः गुरुः अनिर्देशितः बम्बः अभवत् । न्यूयॉर्क-टाइम्स्-पत्रिकायाः अनुसारं एमके-८४ बम्बः प्रायः ३,००० पादपर्यन्तं (प्रायः ९०० मीटर्) व्यासस्य अन्तः सर्वविधभवनानां समतलीकरणं कर्तुं शक्नोति ।