2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सेप्टेम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-मध्ये स्टॉक-व्यापारे असामान्यताः अभवन्, व्यवहारस्य पुष्टिः च मन्दः आसीत्, येन मार्केट्-उद्घाटनानन्तरं केचन आदेशाः सम्पन्नाः अभवन् किं एतेन अग्रिमे व्यापारदिने सूचकाङ्कस्य उद्घाटनबिन्दुः प्रभावितः भविष्यति वा इति मार्केट् चिन्तितः अस्ति? तस्य प्रतिक्रियारूपेण बहवः उद्योगस्य अन्तःस्थजनाः अवदन् यत् "एतत् प्रभावितं न भविष्यति" इति ।
चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् २७ सितम्बर् दिनाङ्के स्टॉक बोलीव्यवहारेषु मन्दव्यवहारपुष्टेः असामान्यस्थित्याः कारणात् शङ्घाई-स्टॉक-एक्सचेंजेन केचन घण्टानां पश्चात् मेल-व्यवहाराः कृताः अर्थात् सत्रस्य समये न सम्पन्नाः वैध-आदेशाः सम्पन्नाः अभवन् विपण्यस्य निमीलनस्य अनन्तरं।
केचन निवेशकाः अपि पत्रकारैः अवदन् यत् सत्रस्य समये न्यस्तः शाङ्घाई-शेयर-बजारस्य क्रयण-आदेशः रात्रौ विलम्बेन सम्पन्नः, व्यवहारस्य प्रतिफल-राशिः च प्रदर्शिता
अतः, अग्रिमे व्यापारदिने उद्घाटनसूचकाङ्के एतस्य प्रभावः भविष्यति वा?
"एतत् यतो हि दिने व्यापारसमये घोषिताः वैध-आदेशाः तस्मिन् समये यन्त्रस्य विफलतायाः कारणेन सम्पन्नाः न आसन्, परन्तु विपण्यस्य अनन्तरं सम्पन्नाः। व्यवहारः सम्पन्नः अस्ति, द्वितीये उद्घाटनसूचकाङ्के प्रभावः न भविष्यति trading day." इति संस्थागतस्रोतः प्रथमवित्तं ज्ञापयति।
पर्यवेक्षणस्य समीपस्थाः जनाः अपि चाइना बिजनेस न्यूज इत्यस्मै अवदन् यत् कोऽपि प्रभावः न भविष्यति तथा च समग्ररूपेण परिमाणं महत् न भविष्यति।
"शंघाई स्टॉक एक्सचेंज व्यापार नियमानाम् (२०२३ तमे वर्षे संशोधितम्)" इत्यस्य अनुसारं, अप्रत्याशितघटनानां, प्रमुखानां तकनीकीविफलतानां अन्येषां च आपत्कालानाम् कारणात् ये प्रतिभूतिव्यापारपरिणामेषु प्रमुखाः असामान्यताः जनयन्ति, लेनदेनपरिणामानां आधारेण निपटनं सामान्यक्रमं प्रभावितं करिष्यति तथा च सुरक्षाव्यापारस्य सुरक्षा यदि बाजारस्य निष्पक्षतायाः प्रमुखः प्रभावः भवति तर्हि शङ्घाई-स्टॉक-एक्सचेंजः लेनदेनं रद्दं कर्तुं तथा च प्रतिभूतिपञ्जीकरणं क्लियरिंग् एजेन्सीं च सूचयितुं निपटनं स्थगयितुं इत्यादीन् उपायान् कर्तुं शक्नोति।
नियमेषु एतदपि निर्धारितं यत्, शङ्घाई-स्टॉक-एक्सचेंज-द्वारा निर्धारित-विशेष-परिस्थिति-विहाय, यदि तकनीकी-निलम्बनस्य अथवा अस्थायी-निलम्बनस्य अनन्तरं तस्मिन् एव दिने व्यापारः पुनः आरभ्यते तर्हि तकनीकी-निलम्बनस्य अथवा अस्थायी-निलम्बनस्य पूर्वं व्यापार-यजमानेन स्वीकृताः घोषणाः वैधाः भविष्यन्ति . व्यापारिक मेजबानः तकनीकीनिलम्बनस्य अथवा अस्थायीनिलम्बनस्य समये आदेशान् स्वीकुर्वन् एव भविष्यति, तथा च व्यापारस्य पुनः आरम्भे स्वीकृतानां आदेशानां कृते आह्वाननिलामव्यवहारं करिष्यति।