2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव एकः दलालीसंस्था अग्रिमदिने न्याससेवाः तत्कालं पुनः आरब्धवती अस्ति।
२७ सितम्बर् दिनाङ्के अग्रिमदिवसस्य न्याससेवानां निलम्बनस्य घोषणां कृत्वा एसडीआईसी सिक्योरिटीज इत्यनेन २८ सितम्बर् दिनाङ्के घोषितं यत् निवेशकानां कृते उत्तमसेवाः प्रदातुं परदिवसस्य न्याससेवाः पुनः आरब्धाः। तस्मिन् एव काले दलाली चीनस्य संवाददातारः ज्ञातवन्तः यत् अन्यः दलालः यः स्वस्य परदिवसस्य न्याससेवां स्थगितवान् अस्ति सः अपि तस्य पुनर्स्थापनस्य प्रक्रियायां वर्तते, अद्य निवेशकान् सूचयितुं शक्नोति।
दलाली चीनस्य संवाददातारः ज्ञातवन्तः यत् उष्णबाजारस्य तथा लेनदेनस्य मात्रायां तीव्रवृद्धेः कारणात् अनेके दलालीभिः अस्थायीरूपेण अग्रिमदिवसस्य न्याससेवाः बन्दाः कृताः यतः विस्तारितः समाशोधनसमयः, प्रणालीरक्षणं, प्रणालीपरीक्षणं, संसाधनानाम् विस्तारः परिवर्तनं च इत्यादीनां आवश्यकतानां कारणात्।
एसडीआईसी सिक्योरिटीज इत्यस्य तीव्रगतिः अभवत्
२८ सितम्बर् दिनाङ्के एसडीआईसी सिक्योरिटीज इत्यनेन घोषितं यत् निवेशकानां कृते उत्तमसेवाः प्रदातुं परदिने न्याससेवाः पुनः आरब्धाः।
२७ सितम्बर् दिनाङ्के मार्केट् बन्दीकरणानन्तरं एसडीआईसी सिक्योरिटीज इत्यनेन घोषितं यत् कम्पनी अस्थायीरूपेण परदिवसस्य न्यासकार्यं २७ सितम्बर् २०२४ दिनाङ्के १६:३० वादनात् बन्दं करिष्यति।अनन्तरदिवसस्य न्यासकार्यस्य उद्घाटनस्य विशिष्टसमयः पृथक् सूचितः भविष्यति .
एसडीआईसी सिक्योरिटीज इत्यनेन उक्तं यत् विस्तारितायाः परिसमापनसमयस्य, प्रणालीरक्षणस्य, प्रणालीपरीक्षणस्य इत्यादीनां कारणानां कारणात् कम्पनी अस्थायीरूपेण "अग्रदिने न्याससेवा" बन्दं करिष्यति। निवेशकाः कम्पनीयाः मोबाईल-प्रतिभूति-एपीपी, आधिकारिक-जालस्थलं, एनी-वित्तीय-टर्मिनल्, एनीरी-संस्करणस्य ऑनलाइन-व्यापार-सॉफ्टवेयर-व्यापार-घोषणासु च ध्यानं दातुं शक्नुवन्ति
"लेनदेनमात्रायां महतीं वृद्धिं कृत्वा दलालीयाः तकनीकीविभागेन गतरात्रौ प्रातः ४ वादनपर्यन्तं अतिरिक्तसमयं कार्यं कृत्वा लेनदेनस्य प्रक्रिया कृता। अपेक्षा अस्ति यत् अद्य परदिने न्याससेवा पुनः आरभ्यते। तस्मिन् समये कम्पनीयाः एपीपी भविष्यति pop up a notification to inform investors in a timely." a certain brokerage sources previously told brokerage china reporters that अग्रिमदिवसस्य न्याससेवानां शीघ्रं पुनः आरम्भः मुख्यतया निवेशकानां कृते उत्तमसेवाः सुरक्षितव्यवहारं च प्रदातुं भवति।
विपण्यं प्रफुल्लितं भवति, दलाली it अतिरिक्तसमयं कार्यं करोति
उष्णविपण्येन व्यापारस्य परिमाणे महती वृद्धिः अभवत्, दलालीकम्पनीनां सूचनाप्रौद्योगिकीविभागेभ्यः सप्ताहान्ते अतिरिक्तसमयं कार्यं कर्तव्यं भवति ।
यथा पूर्वं दलाली चीनस्य संवाददातृभिः ("निलम्बितम्! अनेके दलालीभिः तत्कालवक्तव्यं दत्तम्!"), एसडीआईसी प्रतिभूतिषु अतिरिक्तं गुओहाई प्रतिभूति, संस्थापकप्रतिभूति, पूर्वोत्तरप्रतिभूति इत्यादिभिः अग्रिमदिवसस्य न्याससेवानि निलम्बितानि सन्ति।
तस्मिन् एव काले चाइना सिक्योरिटीज जर्नल् इत्यस्य संवाददातारः अवलोकितवन्तः यत् ओरिएंटल फॉर्च्यून सिक्योरिटीज इत्यस्याः अपि अनेके ऑनलाइन उपयोक्तारः सन्ति, तथैव व्यापारव्यवस्थायाः उन्नयनं, परिपालनं च भविष्यति, खातानां केवलं पृच्छनं कर्तुं शक्यते इति अपि घोषितम्।
ओरिएंटल फॉर्च्यून सिक्योरिटीज इत्यनेन उक्तं यत् भवद्भ्यः उत्तमसेवाः प्रदातुं ओरिएंटल फॉर्च्यून सिक्योरिटीज इत्यस्य व्यापारव्यवस्थायाः उन्नयनं कृत्वा २७ सितम्बर् (शुक्रवासरे) रात्रौ १९:०० वादनात् २९ सितम्बर् (रविवासरे) रात्रौ २४:०० वादनपर्यन्तं भवति अपेक्षितं यत् प्रणाली सामान्यं कार्यं 29 सितम्बर (रविवासरे) आरभ्यते अनुरक्षणकालस्य मध्ये, भवान् केवलं स्वस्य खातेः प्रश्नं कर्तुं शक्नोति।
उद्योगविश्लेषकाणां मतं यत् दलालीसंस्थाभिः व्यापारविश्वाससेवानि स्थगितानि इति कारणद्वयं भवितुमर्हति- प्रथमं, एतत् शेयरबजारे हाले एव प्राप्तेन उल्लासेन सह सम्बद्धम् अस्ति तथा च लेनदेनस्य मात्रायां आकस्मिकवृद्ध्या सह व्यवहारस्य मात्रायां वर्धमानस्य सामना कर्तुं तकनीकीकर्मचारिणः दलालीव्यवहारस्य कृते नेटवर्क् ब्रॉडबैण्डस्य होस्ट्-संसाधनस्य च संचालनस्य आवश्यकता वर्तते द्वितीयं, कालः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये व्यापार-असामान्यताः अभवन्, ग्राहक-लेनदेनाः प्रभाविताः अभवन्, तथा च प्रतिभूति-संस्थानां दीर्घकालं यावत् परिसमापन-समयस्य आवश्यकता भवितुम् अर्हति
"कदाचित् दलालीसंस्थायाः एकः आईटी-कर्मचारिणः चीनदेशस्य एकस्य दलाली-संस्थायाः संवाददातारं प्रति अवदत् यत् भविष्यस्य लेनदेनस्य स्थिरतां सुनिश्चित्य दैनिक-वाहन-क्षमताम् अतिक्रान्तवान् इति। दलालीसंस्थायाः सूचनाप्रौद्योगिकीकर्मचारिणः सप्ताहान्ते पुनः कम्पनीं गत्वा लेनदेनस्य समीक्षां कर्तुं प्रवृत्ताः सन्ति।
२७ सितम्बर् दिनाङ्के ए-शेयर-बाजारः प्रफुल्लितः आसीत्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २.८९% वर्धमानः ३,१०० अंकानाम् समीपं गतः, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः ६.७१%, चिनेक्स्ट्-सूचकाङ्कः १०% च वर्धितः शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः १.४ खरब-युआन्-अधिकः अभवत्, यत् पूर्वदिनस्य अपेक्षया प्रायः ३०० अरब-युआन्-अधिकम् अस्ति, तथा च त्रयः व्यापारदिनानि यावत् एक-खरब-युआन्-अधिकं जातम्
एकदा उष्णव्यापारस्थित्या शङ्घाई-स्टॉक-एक्सचेंजः "आदेशान् अवरुद्धवान्" इति । २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः आधिकारिकजालस्थले घोषणा कृता यत् २७ सितम्बर्-दिनाङ्के मार्केट्-उद्घाटनानन्तरं शङ्घाई-स्टॉक-विनिमय-लेनदेनेषु मन्द-लेनदेन-पुष्टेः असामान्य-स्थितिः अभवत्, येन व्यवहारः प्रभावितः अभवत् . निपटानानन्तरं क्रमेण ११:१३ वादने स्टॉक् बोलीव्यवहारः पुनः आरब्धः । अस्याः असामान्यस्थितेः घटने शङ्घाई-स्टॉक-एक्सचेंजः गभीरं क्षमायाचनां करोति ।
चीन बिजनेस न्यूज इत्यस्य अनुसारं २७ सितम्बर् दिनाङ्के स्टॉक बोलीव्यवहारेषु मन्दव्यवहारपुष्टेः असामान्यस्थितेः कारणात् शङ्घाई-स्टॉक-एक्सचेंजेन केचन घण्टानां पश्चात् मेल-व्यवहाराः कृताः अर्थात् सत्रस्य समये न निष्पादिताः वैध-आदेशाः निष्पादिताः मार्केट् निमीलनस्य अनन्तरं।
"एतत् यतो हि दिने व्यापारसमये घोषिताः वैध-आदेशाः तस्मिन् समये यन्त्रस्य विफलतायाः कारणेन सम्पन्नाः न आसन्, परन्तु विपण्यस्य बन्दीकरणानन्तरं सम्पन्नाः। व्यवहाराः सम्पन्नाः सन्ति, तेषां प्रभावः उद्घाटनसूचकाङ्के न भविष्यति second trading day." केचन संस्थागतस्रोताः अवदन् . पर्यवेक्षणस्य समीपस्थाः जनाः अवदन् यत् तस्य प्रभावः न भविष्यति, समग्रं परिमाणं च महत् न भविष्यति।