समाचारं

मेमे सफलं बालकं स्मर्यते वा? सः १८ वर्षीयः अस्ति वा ?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकः - लघुवृक्षः मूलं गृह्णाति

मम विश्वासः अस्ति यत् सर्वे अवश्यमेव एतत् इमोटिकॉन्⬇️ दृष्टवन्तः

मुष्टिभ्यां संगृह्य जयजयकारं कुर्वन् बालकः जीवने प्रेरणापूर्णः भवति ।

अधुना अयं बालकः १८ वर्षीयः अस्ति!

#कालः एतावत् शीघ्रं उड्डीयते...

तस्मिन् समये एषः भावचिह्नः सम्पूर्णे विश्वे लोकप्रियः अभवत् ।

बालकस्य नाम सैमी ग्रिनर्, ९.

तस्य माता लेनी २००७ तमे वर्षे एकं कॅमेरा क्रीत्वा स्वपरिवारस्य बालकानां च केचन छायाचित्रं ग्रहीतुं इच्छति स्म ।

समुद्रतटे क्रीडन् अहं दृष्टवान् यत् सैमी अन्येषां बालकानां इव वालुकया सह क्रीडति स्म, तस्य मुखं वालुका अपि स्थापयति स्म ।

अतः तस्य माता एतादृशं फोटो गृहीतवती,

#अधुना सम्यक् पश्यन् खलु सैमस्य मुखस्य परितः किञ्चित् वालुका अस्ति यत् अशुद्धम् अस्ति...

तत् फोटो गृहीत्वा अहं सामाजिकमाध्यमेषु स्थापितवान्।

परदिने ३०० तः अधिकाः लाइक् प्राप्ताः ।

परन्तु सैमस्य माता तस्य चिन्ता न कृतवती,

एकवर्षेण अनन्तरं पुनः अन्तर्जालमाध्यमेन मम बालकानां छायाचित्रं द्रष्टुं न अपेक्षितवान् ।

तथा च भावचिह्नरूपेण अपि परिणतम्⬇️

अन्यवर्षेण अनन्तरं सैमस्य माता संयोगेन नूतनं संस्करणं दृष्टवती,

सैमस्य फोटो "सक्सेस किड्" इति शीर्षकं आसीत् ।

तस्य मातुः एतत् संस्करणं बहु रोचते स्म;

यतः सैमस्य जन्म अकालं जातः, तस्मात् तस्य मस्तिष्कस्य शल्यक्रिया अभवत् यदा सः केवलं षट् सप्ताहेषु एव आसीत् ।

अतः "सक्सेसफुल् किड्" इति शीर्षकं सैमस्य जीवनस्य कृते सर्वाधिकं उपयुक्तं प्रतीयते।

यथा तेषां आशा आसीत्, मेमे इत्यस्य एतत् संस्करणं न केवलं लोकप्रियं जातम्, अपितु विश्वे अपि लोकप्रियं जातम् ।

जनाः क्रमेण एतस्य इमोटिकॉन्-पैकस्य उपयोगं कुर्वन्ति यत् ते स्वयमेव प्रोत्साहयितुं प्रेरयितुं च शक्नुवन्ति,

कष्टानां सम्मुखे जीवनस्य उपहासं कर्तुं अपि भवद्भिः एतस्य इमोजी इत्यस्य उपयोगः करणीयः ।

सैमस्य एषः फोटो न केवलं प्रसारितः मेमे अभवत्,

विज्ञापनरूपेण अपि निर्मितम्,

ओबामा इत्यस्य राष्ट्रपतित्वकाले व्हाइट हाउसस्य नाराः,

विश्वे वृत्तपत्रेषु पाठ्यपुस्तकेषु अपि

तथा च विविधपरिधीयरूपेण क्रियमाणः।

# orange मम विश्वासः अस्ति यत् तदा बहवः जनाः तस्य फोटो अवताररूपेण उपयुज्यन्ते स्म।

तथा च सैमस्य इमोजी अपि तस्य पितुः प्राणं रक्षितवान्।

तस्य पितुः पुत्रस्य जन्मनः पूर्वं वृक्करोगः निरूपितः आसीत् ।

२००९ तमे वर्षे तस्य स्थितिः अधिकं दुर्गता अभवत्, तस्य मूत्रपिण्डस्य विफलता अभवत् ।

वृक्कस्य कार्यं केवलं २०% भवति, तस्य प्रतिदिनं डायलिसिसस्य आवश्यकता भवति ।

२०१५ तमे वर्षे वैद्याः तस्मै अवदन् यत् तस्य वृक्कप्रत्यारोपणस्य आवश्यकता अस्ति ।

परन्तु व्ययः अतीव महत् अस्ति,

अन्तिमविकल्परूपेण सैमस्य माता केवलं अन्तर्जालमाध्यमेन धनसङ्ग्रहजालस्थलं प्रकाशयितुं शक्नोति स्म ।

तथा सैमस्य फोटो सहितम्।

वस्तुतः ते प्रथमं सैम इत्यस्य उपयोगं नौटंकीरूपेण कर्तुम् न इच्छन्ति स्म ।

परन्तु यतः प्रारम्भिकं धनसङ्ग्रहस्य परिणामः उत्तमः नासीत्, तथा च सैमस्य पितुः शल्यक्रियायाः कृते धनस्य तत्कालं आवश्यकता आसीत्,

मम्मा केवलं एकवारं प्रयतितुं इच्छति स्म, तस्य फोटो च धनसङ्ग्रहजालस्थले स्थापितवती।

दिष्ट्या अनेके जनाः तस्य विषये ज्ञात्वा दानं दातुं आगतवन्तः ।

केवलं एकस्मिन् सप्ताहे एकलक्षं डॉलरं अधिकं धनं संग्रहितम् ।

धनसङ्ग्रहकाले बहवः जनाः तान् अवदन् यत्,

सैमस्य छायाचित्रकारणात् अतीव कठिनः, अन्धकारमयः समयः आसीत् ।

एतानि वचनानि न केवलं सैमस्य परिवाराय उष्णतां दत्तवन्तः, अपितु तेषां महतीं प्रोत्साहनं अपि कृतवन्तः ।

"सक्सेसफुल् किड्स्" इत्यनेन बहवः जनाः उष्णीकृत्य प्रेरिताः च अभवन्,

अस्मिन् क्षणे मया बहुभिः जनाभ्यः उष्णप्रतिक्रियाः प्राप्ताः ।

अन्तर्जालद्वारा ये जनाः परस्परं न जानन्ति ते बहुवारं परस्परं सुखं, सहचरतां च दातुं शक्नुवन्ति ।

सम्भवतः एषः एव अद्भुतः अनुभवः यः अन्तर्जालः जनानां कृते आनयति।

दानस्य जलप्लावनस्य सम्मुखीभूय सैमस्य परिवारः अन्येषां प्रेम्णः दुरुपयोगं न कृतवान् ।

चिकित्सायाः कृते पर्याप्तं धनं संग्रह्य ते धनसङ्ग्रहप्रयासस्य समाप्तिम् अकरोत् ।

२०१५ तमे वर्षे सैमस्य पितुः वृक्कस्य शल्यक्रिया सफलतया अभवत् ।

सम्प्रति शरीरं सम्यक् स्वस्थं भवति।

यदा सैमः वृद्धः अभवत् तदा तस्य मातापितरौ तं धनं प्राप्तुं साधनरूपेण न मन्यन्ते स्म ।

अस्माकं बालकाः अन्तर्जाल-प्रसिद्धाः भवेयुः इति वयं तादृशानां उष्णस्थानानां उपयोगं न कृतवन्तः ।

अपितु स्वजीवनं निरन्तरं कुर्वन्तु, स्वसन्ततिनां विकल्पानां मतानाञ्च सम्मानं कुर्वन्तु।

यदा सः वृद्धः अभवत् तदा सैमः अपि बाल्ये स्वस्य लोकप्रियतायाः विषये विग्रहं अनुभवति इति व्यक्तवान् ।

एकतः जनाः सर्वदा भविष्यन्ति ये तं दृष्ट्वा फोटोमध्ये क्रियाः पुनः सृजतु इति पृच्छन्ति।

परन्तु अपरपक्षे सः मन्यते यत् तस्य छायाचित्रं जनानां कृते सुखं, सकारात्मकभावनाः, अतीव सार्थकाः अपि आनेतुं शक्नुवन्ति।

तस्य मातापितरौ तं प्रेम्णा स्वीकृतवन्तौ, तस्य फोटो च तेभ्यः अतिरिक्तं किमपि न आनयत् ।

परिवारः अन्तर्जालतः विच्छिद्य सामान्यं पारिवारिकजीवनं प्रति आगच्छति, यत् साधारणं किन्तु सुखदम् अस्ति ।

सैमस्य मातुः इन्स्टाग्रामे साझां कृतं दैनन्दिनं दृष्ट्वा,

तेषां कुटुम्बे असंख्यसाधारणं सुन्दरं च क्षणं अनुभवितुं शक्नोमि।

अहं प्रायः मम पिल्ला⬇️ सह क्रीडन् फोटो गृह्णामि च

अनेकबालानां इव मम अपि स्केटबोर्ड⬇️ रोचते

हेलोवीनस्य कृते पिता पुत्रः च एकत्र सुन्दरं कद्दूकशिरः उत्कीर्णं कुर्वतः⬇️

अहं मम लघु उद्याने विविधानि पुष्पाणि रोपयामि, यत् अतीव सुखदम् अस्ति ।

सैमस्य माता प्रायः तस्य कलाकृतयः प्रकाशयति ।

सः स्वपुत्रस्य चित्रकलायां गर्वितः अस्ति।

वस्तुतः सैमः बाल्ये एव चित्रकलाप्रतिभां दर्शितवान् ।

८ वर्षे एव अस्य आकारः⬇️ प्राप्तः अस्ति

यदा अहं ९ वर्षीयः आसम् तदा अहं मम परिवारस्य गोदनानां वर्णं करोमि स्म ।

अधुना तस्य चित्रकलाविधिः शैली च अतीव परिपक्वा अस्ति! ⬇️

सः वस्तुतः पितुः कारणात् चित्रं कृतवान् ।

तस्य पिता गोदनाकारः अस्ति,

प्रायः सर्वे सामाजिकमाध्यमखाताः टैटू डिजाइनैः परिपूर्णाः सन्ति, डिजाइनाः च फैशन⬇️ पूर्णाः सन्ति

अतः बाल्यकालात् एव सैमस्य कलायां अतीव रुचिः अस्ति ।

अधुना सः १८ वर्षीयः अस्ति!

सः भविष्ये कलायां स्वस्य मूल्यं साक्षात्कर्तुं आशास्ति,

सः भविष्ये स्वस्य किमपि सृजति, "सफलः बालकः" इव अधिकान् जनान् प्रेरयिष्यति इति आशास्ति ।

अन्तिमवाक्यम्

अन्ये के शास्त्रीयाः भावचिह्नाः भवन्तः लघुनारङ्गाः स्मर्यन्ते?