समाचारं

मानवतावादी भावनायुक्तानां चिकित्सालयानाम् उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं २०२४ तमे वर्षे चीनचिकित्सामानवविज्ञानसम्मेलनं जिनान्नगरे आयोजितम्

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर् २७ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं जिनाननगरे षष्ठं चीनीयचिकित्सामानवविज्ञानसम्मेलनं, षष्ठं कन्फ्यूशियससंस्कृतिचिकित्समानवविज्ञानसम्मेलनं च अभवत् सम्मेलनस्य सहप्रायोजकत्वेन चीनीयचिकित्सावैद्यसङ्घः, शाण्डोङ्गचिकित्सावैद्यसङ्घः, चीनीचिकित्सवैद्यसङ्घस्य मानवतावादीचिकित्साव्यावसायिकसमितिः, "चीनीचिकित्सामानविकी" इति पत्रिका च अभवन् "मानवतावादी भावनां अग्रे नेतुम्, चिकित्सालयानाम् उच्चगुणवत्तायुक्तविकासं च प्रवर्धयितुं" इति विषये केन्द्रीकृत्य वयं नूतनयुगे चिकित्सामानविकीविकासस्य लक्ष्यमार्गस्य अन्वेषणाय, चिकित्सामानवविज्ञानशिक्षायाः नूतनप्रतिमानस्य निर्माणं च प्रवर्धयितुं प्रतिबद्धाः स्मः।
सभायां राष्ट्रियस्वास्थ्यआयोगस्य उपनिदेशकः वु क्षियाङ्गटियनः, चीनीयचिकित्साचिकित्सकसङ्घस्य उपाध्यक्षः शी शेङ्गफेङ्गः, चीनसामाजिककार्यसङ्घस्य दलसचिवः झोउ हुई, चीनीयचिकित्साचिकित्सकस्य उपाध्यक्षः सन होङ्गजुन् च एसोसिएशन तथा शाण्डोङ्ग मेडिकल डाक्टर्स् एसोसिएशनस्य अध्यक्षः, तथैव चीनीय-अकादमी आफ् इन्जिनियरिङ्ग् अकादमीशियन्स् गे जुन्बो, वाङ्ग जियानन् इत्यादयः चिकित्साक्षेत्रे अन्ये बहवः प्रमुखाः व्यक्तिः उद्घाटनसमारोहे उपस्थिताः आसन्
सन होङ्गजुन् इत्यनेन उक्तं यत् शाडोङ्गप्रान्ते ४६०,००० वैद्याः कन्फ्यूशियससंस्कृतेः चिकित्सामानवविज्ञानस्य च गहनं एकीकरणं प्रवर्धयितुं, चिकित्सामानवतावादीभावनायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं, चिकित्सामानवविज्ञानस्य सशक्ततमं स्वरं वादयितुं च प्रतिबद्धाः भवेयुः।
"जीवनं केवलं एकवारं भवति: चिकित्सायाः इतिहासात् नवीनतायाः विषये चर्चा", "चिकित्सामानवतावादस्य विषये मम दृष्टिः", "मानवतावादी चिकित्सालयनिर्माणम्", "पारम्परिकसंस्कृतिः चिकित्सा च" "मानवतायाः प्रकाशः प्रकाशतु" इत्यादिषु विषयेषु केन्द्रीकृत्य the path forward for medicine", शिक्षाविदः गे जुन्बो तथा शेन्झेन् पीपुल्स हॉस्पिटलस्य शिक्षाविदः अध्यक्षः च वाङ्ग जियान'आन् गेङ्ग किंगशान्, डॉक्टरेट् पर्यवेक्षकः वरिष्ठः सम्पादकः च लियू चांग्युन्, चीनीयचिकित्साचिकित्सकस्य मानवतावादी चिकित्साव्यावसायिकसमितेः अध्यक्षः याओ जियानहोङ्गः एसोसिएशन तथा चीन जनरल टेक्नोलॉजी ग्रुप् इत्यादीनां उपमहाप्रबन्धकः मुख्यभाषणं दत्तवान्, यत्र चिकित्साशास्त्रस्य मानवतावादी अर्थः अद्वितीयदृष्ट्या प्रकाशितः। सम्मेलने चिकित्सामानविकी, शताब्दपुराणाः प्रसिद्धाः चिकित्सालयाः, अस्पतालसंस्कृतेः निर्माणं विद्वान्-अस्पतालं च, उपशामक-सेवा-जीवन-संस्कृतिः, चिकित्सा-व्यावसायिकता च विषये पञ्च समानान्तर-मञ्चाः अपि स्थापिताः, येन प्रतिभागिभ्यः विविधाः दृष्टिकोणाः विकल्पाः च आनिताः |.
सम्मेलनात् पूर्वं लेखाः, छायाचित्रणं, सांस्कृतिकं सृजनात्मकं च कृतयः अन्ये च कलात्मकाः कार्याणि व्यापकरूपेण संगृहीताः आसन् । विशेषज्ञ-निर्णायकमण्डलेन कठोरपरीक्षणस्य समीक्षायाः च अनन्तरं सम्मेलने केचन उत्कृष्टाः कृतीः प्रदर्शिताः । सभायां उत्कृष्टनिबन्धानां प्रमाणपत्राणि चीनीयचिकित्सामानवविज्ञानसङ्ग्रहालयात् संग्रहप्रमाणपत्राणि च प्रदत्तानि।
(लोकप्रिय समाचार संवाददाता huang xin li li)
प्रतिवेदन/प्रतिक्रिया