राष्ट्रीयदिवसम् आयोजयितुं मजेदाराः क्रियाकलापाः
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा राष्ट्रियदिवसः समीपं गच्छति तथा तथा अनेकस्थानेषु बालवाड़ी-प्राथमिकविद्यालयेषु राष्ट्रियदिवसस्य सुखेन स्वागतार्थं राष्ट्रियदिवसविषयकविविधाः मजेदाराः क्रियाकलापाः आयोज्यन्ते
२६ सितम्बर् दिनाङ्के जियाङ्गसु-प्रान्तस्य जिङ्ग्हुआ-नगरस्य सिपैलो-बालवाटिकायां बालकाः आशीर्वादचिह्नानि धारयित्वा धावितवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो झोउ शेगेन्)
२६ सितम्बर् दिनाङ्के जियाङ्गसु-प्रान्तस्य सिङ्हुआ-नगरस्य सिपैलो-बालवाटिकायां शिक्षकः बालकान् देशभक्तिगीतानि गायितुं शिक्षितुं नेतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो झोउ शेगेन्)
२६ सितम्बर् दिनाङ्के सिचुआन्-प्रान्तस्य सुइनिङ्ग्-नगरस्य डेयिङ्ग्-मण्डले स्थिते तियानक्सिङ्ग्-बालवाटिकायां बालकाः स्वशिक्षकस्य नेतृत्वे चित्रं रचयन्ति स्म (ड्रोन्-चित्रम्) । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लियू चांगसोङ्ग)
२६ सितम्बर् दिनाङ्के शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य ऐडी-विद्यालये छात्राः स्क्रॉल-चित्रं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो झांग यिंग)
२६ सितम्बर् दिनाङ्के जियाङ्गक्सी-प्रान्तस्य यिचुन्-नगरस्य टोङ्ग्गु-मण्डले बालवाटिकासु बालकाः क्रीडाङ्गणे राष्ट्रियदिवसविषये चित्राणि निर्मितवन्तः (ड्रोन्-चित्रम्) सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो झोउ लिआंग)
२६ सितम्बर् दिनाङ्के शाण्डोङ्गप्रान्तस्य किङ्ग्डाओनगरस्य लिङ्गक्सियनरोड् प्राथमिकविद्यालये आयोजिते राष्ट्रियदिवसविषयककार्यक्रमे प्राथमिकविद्यालयस्य छात्राः हुलुसीभाषां प्रदर्शितवन्तः। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो वांग हैबिन)
२६ सितम्बर् दिनाङ्के गन्सुप्रान्तस्य डिङ्गक्सीनगरस्य आण्डिङ्ग्मण्डले नान्युआन् बालवाड़ीयां बालकाः मजेदारक्रीडां कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो वांग केक्सियन)