"झेङ्गुआन्" दलं विघटितम् अभवत्, संस्थापकः झाङ्ग यान्लोङ्गः: कर्मचारिणां कार्याणां अनुशंसया सहायं कुर्वन् अस्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के शीआन्-नगरस्य प्रसिद्धस्य स्व-माध्यम-खाते “झेङ्गुआन्” इत्यस्य सामग्री-निर्माण-दलेन आधिकारिकतया तस्य विघटनस्य घोषणा कृता, येन ध्यानं आकर्षितम् । २८ दिनाङ्के अपस्ट्रीम न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) एकः संवाददाता "झेङ्गुआन्" इत्यस्य संस्थापकेन झाङ्ग यान्लोङ्ग इत्यनेन सह सम्पर्कं कृतवान् । तस्य मते सम्प्रति अग्रिमपदस्य योजना नास्ति, परन्तु केचन नूतनाः मीडियासंस्थाः तस्य सम्पर्कं कृत्वा मूलदलात् सम्पादकाः, योजनाकाराः, कलासम्पादकाः अन्ये च कर्मचारिणः स्वीकुर्वितुं योजनां कृतवन्तः। २७ सितम्बर् दिनाङ्के प्रातःकाले झाङ्ग यान्लोङ्ग इत्यनेन वीचैट् मोमेण्ट्स् इत्यस्य माध्यमेन "झेङ्गुआन्" इति दलस्य विघटनस्य घोषणा कृता ।
झाङ्ग यान्लोङ्गः अपस्ट्रीम-समाचार-सञ्चारकान् अवदत् यत् स्व-माध्यम-ब्राण्ड् "झेङ्गुआन्" इत्येतत् विहाय अन्ये कार्याणि नास्ति । सः अवदत्- "सम्प्रति अग्रिमपदस्य योजना नास्ति। अहं कालमेव सर्वैः सह सभां कृत्वा दलं विघटितवान्, ततः एतेषां दलानाम् भागिनानां कृते केचन उपयुक्तानि कार्याणि अनुशंसितुं यथाशक्ति प्रयतितवान्। वर्तमानस्थितिः तादृशी अस्ति यत् तत्र इति अग्रिमः सोपानः नास्ति।”
झाङ्ग यान्लोङ्गः परिचयं दत्तवान् यत् सम्पूर्णे "झेन्गुआन्" सामग्रीनिर्माणदले पूर्वं द्वादश वा त्रयः जनाः आसन् "केचन जनाः अपि गतवन्तः, परन्तु समग्रदलः अत्यन्तं स्थिरः अस्ति। विगतदिनेषु केचन मित्राणि अस्य उपक्रमं कृतवन्तः ask, mainly from some new media operation organizations अहं पृच्छामि यत् मया केचन कर्मचारीः नियुक्ताः करणीयाः वा, सम्प्रति वयं व्यवस्थां कुर्मः” इति।
सम्प्रति “झेङ्गुआन्” इत्यस्य wechat आधिकारिकं खातं weibo खातं च अवरुद्धम् अस्ति ।
सार्वजनिकसूचनाः दर्शयति यत् "झेङ्गुआन्" इत्यस्य स्थापना जनवरी २०१६ तमे वर्षे अभवत् ।अस्मिन् १,००० तः अधिकाः लेखाः प्रकाशिताः सन्ति तथा च विभिन्नेषु मञ्चेषु १० कोटिभ्यः अधिकवारं पठिताः सन्ति , तथा झीहु। अस्मिन् वर्षे अगस्तमासे wechat सार्वजनिकखाते "zhenguan" इति लेखः प्रकाशितः "नगरात् बहिः एकः बालिका मम भाडे अपार्टमेण्टे मृता" तथापि लेखे महिलायाः वर्णनस्य प्रामाणिकतायां प्रश्नः उत्पन्नः। १८ अगस्त दिनाङ्के "झेङ्गुआन्" इत्यनेन लेखः विलोपितः । तदनन्तरं सार्वजनिकलेखेन "लेखसंसाधननिर्देशाः" जारीकृताः यत् "मम किरायेण स्थापिते अपार्टमेण्टे नगरात् बहिः स्थिता बालिका मृता" इति सत्या घटना विशेषः आकस्मिकः च प्रकरणः इति तत्र सम्बद्धानां पक्षानां रक्षणार्थं, घटनायाः कारणेन विकृतव्याख्यानां, अतिशयेन अनुमानस्य च परिहाराय लेखः लोपितः अस्ति । पश्चात् बहुविधमाध्यमानां समाचारानुसारम् अस्य लेखस्य बहवः विवरणाः विवादास्पदाः आसन् यथा, परिवारस्य सदस्याः "तस्य भस्मं कचरा इव न क्षिप्तवन्तः" (वास्तविकस्थितिः अस्ति यत्: भस्म स्थानीयरीत्यानुसारं नदीयां विकीर्णः आसीत्) .
सितम्बरमासस्य आरम्भे wechat सार्वजनिकखातं "zhenguan" अवरुद्धम् आसीत्, यत्र सूचना आसीत् यत्, "प्रासंगिकशिकायतां प्राप्त्वा "इण्टरनेट् उपयोक्तृसार्वजनिकलेखासूचनासेवाप्रबन्धनविनियमानाम् उल्लङ्घनानन्तरं", सर्वा सामग्री अवरुद्धा अस्ति, खातं च अवरुद्धम् अस्ति निरुद्धः अभवत्।"
२८ तमे दिनाङ्के अपस्ट्रीम-वार्ता-सम्वादकाः ज्ञातवन्तः यत् "झेङ्गुआन्"-सार्वजनिक-खातेः अन्वेषणं कर्तुं न शक्यते यद्यपि मूल-खातं अद्यापि उद्घाटयितुं शक्यते, तथापि लिङ्क्-उपरि क्लिक् कृत्वा "खातं अवरुद्धम् अस्ति, सामग्री च द्रष्टुं न शक्यते" इति ." तदतिरिक्तं, weibo इत्यत्र, "zhenguan club" इत्यस्य खातेः अपि प्रतिबन्धः कृतः, "एतत् खातेः "weibo community convention" इत्यस्य कानूनानां नियमानाञ्च उल्लङ्घनस्य शिकायतां कृता अस्ति, अधुना द्रष्टुं अनुपलब्धम् इति सन्देशेन सह ."
अपस्ट्रीम न्यूज रिपोर्टर जिन् ज़िन्