समाचारं

लाइवस्ट्रीमिंग् जियाङ्गुः लापरवाही विक्रेतुं न शक्नोति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्विकरोडाधिकप्रशंसकैः सह ब्लोगरः "dongbei yujie" पुनः पलटितः । तण्डुलक्षेत्रस्य कङ्कणकाण्डस्य अनन्तरं तया विक्रीतस्य मधुरस्य आलूस्य वर्मिसेल् इत्यस्य पुनः प्रतिष्ठायाः अयोग्यत्वस्य आरोपः कृतः । दबावेन सम्बद्धः निर्माता स्वीकृतवान् यत् उत्पादे एकतृतीयभागः टैपिओकापिष्टः अवश्यमेव अस्ति । सम्प्रति स्थानीयबाजारनिरीक्षणप्रशासनब्यूरो इत्यनेन अन्वेषणस्य हस्तक्षेपः कृतः अस्ति।

मधुर आलूपिष्टं वा टैपिओकापिष्टं वा, प्रासंगिकविभागानाम् हस्तक्षेपेण सत्यं शीघ्रमेव प्रकाशं प्राप्स्यति इति मम विश्वासः।परन्तु गलत् उत्पादात् अधिकं आश्चर्यं यत् "ईशानवृष्टिभगिनी" संशयस्य प्रतिक्रियायाः प्रकारः अस्ति।प्रचलितस्य भिडियोतः द्रष्टुं शक्यते यत् तस्य दलं प्रथमं आक्रोशितवान्, धमकी च दत्तवान्, ततः नकलीविरुद्धं युद्धं कर्तुं आगतानां ब्लोगर्-जनानाम् उपरि मुष्टिप्रहारं, पादप्रहारं च कृतवान् सम्प्रति यद्यपि पक्षद्वयं मेलनं कृतवान् तथापि अस्य तूफानस्य नकारात्मकः प्रभावः अद्यापि न समाप्तः इति स्पष्टम्

लाइव स्ट्रीमिंग उद्योगं दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् "सामाजिकव्यक्तिः" इति रूपेण केवलं "ईशान्यवृष्टिभगिनी" इत्यस्मात् अधिकं किमपि अस्ति, तथा च वक्तुं शक्यते यत् प्रबलः चर्यावादः सामान्यशैली अस्ति।शिरः लंगरस्य नेतृत्वे ते विविधानि तथाकथितानि "कुटुम्बानि" निर्मितवन्तः । कुटुम्बस्य अन्तः प्रायः गुरुशिष्यसम्बन्धः भवति । प्रशिक्षुः स्वामिनः सहायतां करोति तथा च वातावरणदलरूपेण कार्यं करोति; सप्ताहदिनेषु परिवारस्य लाइव प्रसारणकक्षाः सर्वत्र भवन्ति, यदा किमपि भ्रष्टं भवति तदा ते परस्परं "आच्छादनं" कर्तुं साहाय्यं कुर्वन्ति, अहं च भवतः समीपं आगमिष्यामि रक्ष्। ते सामञ्जस्यं कुर्वन्ति इव दृश्यन्ते, परन्तु प्रायः प्रमुखकुटुम्बानां मध्ये "प्लास्टिकमैत्री" भवति एकदा हितविग्रहः भवति तदा ते परस्परं न रोचन्ते, तथा च ते प्रायः नकारात्मकसूचनाः प्रसारयन्ति, कठोरवचनानि च कुर्वन्ति, यथा एकः गिरोहशैली ।

लाइव स्ट्रीमिंग अखाडस्य निर्माणस्य स्वकीयः यथार्थः तर्कः अस्ति । अद्यत्वे यदा केवलं एकेन मोबाईलफोनेन लाइव स्ट्रीमिंग् कर्तुं शक्यते तदा प्रवेशस्य बाधा प्रायः शून्या एव भवति ।सर्वे तस्य प्रसारणं कर्तुं शक्नुवन्ति, सामग्रीनिर्गमः च स्वाभाविकतया मिश्रितः भवति ।तस्मिन् एव काले लाइव प्रसारकाः डुबन्तं विपण्यं लक्ष्यं कुर्वन्ति, तेषां निष्ठायाः भावः केषाञ्चन "परिवारस्य सदस्यानां" स्वादाय अतीव उपयुक्तः अस्ति । यदि वयं वदामः यत् एषा उत्तमगुणवत्तायाः स्पष्टनियमानां च आधारेण व्यक्तिगतशैली अस्ति तर्हि अस्मिन् किमपि दोषः नास्ति, परन्तु हाले "पलटना" इत्यस्मात् न्याय्यं चेत्, ते "प्राकृतिकरूपेण पक्वाः" जियाङ्घुस्थानीयस्वादाः अधिकतया "भवतः कलशस्य अन्तः आमन्त्रयन्ति" इति ग्राहकं आकर्षयितुं।अर्थात्, ते "नदीनां सरोवराणां च नियमाः" यथा वञ्चना, बलस्य आश्रयः इत्यादयः प्रायः केवलं पश्चात्तापेन सह प्रमादपूर्वकं निबद्धुं, भ्रमितुं च भवन्ति।यथा यथा लाइव-स्ट्रीमिंग्-विक्रयः बृहत्तरः बृहत्तरः च भवति, तथा च विक्रय-प्रचारः प्रायः कोटि-कोटि-युआन्-रूप्यकाणां वा दश-कोटि-युआन्-रूप्यकाणां वा अनुरूपः भवति, तथैव लापरवाहशैली परिवर्तयितव्या

आँकडा दर्शयति यत् लाइव प्रसारण ई-वाणिज्यव्यवहारस्य परिमाणं २०२३ तमे वर्षे ४.९१६८ अरब युआन् यावत् भविष्यति, तथा च केषाञ्चन प्रमुखानां लंगरानाम् वार्षिकविक्रयः व्यक्तिगतशॉपिङ्ग् मॉलस्य तुलनीयः अस्ति एतादृशस्य व्यापारिकपरिमाणस्य कृते यदि प्रबन्धनक्षमताः तालमेलं स्थापयितुं न शक्नुवन्ति तर्हि गुप्तसंकटाः स्पष्टाः संकटाः भविष्यन्ति, दीर्घकालीनसफलता च न भविष्यति । समयः यथापि परिवर्तते, व्यापाररूपं च कथं अपि अद्यतनं भवति चेदपि क्रयणविक्रययोः शाश्वतसफलतायाः रहस्यं प्रामाणिकम् एव। "परिवारस्य सदस्याः" न्यूनमूल्यानां भावनात्मकमूल्यानां च कृते एकवारं द्वौ वा दास्यन्ति, परन्तु तेषां दीर्घकालं यावत् "लाभः" ग्रहीतुं न शक्यते।लंगराः "अधः-पृथिवी" इति दृष्टिकोणं स्वीकुर्वन्ति, परन्तु तेषां पृष्ठतः प्रबन्धनं मानकीकृतं भवितुमर्हति ।योग्यतासमीक्षा, उत्पादनस्य अनुवर्तनं, नमूनामूल्यांकनं, ग्राहकशिकायतया निबन्धनं अन्ये च पक्षाः सख्यं नियन्त्रिताः भवन्ति यदा वयं जाँचं सहितुं शक्नुमः तदा एव वयं अस्माकं "परिवारस्य सदस्यानां" योग्याः भवितुम् अर्हति।

लाइव स्ट्रीमिंग् द्वितीयपर्यन्तं प्रविष्टा अस्ति, "गुणवत्तायुक्ताः लंगराः" च भविष्यस्य प्रवृत्तिः अभवत् । आशासे यत् अधिकाः लंगराः गृहपतनस्य घटनानां श्रृङ्खलातः शिक्षितुं शक्नुवन्ति, परिवर्तनस्य मार्गं च अन्वेष्टुं शक्नुवन्ति।

(मूलं शीर्षकं "सजीवप्रसारणं लापरवाही विक्रेतुं न शक्नोति" इति। लेखकः क्षिया तियानः बीजिंग दैनिकतः अस्ति)

प्रतिवेदन/प्रतिक्रिया