अमेरिकादेशस्य फीनिक्स-नगरे ३८ डिग्री सेल्सियस-अधिकं उच्चतापमानं ११३ दिवसेषु क्रमशः ऐतिहासिकं अभिलेखं भङ्गयति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य सर्वाधिकं उष्णं नगरस्य फीनिक्स-नगरे अस्मिन् वर्षे १०० डिग्री फारेनहाइट् (३८ डिग्री सेल्सियस) अधिकं तापमानं कृत्वा ११३ दिवसाः क्रमशः अभवन्, येन पूर्वविक्रमः भङ्गः कृतः अपूर्वस्य तापतरङ्गस्य परिणामेण तापसम्बद्धकारणात् शतशः जनाः मृताः, राज्ये सर्वत्र वन्यजलाग्निषु महती वृद्धिः च अभवत्
सोनोरान् मरुभूमिस्थं फीनिक्स-नगरं १६ लक्षजनसंख्यायुक्तं बृहत्तमं नगरम् अस्ति । राष्ट्रीयमौसमसेवायाः (nws) अनुसारम् अस्मिन् ग्रीष्मकाले तापमानं २०२३ तमस्य वर्षस्य अभिलेखं अतिक्रम्य सर्वकालिकं उच्चतमं स्तरं प्रायः द्वौ डिग्री अधिकं स्थापितवान् । गतसप्ताहे ११३ दिवसानां तापस्य अभिलेखः १९९३ तमे वर्षे फीनिक्सस्य १०० डिग्री फारेनहाइट् इत्यस्मात् उपरि ७६ दिवसान् यावत् क्रमशः इति अभिलेखं दूरं अतिक्रान्तवान् ।
"दुर्लभं यत् वयं पश्यामः, विशेषतः द्वौ अभिलेखविध्वंसकग्रीष्मकालौ पङ्क्तिबद्धौ" इति राष्ट्रियमौसमसेवायाः फीनिक्सकार्यालयस्य मौसमविज्ञानी मैट् सलेर्नो अवदत्।
अत्यन्तं तापस्य जनस्वास्थ्यस्य कृते गम्भीराः परिणामाः भवन्ति । आधिकारिकतथ्यानुसारम् अस्मिन् वर्षे मरिकोपा-मण्डले यत्र फीनिक्स-नगरम् अस्ति तत्र अधुना यावत् २५६ जनाः तापसम्बद्धकारणात् मृताः, अन्ये ३९३ जनाः आतपेन मृताः इति शङ्का वर्तते गतवर्षे अस्मिन् प्रान्ते ६४५ जनाः उष्णतायाः कारणेन मृताः इति अभिलेखः ।
मरिकोपा काउण्टी जनस्वास्थ्यविभागस्य प्रवक्ता नैले लियोन् अवदत् यत्, "२०२३ तमस्य वर्षस्य तुलने २०२४ तमे वर्षे कुलमृत्युसङ्ख्यायाः पूर्वानुमानं कर्तुं अतीव प्राक् अस्ति। सा दर्शितवती यत् यद्यपि २०२४ तमे वर्षे अद्यावधि तापमृत्युनां, शङ्कितानां मृत्योः च संख्या २०२३ तमस्य वर्षस्य अपेक्षया न्यूना अस्ति तथापि ग्रीष्मकालः अद्यापि न समाप्तः। तेषु मृत्योः अर्धं प्रायः निराश्रयजनानाम् आसीत्, यत् प्रान्तस्य अत्यन्तं दुर्बलजनसंख्या आसीत् ।
जुलैमासे मृत्योः शिखरं भवति, यदा फीनिक्स-नगरे प्रतिदिनं उच्चतापमानं नियमितरूपेण ११८°f यावत् भवति । जलवायुवैज्ञानिकाः अस्याः प्रवृत्तेः कारणं जीवाश्म-इन्धन-प्रदूषणस्य कारणेन वैश्विक-तापस्य कारणं वदन्ति । एरिजोना-जलवायुकार्यालयस्य अनुसारं विगतपञ्चवर्षेषु फीनिक्स-नगरे वर्षे ४० दिवसाः औसतेन तापमानं ११० डिग्रीपर्यन्तं वा अधिकं वा भवति, यत् गतशताब्द्याः आरम्भे प्रायः पञ्चदिनानि यावत् आसीत्
अत्यन्तं तापः राज्ये सर्वत्र वन्यजलाग्निक्रियाकलापं अपि वर्धयति । एरिजोना जलवायुकार्यालयस्य सूचना अस्ति यत् गतवर्षस्य अपेक्षया २०२४ तमे वर्षे सम्पूर्णे राज्ये वन्यजलाग्निना अधिकं एकरं दह्यते। कार्यालयस्य निदेशिका एलेना सफायर् इत्यनेन लॉस एन्जल्सनगरस्य परितः अद्यतनवन्यजलाग्निषु योगदानकारकत्वेन अभिलेखरूपेण शीतकालीनवृष्टेः उच्चग्रीष्मकालीनतापमानस्य च जलवायुसम्बद्धं संयोजनं दर्शितम्
फीनिक्सस्य प्रचलति तापतरङ्गः तस्य विनाशकारी प्रभावः च जलवायुपरिवर्तनस्य निवारणस्य तात्कालिकतां, दुर्बलजनसंख्यानां रक्षणार्थं प्रभावी उपायान् कर्तुं च रेखांकयति यतः नगराणि एतासां चरममौसमस्थितीनां निवारणं कुर्वन्ति, वैश्विकतापस्य प्रभावं न्यूनीकर्तुं, जनसुरक्षां वर्धयितुं च प्रयत्नाः विशेषतया महत्त्वपूर्णाः सन्ति
समाचारपत्रकाराः पश्यन्तु : फी वेन्रुई, रेन् मेक्सिङ्ग् च
सम्पादकः फी वेनरुई
सम्पादकः झाङ्ग यिये