समाचारं

मस्कः - चीनदेशः अस्मिन् विषये अमेरिकादेशं दूरं अतिक्रान्तवान् अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः सन्देशं जारीकृतवान् यत् औद्योगिक-उत्पादन-क्षमता बहुधा विद्युत्-उत्पादनेन मापनीयः अस्ति, चीनस्य औद्योगिक-उत्पादन-क्षमता अमेरिका-देशस्य क्षमतायाः अपेक्षया दूरम् अतिक्रान्तवती अस्ति ।

"चीनदेशस्य औद्योगिकनिर्माणक्षमता अमेरिकादेशस्य, "रूसिया टुडे" (rt) इत्यादिमाध्यमेन अवलोकितं यत् मस्कः प्रसिद्धः अमेरिकनः उद्यमी सामाजिकमाध्यमेषु x इत्यत्र उपर्युक्तानि टिप्पण्यानि कृतवान् मञ्चे २६ तमे स्थानीयसमये।

x मञ्चे सूचनानुसारं मस्कः उपयोक्तृपदस्य प्रतिक्रियारूपेण एतत् टिप्पणीं कृतवान् । अस्मिन् उपयोक्त्रेण साझां कृतं चित्रं दर्शयति यत् ऊर्जासंशोधनसंस्थायाः "विश्व ऊर्जासांख्यिकीयवार्षिकपुस्तकस्य" (२०२४ संस्करणस्य) अनुसारं चीनस्य विद्युत् उत्पादनं २००५ तमे वर्षे किञ्चित्कालानन्तरं अमेरिकादेशं गृहीतवान्, तथा च सीधा ऊर्ध्वगामिप्रवृत्तौ अस्ति, यत्... २०२३ तमे वर्षे संयुक्तराज्यसंस्था ।

चीन-अमेरिका-देशयोः विद्युत्-उत्पादनस्य एकः प्रवृत्ति-चार्टः x-मञ्चे एकेन उपयोक्त्रा साझाः कृतः

"वाह। औद्योगिक-उत्पादन-क्षमता बहुधा विद्युत्-उत्पादनेन मापनीया। चीनस्य औद्योगिक-उत्पादन-क्षमता अमेरिका-देशस्य अपेक्षया दूरम् अतिक्रान्तवती अस्ति" इति मस्कः नेटिजन-पोस्ट्-अन्तर्गतं टिप्पणीं कृतवान्।

मस्कः नेटिजनस्य पोस्ट् इत्यस्य अधः टिप्पणीं त्यक्तवान् ।

स्रोतः ग्लोबल नेटवर्क/ली जियु

प्रतिवेदन/प्रतिक्रिया