समाचारं

बीमाधोखाधड़ीघटने सम्बद्धस्य wuxi hongqiao hospital इत्यस्य अभिलेखाः अन्तर्धानं जातम्? संवाददाता - तस्य रक्षणार्थं प्रमाणं पूर्वमेव स्थानान्तरितम् अस्ति।

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुसी होङ्गकियाओ-अस्पताले बीमा-धोखाधड़ी-घटना जनसमूहस्य व्यापकं ध्यानं निरन्तरं आकर्षयति । राष्ट्रीयचिकित्साबीमाप्रशासनस्य अघोषितनिरीक्षणदलं षष्ठदिनस्य कृते विशेषाघोषितनिरीक्षणं कर्तुं चिकित्सालये स्थितम् अस्ति। अधुना यावत् प्रासंगिकं अन्वेषणपरिणामं जनसामान्यं प्रति न घोषितम्।

२८ सितम्बर् दिनाङ्के वुसी होङ्गकियाओ-अस्पताले रेडियोलॉजी-वैद्यः झू चेङ्गगङ्गः, यः एतस्य घटनायाः सूचनां दत्तवान्, सः द पेपर (www.thepaper.cn) इत्यस्मै विशेषतया प्रकटितवान् यत् रेडियोलॉजी-इमेजिंग-परीक्षाणां कृते मैनुअल्-पञ्जीकरण-अभिलेखाः ये जनचिन्ताजनकाः सन्ति, ते वास्तवतः नष्टाः न अभवन् तथा हिडिंग् इत्यस्य अर्थः अस्ति यत् रेडियोलॉजी इमेजिंग विभागस्य निदेशकः पूर्वमेव अन्येषु स्थानेषु संगृहीतवान् यत् अन्वेषणदलस्य प्रवेशात् पूर्वं आन्तरिकहस्तक्षेपं निवारयितुं प्रमाणानां रक्षणं च कर्तुं शक्नोति।

"घटनायाः अनन्तरं अस्माकं निदेशकः अपि पुलिस-अनुसन्धानस्य सहकार्यं कर्तुं गतः। यथावत् अहं जानामि, सः सम्बन्धितविभागेभ्यः मैनुअल् पञ्जीकरण-अभिलेखपुस्तकं प्रदत्तवान्।" wuxi city that wuxi hongqiao hospital इत्यस्य धोखाधड़ीयाः शङ्का आसीत् प्रासंगिकसाक्ष्यं दातुं सः अप्रैल 2023 तमे वर्षे ct manual inspection record book इत्यस्य प्रतिलिपिं अपि स्थापितवान्, यत् सः सर्वदा स्वकार्यालये एकस्मिन् दराजमध्ये संगृहीतवान् अस्ति। निदेशकेन स्थानान्तरितेन अभिलेखेन आच्छादितः समयः निरीक्षणसामग्री च अधिकव्यापकः भवेत्।

२३ सितम्बर् दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन प्रेषितः अघोषितनिरीक्षणदलः विशेषं अघोषितनिरीक्षणं कर्तुं वुसी होङ्गकियाओ-अस्पताले स्थितवान् सीसीटीवी न्यूज इत्यस्य अनुसारं यदा निरीक्षणदलेन तस्मिन् दिने इमेजिंगपरीक्षायै हस्तचलितपञ्जीकरण अभिलेखः निर्गन्तुं आह तदा सः हस्तपञ्जीकरणस्य अभिलेखः अन्तर्धानं जातः यः सिद्धं कर्तुं शक्नोति यत् रोगी वास्तवतः इमेजिंगपरीक्षां कृतवान् वा इति।

झू चेङ्गगङ्गः द पेपर इत्यस्मै अवदत् यत् एतस्य घटनायाः अनन्तरं राष्ट्रियचिकित्साबीमाप्रशासनेन प्रेषितेन विमानस्य अन्वेषणदलेन पूर्वप्रतिवेदनस्य विवरणस्य विषये साक्षात्कारः कृतः। झू चेङ्गाङ्ग इत्यनेन उक्तं यत्, एतस्याः घटनायाः जनसमूहस्य ध्यानं आकृष्टस्य अनन्तरं सम्बन्धितविभागैः अपि तस्य आवश्यकं रक्षणं प्रदत्तम्। अद्यापि अन्वेषणं प्रचलति, सः अस्थायीरूपेण वुक्सी-नगरं त्यक्तुं विचारयिष्यति।