समाचारं

किं भवन्तः कार्यं विना मासे १०,००० युआन् अधिकं सहजतया अर्जयितुं शक्नुवन्ति? कनिष्ठ उच्चविद्यालयशिक्षां प्राप्ता महिला एकस्मिन् समये बहुकम्पनीषु सम्मिलितः भूत्वा वेतनं वञ्चयित्वा कारागारं गता

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कनिष्ठ उच्चविद्यालयात् स्नातकः कैः वित्तं, चलच्चित्रं, दूरदर्शनं च, वाहनम् इत्यादिषु अनेकेषु कम्पनीषु कार्यं करोति सः कदापि कार्यं कर्तुं घण्टां न करोति परन्तु उपरितनं सः परिष्कृतः श्वेतकालरकार्यकर्ता इव दृश्यते , परन्तु वस्तुतः सः "व्यावसायिकवेतनवञ्चकः " अस्ति ।

२८ सितम्बर् दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता शङ्घाई जिनशान-जिल्ह्याः जन-अभियोजकालयात् (अतः परं जिनशान्-जिल्ला-अभियोजकालयः इति उच्यते) ज्ञातवान् यत् २०२४ तमस्य वर्षस्य जुलै-मासे न्यायालयेन कानूनानुसारं कैय-इत्यस्य धोखाधड़ीयाः अभियोगः कृतः .

जिनशान-जिल्ला-अभियोजकालयस्य अनुसारं कैः पूर्वं एकस्याः कार-कम्पन्योः विक्रेता आसीत्, परन्तु सा स्वस्य अल्पमासिकवेतनेन सन्तुष्टा नासीत् । "भवन्तः स्वस्य जीवनवृत्तं अनेककम्पनीभ्यः प्रस्तूय विक्रयपदार्थम् आवेदनं कर्तुं शक्नुवन्ति। नवतः पञ्चपर्यन्तं घण्टां कर्तुं न प्रयोजनम्। यावत् भवन्तः समये एव स्वस्य कार्यप्रदर्शनस्य सूचनां ददति तावत् भवन्तः मूलभूतं वेतनं प्राप्तुं शक्नुवन्ति..." एकवारं, सा यदृच्छया मित्रस्य माध्यमेन "भाग्यनिर्माणस्य उपायः" इति ज्ञातवती ।

सः केवलं कनिष्ठ उच्चविद्यालयात् स्नातकः अभवत् तथा च वर्षेषु स्वस्य विक्रयपृष्ठभूमिः अवलम्ब्य पुनरावृत्तिपत्रं प्रस्तौति स्म यत् सः साक्षात्कारस्तरं प्राप्तुं न शक्नोति इति उच्चसंभावना आसीत्, कैः स्वं अधिकं "प्रतिस्पर्धी" कर्तुं शक्नोति , एकस्मात् सुप्रसिद्धविश्वविद्यालयात् डिप्लोमा कृतवान् एवं प्रकारेण "श्वेत-कालर-अभिजातवर्गः" इव दृश्यमानः जीवनवृत्तः जातः ।

"मम समीपे केचन उच्च-शुद्ध-सम्पत्त्याः ग्राहक-संसाधनाः सन्ति, येन कम्पनीयाः कृते पर्याप्तं लाभः आनेतुं शक्यते, ततः बहुकालं न यावत्, कै-इत्यनेन एकस्मात् वित्तीय-कम्पनीतः साक्षात्कार-आमन्त्रणं प्राप्तम्, यदा सा साक्षात्काराय कम्पनीं गता, तदा सा तत् अपि मृषावादिना अभवत् she had accumulated a lot of money from her years of work.

कैः माधुर्यस्य स्वादं प्राप्य मञ्चे व्यापकरूपेण रिज्यूमे प्रस्तूय कर्तुं आरब्धवान् ।लक्ष्यपदचयनस्य दृष्ट्या कै इत्यस्य प्रथमः विकल्पः ते विक्रयपदाः सन्ति येषु रोजगारप्रबन्धनं वेतनस्थितिः च शिथिलं भवति, मूलभूतं वेतनं भवति तथा च घण्टां कृत्वा कार्यं कर्तुं आवश्यकता नास्ति. अस्मिन् काले कैः एकेन चलच्चित्र-दूरदर्शन-कम्पनीया सह अपि साक्षात्कारं कृतवान् यत् "विशेषज्ञतायां अतुलनीयम्" इति पदस्य सम्मुखे सः दावान् अकरोत् यत् तस्य पूर्वग्राहकाः कम्पनीयाः आवश्यकताभिः सह आच्छादिताः सन्ति, ते च कम्पनीं प्रति "यातायातस्य नेतृत्वं कर्तुं" शक्नुवन्ति, तस्मात् विश्वासः प्राप्तुं शक्नोति तथा कार्यस्य आवेदनम्।

२०२१ तमस्य वर्षस्य सितम्बर-मासस्य २०२२ तमस्य वर्षस्य मार्च-मासस्य च मध्ये कैः सफलतया त्रीणि कम्पनीनि सम्मिलितवान्, सः प्रायः कदापि कार्यं कर्तुं न गतः, कम्पनीद्वारा व्यवस्थापिताः कार्यप्रदर्शनसूचकाः कदापि न पूरिताः सा कदाचित् जनान् "ग्राहक" इति अभिनयं कर्तुं धनं ददाति स्म, व्यापारविषये चर्चां कर्तुं कम्पनीं प्रति आगच्छति स्म, परपक्षस्य निवेशस्य अभिप्रायः अस्ति इति मिथ्यारूपेण दावान् करोति स्म, कम्पनीं प्रति कार्यप्रगतेः मिथ्या प्रतिक्रियां ददाति स्म अतः कैः एकं अपि सौदान् कर्तुं असफलः अभवत्, परन्तु सः एवं प्रकारेण मासे १०,००० युआन् अधिकं सहजतया अर्जितवान् ।

२०२३ तमस्य वर्षस्य मार्चमासे प्रकरणस्य निबन्धनं कुर्वन् पुलिसैः ज्ञातं यत् कैः कम्पनीं वञ्चितवान् यत् सः वास्तविकश्रमप्रयत्नः विना वेतनं दातुं शक्नोति । तस्मिन् एव वर्षे अगस्तमासे पुलिसैः कै इत्यस्य गृहे गृहीत्वा न्यायालयस्य समीपं नीतम् ।

अभियोजक-अङ्गेन समीक्षां कृत्वा निर्धारणं च कृत्वा कैः सामान्यं कार्यं कृत्वा नूतन-एककस्य कार्याणि सम्पन्नं कर्तुं असमर्थः सन् बहुषु कम्पनीषु कार्यानुरोधाय मिथ्याशैक्षणिकयोग्यता, कार्यानुभवः इत्यादीनां सामग्रीनां उपयोगं कृतवान्, अन्येषां च सम्पत्ति-राशि-विषये धोखाधड़ीं कृतवान् to an amount of illegal possession for the purpose of illegal possession तस्य व्यवहारः चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदस्य २६६ प्रावधानानाम् उल्लङ्घनं कृतवान्, अतः सः धोखाधड़ीयाः आपराधिकरूपेण उत्तरदायी भवितुम् अर्हति

२०२४ तमस्य वर्षस्य अगस्तमासे जिनशान-जिल्ला-अभियोजकालयेन सार्वजनिक-अभियोगस्य अनन्तरं न्यायालयेन कै-इ-इत्यस्य दशमासस्य कारावासस्य, एकवर्षस्य निलम्बनस्य, धोखाधड़ी-कारणात् ५,००० युआन्-दण्डस्य च दण्डः दत्तः