2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सामाजिकमञ्चेषु "लोङ्गक्वान् पर्वतस्य सूर्योदयं पश्यन्" इति अनेकेषां युवानां मध्ये शान्ततया लोकप्रियं जातम् । सेप्टेम्बरमासस्य आरम्भे चेङ्गडु-नगरस्य नेटिजनः "आह गन् फू" सूर्योदयं द्रष्टुं लोङ्गक्वान् पर्वतं गतः । सूर्योदयं द्रष्टुं तत्र आगत्य वास्तविकता तां स्तब्धं कृतवती ।
यदा लोकप्रियतां प्राप्नोति तदा भूमिं परिवेष्टयन्तु?
नेटिजन्स् आक्रोशितवन्तः यत् - प्रवेशार्थं भवता धनं दातव्यम्
"उत्तमस्थानानि सर्वाणि वेष्टितानि सन्ति, प्रवेशार्थं भवद्भिः २० युआन्-रूप्यकाणि दातव्यानि सन्ति।" नेटिजन "आह गन् फू" इत्यनेन ज्ञातं यत् लोङ्गक्वान् पर्वतस्य सूर्योदयस्य अवलोकनार्थं ये जनाः आगतवन्तः तेषु अधिकांशः महाविद्यालयस्य छात्राः एव आसन् सर्वेषां कृते लॉन्ग्क्वान् पर्वतस्य कृते टैक्सीयानं कृत्वा लॉन्ग्क्वान् पर्वतस्य सूर्योदयनिरीक्षणस्थानकं प्राप्तुं पूर्वं किञ्चित्कालं यावत् पादचारेण गन्तव्यम् आसीत् . नेटिजनः जनस्वर-सिचुआन् अन्तर्जालराजनैतिकप्रश्नमञ्चे सन्देशं त्यक्तवान् यत्,सूर्योदयदर्शनमञ्चं विविधव्यापारैः परितः कृतम् अस्ति, उपभोगं विना प्रवेशः निषिद्धः अस्ति ।"यदि भवान् अवलोकनस्थले न प्रविशति तर्हि तस्य पार्श्वे तृणयुक्तं क्षेत्रं गन्तव्यम्। न केवलं दृश्यं न साधु, अपितु मशकाः भवन्तं दंशयन्ति।"
▲छविस्रोतः: जनसमूहस्य आवाजः-सिचुआन अन्तर्जालराजनैतिकप्रश्नमञ्चः
नेटिजन "आह गन् फू" आक्रोशितवान् यत्, "अहं न अपेक्षितवान् यत् लॉन्ग्क्वान् पर्वतस्य सूर्योदयं द्रष्टुं अपि धनं व्ययः भवति!" टिप्पणीक्षेत्रे बहवः नेटिजनाः प्रतिध्वनितवन्तः।
@ मां डार्लिंग् इति वक्तुं इच्छति : अहमपि वञ्चितः इति अनुभवामि अहं केवलं २० युआन् एव प्रेक्षणस्थानस्य कृते दत्तवान्, जलस्य एकं गिलासं अपि विना।
@香_泽: सर्वे व्यापाराः भूमिं परिवेष्टयन्ति, सर्वेषां च उत्तमदृश्यानां परिवेष्टनं कृतम् अस्ति।
@小 rookie233333: वयं चटाईं प्रसारितवन्तः विश्रामार्थं उपविष्टवन्तः यत्र ते आसनानि स्थापयन्ति स्म तस्य समीपे एव नासीत् यदा वयं केवलं चटाईम् उद्घाटितवन्तः तदा सः अवदत् युआन् प्रतिव्यक्तिं, तत् प्रसारयितुं सः अवदत् यत् एतत् तेषां स्थानम् अस्ति।
आधिकारिकप्रतिक्रिया : १.
तत्र व्यापारिकवेष्टनशुल्कं नास्ति
चेङ्गडु लॉन्ग्क्वैनी जिला बाजार पर्यवेक्षण तथा प्रशासन ब्यूरो तथा शंक्वान् टाउन जनसर्वकारेण प्रतिक्रिया दत्ता: सत्यापनस्य अनन्तरंसूर्योदयदर्शनस्थानं व्यापारिभिः परिवृतं कृत्वा शुल्कं गृहीतं इति नेटिजनस्य प्रतिवेदनं असत्यम् आसीत् ।लॉन्ग्क्वान् पर्वतस्य सूर्योदयं द्रष्टुं स्थानेषु निःशुल्कसार्वजनिकस्थानानि, व्यापारिकप्रतिष्ठानानि च यथा b&b, होटलानि, बाराः च सन्ति ।नेटिजनैः प्रकाशितानि चित्राणि शान्क्वान्-नगरस्य ताओयुआन्-ग्रामे शानिन्-चुक्सियाओ-शिबिर-अड्डे स्थितानि सन्ति, यत् व्यापारिकं स्थानम् अस्ति ।व्यापारिणः पर्यटकानाम् आसनानि, चायं, क्वाथजलं इत्यादीनि सेवानि प्रयच्छन्ति, प्रासंगिकं परिचालनसेवाशुल्कं च गृह्णन्ति ।शङ्कुआन्-नगरस्य सार्वजनिकक्षेत्रेषु सूर्योदय-सूर्यस्तम्भयोः दर्शनार्थं कोऽपि शुल्कः नास्ति, व्यापारैः परिवेष्टितः भवितुं शुल्कं च ग्रहीतुं कोऽपि प्रकरणः नास्ति
▲छविस्रोतः: जनसमूहस्य आवाजः-सिचुआन अन्तर्जालराजनैतिकप्रश्नमञ्चः