द्वितीयः चीन-फ्रांस-फैशन-सप्ताहः पेरिस्-नगरस्य चीन-सांस्कृतिककेन्द्रे आरभ्यते
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, पेरिस्, २८ सितम्बर् (रिपोर्टरः ली याङ्गः) २७ सितम्बर् दिनाङ्के स्थानीयसमये पेरिस्नगरस्य चीनसांस्कृतिककेन्द्रे द्वितीयः चीन-फ्रांस-फैशन-सप्ताहः आरब्धः।
फ्रान्सदेशे चीनदूतावासस्य मन्त्री चेन् ली, यूनेस्को-सङ्घस्य उपमहानिदेशकः क्यू ज़िंग्, यूनेस्को-सङ्घस्य चीन-प्रतिनिधिमण्डलस्य उपस्थायि-प्रतिनिधिः वाङ्ग यिंग्, फ्रांस-देशस्य सिनेटरः जीन् हिङ्गरे, फ्रांस-देशस्य विदेशव्यापारविशेषज्ञसङ्घस्य अध्यक्षः पैट्रिक् बैरुएलः च , montignac-de-lauzun-नगरस्य मेयरः jean marie lenzi, ललितकला-अकादमीयाः डीनः, tsinghua university in marseille, liu hongge, पेरिस्-नगरस्य चीनी-सांस्कृतिककेन्द्रस्य निदेशकः, चीनस्य सांस्कृतिक-कला-फैशन-वृत्तेभ्यः अतिथयः च तस्मिन् दिने फ्रान्सदेशः उद्घाटनसमारोहे उपस्थितः आसीत् ।
स्थानीयसमये २७ सितम्बर् दिनाङ्के पेरिस्-नगरस्य चीन-सांस्कृतिककेन्द्रे द्वितीयः चीन-फ्रांस्-फैशन-सप्ताहः आरब्धः । फोटो ली याङ्ग द्वारा
लियू होङ्गे इत्यनेन स्वस्य उद्घाटनभाषणे उक्तं यत् चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० तमे वर्षे तथा च चीन-फ्रांस्-सांस्कृतिकपर्यटनवर्षस्य महत्त्वपूर्णवर्षे द्वितीयः चीन-फ्रांस्-फैशन-सप्ताहः आयोजितः गतिशील-कैटवॉक्, स्थिर-प्रदर्शनी-मञ्चानां माध्यमेन चीनीय-फैशनस्य क्लासिक-सन्दर्भः चीनीय-फैशन-रचनात्मक-डिजाइनस्य विकासं दर्शयतु, चीनीय-फैशन-संस्कृतेः कथां कथयतु, फैशन-सांस्कृतिक-आदान-प्रदानस्य माध्यमेन चीन-फ्रेञ्च-फैशन-संवादं उद्घाटयतु, एकीकरणं च परस्परं च सुदृढं करोतु चीनी-फ्रेञ्च-फैशन-रचनात्मक-संस्कृतेः शिक्षणम्।
मार्सेल् इत्यनेन स्वभाषणे उक्तं यत् चीनदेशे कला-डिजाइन-शिक्षायाः पालनारूपेण सिङ्घुआ-विश्वविद्यालयस्य ललितकला-अकादमी सर्वदा कला-संशोधनाय, उत्तराधिकाराय च प्रतिबद्धा अस्ति, अयं चीन-फ्रेञ्च-फैशन-सप्ताहः शिक्षकाणां छात्राणां च अनुमतिं ददाति अकादमी अकादमीयाः अभिनव-उपार्जनानि अद्वितीय-डिजाइन-अवधारणानि च साझां कर्तुं, पूर्णतया एतत् ललितकला-अकादमीयाः शिक्षकैः छात्रैः च पारम्परिक-चीनी-संस्कृतेः उत्तराधिकारं नवीनतां च प्रतिबिम्बयति।
फ्रांसदेशस्य सिनेटरः जीन् एङ्गलेट् स्वभाषणे चीन-फ्रांसीसी-सम्बन्धानां अग्रे विकासाय अभिनन्दनं कृतवान्, चीन-फ्रांस्-फैशन-सप्ताहस्य क्रियाकलाप-श्रृङ्खलायाः विषये अपि स्वस्य अपेक्षां प्रकटितवान् सः आशास्ति यत् चीनीयसंस्कृतेः अधिकं अन्वेषणं कर्तुं, प्राच्यफैशनं च दिवसस्य क्रियाकलापैः अवगन्तुं शक्नोति।
उद्घाटनप्रदर्शनस्य मञ्चनं पेरिस्नगरस्य चीनीयसांस्कृतिककेन्द्रस्य शास्त्रीयभवनस्य लॉबीमध्ये कृतम् आसीत् - चीनीयस्य हाउट् कूटर्विवाहपरिधानस्य ब्राण्ड् liuli loolayy इत्यस्य "गाओ किङ्ग् युआन् युन्" इत्यस्य चीनीयवेषप्रदर्शनम् मॉडल्-द्वारा प्रदर्शितेषु वस्त्रेषु रेशम-कशीदाकारः, ट्यूल्, वर्ण-रञ्जनं च इत्यादीनां विविधानां वस्त्राणां, तकनीकानां च उपयोगः भवति, चीनी-शास्त्रीय-उद्यानाः, पर्वताः, नद्यः, सरोवराः, समुद्राः, मेघप्रतिमाः, नदीप्रस्तराः इत्यादयः, चीनीयस्य संप्रेषणं संस्कृतिस्य लालित्यं, उच्चभावना, भव्यता, दूरगामी आकर्षणं च।
उद्घाटनसमारोहस्य अनन्तरं अतिथयः संयुक्तरूपेण "दुन्याओ गुआंगहुआ-सिंघुआ विश्वविद्यालयस्य ललितकला-डिजाइन-अकादमीयाः डन्हुआङ्ग-कला-संशोधनस्य डिजाइन-उपार्जनस्य च पेरिस्-विशेषप्रदर्शनस्य" रिबन् अपि कटितवन्तः प्रदर्शनी पेरिसनगरस्य चीनीयसांस्कृतिककेन्द्रेण तथा सिङ्घुआविश्वविद्यालयस्य ललितकला अकादमीद्वारा संयुक्तरूपेण प्रस्तुता अस्ति अस्मिन् चीनीयकलाकारानाम् शिक्षाविदां च पाङ्ग क्सुनकिन्, लेई गुइयुआन्, चाङ्ग शाना, चेन् हानमिन् इत्यादीनां शोधकार्यस्य २० अधिकानि कार्याणि २३ कार्याणि च प्रदर्शितानि सन्ति तथा डन्हुआङ्ग कलाद्वारा सृजनकार्यं करोति शिक्षकैः छात्रैः च निर्मितानाम् सृजनात्मकवेषभूषाणां समुच्चयः। (उपरि)