समाचारं

(झुलाओ समुदायः चीनः एकः परिवारः अस्ति) दक्षिणे झिन्जियाङ्ग-नगरे पटल-क्षेत्रे वायुम् अनुसृत्य एकः युवकः

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अक्सू, झिन्जियांग, सितम्बर २७: शीर्षकम् : दक्षिणे झिन्जियांग-नगरे ट्रैक-एण्ड्-फील्ड्-इत्यत्र वायुस्य अनुसरणं कुर्वन् एकः युवकः
लेखक झांग यांगबिन वांग युपिंग
शरदऋतौ अपि झिन्जियाङ्ग-नगरस्य आक्सु-प्रदेशे अद्यापि तप्तः सूर्यः प्रज्वलितः अस्ति । वेन्सु काउण्टी क्रमाङ्कस्य ७ मध्यविद्यालयस्य ट्रैक एण्ड् फील्ड् इत्यत्र अनेके छात्राः एकस्य पश्चात् अन्यस्य पङ्क्तिं कृतवन्तः ततः परं ते क्षणमात्रेण दर्जनशः मीटर् यावत् त्वरितवन्तः। तेषां आरम्भरेखायाः पृष्ठतः प्लास्टिकस्य पटलः अनेकैः विषमैः खन्धैः सह धारितः अस्ति, येन ज्ञायते यत् अस्मिन् स्थाने असंख्यप्रारम्भाः दृष्टाः सन्ति ।
प्रायः एकसप्ताहपूर्वं समाप्ते शारीरिकपरीक्षायां अब्दुलसलाम तुसुन् कक्षायाः शीर्षस्थाने छात्रः आसीत् । अयं लम्बोदरः लज्जालुः बालकः परैः सह वार्तालापं कुर्वन् सर्वदा स्मितं करोति । "बाल्ये मम क्रीडा रोचते स्म। बास्केटबॉल, फुटबॉल, धावनम्... अहं तेषु सर्वेषु कुशलः आसम्, अहं च ग्रामे बालकैः सह सर्वदा भिन्नभिन्नरूपेण क्रीडन् आसीत्, सः बाल्ये एव स्वमातापितरौ साहाय्यं करोति स्म कृषिकार्यं कृत्वा ग्राम्यक्षेत्रे स्थितवान् वन्यजीवेषु, उष्ट्रवने, विस्तृतगोधूमक्षेत्रेषु, यावत् अहं धावितुं न शक्नोमि, पर्वतक्षेत्रेषु आगच्छन्तं वायुम् अनुभवन्।
कनिष्ठ उच्चविद्यालयस्य तृतीयवर्षे स्वस्य शारीरिकशिक्षाशिक्षकस्य अनुशंसया अब्दुसलसलमः, यः कदापि व्यावसायिकप्रशिक्षणे भागं न गृहीतवान्, सः "आकस्मिकरूपेण" वेन्सु काउण्टी क्रमाङ्कस्य ७ मध्यविद्यालयस्य शारीरिकशिक्षावर्गे प्रवेशं प्राप्तवान् आगामिवर्षे तस्य अतिरिक्तशारीरिकशिक्षापरीक्षा भविष्यति, या वर्षद्वयं यावत् प्रतिदिनं चतुर्घण्टानां प्रशिक्षणात् तस्य परिणामस्य परीक्षा भविष्यति।
२४ सितम्बर् दिनाङ्के झिन्जियाङ्ग-नगरस्य वेन्सु-मण्डलस्य ७ क्रमाङ्कस्य मध्यविद्यालयस्य ट्रैक-एण्ड्-फील्ड्-क्षेत्रे छात्राः प्रशिक्षणं कुर्वन्ति स्म । फोटो झाङ्ग याङ्गबिन् द्वारा
अस्मिन् वर्षे एप्रिलमासे वेन्सु-मण्डलस्य युवा खिलाडी एलिसिर् वुमैयरः एशिया-अण्डर-२०-ट्रैक-एण्ड्-फील्ड्-चैम्पियनशिप्-क्रीडायां स्वर्णपदकद्वयं प्राप्तवान्, ततः सम्पूर्णं काउण्टी उत्साहितः, उल्लासपूर्णः च अभवत् यदा अब्दुल सलामः तस्य सहपाठी हू झुक्सियाङ्ग् च अलिसिल् विद्यालयम् आगच्छति इति ज्ञातवन्तौ तदा ते "एतावन्तः उत्साहिताः यत् ते सर्वाम् रात्रौ निद्रां न शक्तवन्तः" इति ते अलिसिल् इत्यनेन सह विद्यालयस्य ट्रैक एण्ड् फील्ड् इत्यत्र अपि "स्पर्धां कृतवन्तः "प्रारम्भस्य कतिपयेषु सेकेण्ड्-मात्रेषु एलिसिर् अन्येभ्यः दशमीटर्-अधिकं पुरतः आसीत्, बाणवत् यद्यपि परिणामः अपेक्षितरूपेण आसीत् तथापि तौ इच्छां प्राप्तवन्तौ इति अनुभूतवन्तौ
अब्दुल सलामः वु ज़ुक्सियाङ्ग च सुहृदः सन्ति । परिसरे निवसन्तः अधिकांशः छात्राः सप्ताहे एकवारं गृहं गच्छन्ति, परन्तु यतः हू ज़ुक्सियाङ्गस्य गृहं दूरम् अस्ति, अतः एषा आवृत्तिः सप्ताहद्वयं यावत् परिवर्तनीया। “सप्ताहस्य समाप्तेः समये यदा अहं गृहं न गच्छामि तदा मम सहपाठिनः ये अपि विद्यालये तिष्ठन्ति ते एकत्र भोजनं करिष्यन्ति, निवसन्ति, अध्ययनं करिष्यन्ति च।”
प्रशिक्षकः मौ क्षियाओबिन् शिहेजी विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा २०१६ तमे वर्षे अध्यापनार्थं अस्मिन् विद्यालये आगतः । सः परिचयं दत्तवान् यत् वर्तमानकाले वरिष्ठ उच्चविद्यालयस्य शारीरिकशिक्षावर्गे अध्ययनं कुर्वन्तः छात्राः हान, उयघुर, तु इत्यादिजातीयसमूहात् आगच्छन्ति, ते च परस्परं बहु सम्यक् मिलन्ति। मौ क्षियाओबिन् इत्यस्य वचनेषु बालकानां मध्ये "विग्रहः" तस्मात् अधिकं किमपि नास्ति यत् भवन्तः अस्मिन् समये मम अपेक्षया अधिकं द्रुतं धावितवन्तः, अहं च अग्रिमे समये भवन्तं अतिक्रमयिष्यामि। "तेषां सर्वेषां स्वकीयाः आदर्शाः, भविष्यस्य लक्ष्याणि च सन्ति।"
अतिरिक्तशारीरिकशिक्षापरीक्षा चतुर्णां स्पर्धासु विभक्ता अस्ति : १०० मीटर् धावनं, ८०० मीटर् धावनं, शॉट् पुट्, स्थायि दीर्घकूदः च । शारीरिकशिक्षावर्गे बालकाः प्रातः अपराह्णे च द्विवारं प्रशिक्षणं ददति, तेषां मध्ये सांस्कृतिकवर्गाः ग्रहीतव्याः च । एषः द्वितीयः शारीरिकशिक्षावर्गः अस्ति यस्य नेतृत्वं मौ क्षियाओबिन् करोति “ते अतीव कठिनं प्रशिक्षणं कुर्वन्ति, परन्तु बालकाः अतीव बुद्धिमान् भवन्ति, ते कदापि श्रान्ताः न रोदन्ति।”
अद्य ३५ जनानां वर्गे ४ बालिकाः सन्ति, तेषु मायरे यासेन् अपि अन्यतमः अस्ति । विद्यालयं गन्तुं अत्र आगन्तुं सा अपि बहुविवर्तनानि अगच्छत् "यतो हि अहं दूरं निवसति, मम परिवारः आशास्ति यत् अहं समीपे उच्चविद्यालयं गन्तुं शक्नोमि। अहं न सहमतः। एतत् मम स्वकीयः अस्ति।" choice." मा यिरे इत्यस्याः ग्रेड्स् अतीव उत्तमाः सन्ति, परन्तु केवलं शॉट् पुट इवेण्ट् इत्यत्र एव। सा कठिनं अनुभवति स्म, अतः सा अधिकं गम्भीरतापूर्वकं अभ्यासं कृतवती, शॉट् पुट् दूरं पुनः पुनः क्षिप्तवती। मा यिरे इत्यनेन उक्तं यत् दुर्बलता कथमपि बालिकानां पर्यायः नास्ति, सा च लम्बतरं बलिष्ठं च भवितुम् इच्छति ।
"मम माता १.६ मीटर् इत्यस्मात् न्यूना ऊर्ध्वता अस्ति, यत् मम अपेक्षया लघुतरम् अस्ति। लोटे अखरोटं उद्धर्तुं अतीव कठिनम् अस्ति।" मा यिरे इत्यनेन उक्तं यत् इदानीं तस्याः माता गृहे एव कृषिकार्यं करोति, सा च प्रायः किञ्चित् भागं कर्तुं साहाय्यं करोति गृहे एव कार्यं कुर्वन्तु। यदा पृष्टा यत् सा महाविद्यालयस्य प्रवेशपरीक्षायै कस्मिन् विश्वविद्यालये गन्तुम् इच्छति तदा सा शिरः कम्पितवती यत् "अद्यापि मया निर्णयः न कृतः परन्तु तदा सा मनः परिवर्तयति स्म - "वास्तवतः सा दूरं पश्यति स्म" इति। यथा सा अन्ते मनः कृतवती यत् "अहं अवश्यमेव परिश्रमं करिष्यामि। "। (उपरि)
प्रतिवेदन/प्रतिक्रिया