समाचारं

अधिकतमं वृद्धिः १०० युआन् अस्ति, राज्यस्वामित्वयुक्ताः बङ्काः च क्रमेण स्वमूल्यानि वर्धितवन्तः!

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अन्तर्राष्ट्रीयसुवर्णमूल्येन अन्यः महती प्रवृत्तिः आरब्धा, यत्र सर्वाधिकं मूल्यं प्रति औंसं २७०० अमेरिकीडॉलर् अतिक्रान्तम् अस्ति । एतेन प्रभाविताः बहवः घरेलुव्यापारिकबैङ्काः स्वस्य निक्षेपव्यापारे समायोजनं कृतवन्तः ।
२६ सितम्बर् दिनाङ्के चीनस्य बैंकेन आधिकारिकतया घोषितं यत् सः २०२४ तमस्य वर्षस्य सितम्बरमासस्य २७ दिनाङ्कात् आरभ्य बचतसुवर्णस्य उत्पादानाम् क्रयशर्तानाम् समायोजनं करिष्यति, यत्र न्यूनतमक्रयणराशिः ६०० युआन् तः ६५० युआन् यावत् समायोजितः भविष्यति रेड स्टार न्यूजस्य संवाददातृभिः ज्ञातं यत् चीनस्य कृषिबैङ्कस्य चीननिर्माणबैङ्कस्य च अनन्तरं एषः अन्यः सरकारीस्वामित्वयुक्तः बैंकः अस्ति यः स्वस्य बचतव्यापारस्य समायोजनं करोति।
पूर्वं १८ सितम्बर् दिनाङ्के चीनस्य कृषिबैङ्कः प्रथमतया घोषणां कृतवान् यत् बैंकस्य निक्षेपनिक्षेपक्रमाङ्कस्य २ क्रयप्रारम्भबिन्दुः सुवर्णमूल्याधारितं प्लवमानपद्धत्या समायोजितं भविष्यति (काले निक्षेपक्रयमूल्यं समापन अवधिः नवीनतमं वैधं उद्धरणं निर्दिशति)। इदं समायोजनं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के व्यापारदिवसस्य समाप्तेः अनन्तरं प्रभावी भविष्यति ।
२५ सितम्बर् दिनाङ्के चीननिर्माणबैङ्केन अपि स्वस्य व्यक्तिगतसुवर्णसञ्चयव्यापारे समायोजनं कृतम् २०२४ तमस्य वर्षस्य सितम्बरमासस्य २७ दिनाङ्के ९:१० वादनात् व्यक्तिगतसुवर्णसञ्चयव्यापारस्य नियमितसञ्चयस्य आरम्भबिन्दुः (सरासरीदैनिकसञ्चयः वैकल्पिकदैनिकसञ्चयः च समाविष्टः) भविष्यति ६०० युआन् तः ७०० युआन् यावत् वर्धितम् । चीननिर्माणबैङ्केन उक्तं यत् एतत् समायोजनं विपण्यपरिवर्तनस्य अनुपालने अस्ति, तथा च सः सुवर्णविपण्ये परिवर्तनस्य विषये ध्यानं दत्त्वा उपर्युक्तेषु प्रारम्भिकराशिषु सीमासु च समये समायोजनं करिष्यति।
चीनस्य बैंकेन २६ तमे दिनाङ्के आधिकारिकतया घोषितं समायोजनं वर्तमानविपण्यस्थितेः सन्दर्भेण बचतसुवर्णस्य उत्पादानाम् क्रयणस्य आरम्भबिन्दुस्य समायोजनं भवति न्यूनतमक्रयणराशिः ६०० युआनतः ६५० युआनपर्यन्तं समायोजितः अस्ति, अतिरिक्तक्रयणराशिः च अवशिष्टा अस्ति २०० युआन् इत्यस्य अभिन्नगुणकस्य अपरिवर्तितः ।
रेड स्टार न्यूजस्य संवाददातारः ज्ञातवन्तः यत् अस्य वर्षस्य आरम्भे अन्तर्राष्ट्रीयसुवर्णमूल्यानां "वृषभविपण्यम्" आसीत् यत् बहुधा नूतनानि उच्चतमानि स्तरं प्राप्नोति स्म, येन व्यक्तिगतनिवेशकाः अपि बचतनिधिषु आईसीबीसी, चीननिर्माणबैङ्कस्य पक्षे आसन् , bank of communications, postal savings bank, china merchants bank, ping an, इत्यादयः अनेके बङ्काः तस्मिन् समये व्यक्तिगतबचतस्य आरम्भबिन्दून् समायोजितवन्तः चीनस्य बैंकस्य ग्वाङ्गडोङ्ग-शाखायाः विश्लेषकः वाङ्ग-गैङ्गः अवदत् यत् सुवर्णस्य प्रवृत्तिः अद्यापि केन्द्रीयबैङ्कनीतिशिथिलतायाः तरङ्गे अस्ति यदि फेडरल् रिजर्व् व्याजदरेषु अधिकं कटौतीं करोति तर्हि सुवर्णस्य वृद्धिः अद्यापि भविष्यति एकं तकनीकीदृष्टिकोणं, अल्पकालीनरूपेण लघुसमायोजनस्य जोखिमस्य रक्षणं करणीयम्।
रेड स्टार न्यूजस्य संवाददाता याङ्ग बिन्
सम्पादक ली ज़िंगलोंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया