शङ्घाई कम्पोजिट् सूचकाङ्कः त्रयः दिवसेषु पुनः ३,०००-अङ्कस्य चिह्नं प्राप्तवान् ए-शेयराः एतावत् वृषभरूपेण सन्ति।
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यांगचेंग इवनिंग न्यूज सर्वमीडिया रिपोर्टर झान शुझेन हू यान मो जिनरोंग
विभिन्नैः अनुकूलनीतिभिः चालितः ए-शेयर-विपण्यं अन्तिमेषु दिनेषु निरन्तरं तापितः अस्ति । शङ्घाई-समष्टिसूचकाङ्कः २८०० अंकात् अधः प्रबलतया पुनः उत्थितः अभवत्, केवलं त्रयः दिवसेषु सफलतया ३००० अंकस्य चिह्नं पुनः प्राप्तवान् ।
२७ सितम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण वर्धिताः, यत्र मार्केट्-मध्ये ५,२०० तः अधिकाः स्टॉक्-समूहाः लाभं प्राप्तवन्तः । तीव्रव्यापारमात्रायाः कारणात् शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्थायां सत्रस्य कालखण्डे विलम्बः अभवत् । अस्य प्रतिक्रियारूपेण शङ्घाई-स्टॉक-एक्सचेंजः शीघ्रमेव प्रतिक्रियाम् अददात् यत् "अद्यतनस्य स्टॉक-बोल-व्यवहारस्य उद्घाटनानन्तरं व्यवहारस्य पुष्टिः असामान्यतया मन्दः इति अवलोकितवान्, तथा च यथाशीघ्रं तस्मिन् ध्यानं दत्त्वा अन्वेषणं आरब्धवान्" इति कारणम्” इति । तदनन्तरं क्रमेण व्यवस्था सामान्यतां प्राप्य क्रमेण व्यवहारः आरब्धः ।
अस्मिन् सप्ताहे शेयरबजारः कियत् वृषभः अस्ति?
त्रयः क्रमशः व्यापारदिनानि अभिलेखानि स्थापितवन्तः
अधुना एव ए-शेयर-विपण्ये प्रबलं गतिं प्रविश्य अनेकाः अनुकूलनीतयः सघनरूपेण कार्यान्विताः सन्ति । तदनन्तरं विपण्यभावना वर्धिता, निवेशकाः च स्वनिवेशं वर्धितवन्तः, येन विपण्यं निरन्तरं वर्धमानं भवति स्म ।
पवनदत्तांशैः ज्ञायते यत् २७ सितम्बर् दिनाङ्के लघुविक्रेतृन् पराजयितुं विपण्यं दिवसं यावत् त्वरितम् अभवत् शङ्घाई सूचकाङ्कः ३१०० अंकं यावत् उन्नतः अभवत्, एकदा च चिनेक्स्ट् सूचकाङ्कः १२% वर्धितः अभवत् । विपण्यां अपराह्णे अपि विपण्यं उष्णं भवति स्म, ततः परं चिनेक्स्ट् सूचकाङ्कः उच्चस्तरस्य उतार-चढावम् अकुर्वत् तथा च वुलियान्ग्ये तथा च वन्के ए दुर्लभतया एव क्रमशः बोर्ड्-सूचौ अभवताम् citic securities तथा oriental fortune इत्येतयोः द्वयोः अपि विलम्बेन व्यापारे दैनिकसीमा प्राप्ता । दिनभरि ५२०० तः अधिकाः भागाः रक्तवर्णेन व्यापारं कृतवन्तः ।
दिनस्य समाप्तिपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च क्रमशः २.८९%, ६.७१%, १०% च अधिकतया ३०८७.५३ अंकाः, ९५१४.८६ अंकाः, १८८५.४९ अंकाः च ज्ञापिताः ए-शेयर-व्यवहारः सम्पूर्णे दिने कुलम् १.४६ खरब-युआन् अभवत्, यत् पूर्वव्यापारदिवसस्य तुलने २८३.८ अरब-युआन्-रूप्यकाणि अतिक्रान्तवान् ।
न केवलं एकदिवसीयं प्रदर्शनं प्रबलम् आसीत्, अपितु अस्मिन् सप्ताहे ए-शेयरस्य समग्रं प्रदर्शनं तथैव प्रभावशाली आसीत् । अस्मिन् सप्ताहे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १२.८१% वृद्धिः अभवत्, यत् नवम्बर २००८ तः सर्वोत्तमम् साप्ताहिकं प्रदर्शनम् अस्ति;
कियत्कालं यावत् रैली स्थातुं शक्नोति ?
अनेकाः संस्थाः विपण्यदृष्टिकोणस्य विषये आशावादं प्रकटितवन्तः
ए-शेयरस्य एतादृशेन दृढप्रदर्शनेन बहवः निवेशकाः प्रसन्नाः अभवन् । सामाजिकमाध्यमेषु केचन निवेशकाः उपहासं कृतवन्तः यत्, "ए-शेयरस्य कृते अपराह्णे ३ वादने बन्दीकरणम् अतीव प्राक् अस्ति। किं पुनः द्वौ घण्टां यावत् उद्घाटयितुं बहु प्राक् न अस्ति?" "किं ए-शेयर्स् राष्ट्रियदिवसस्य अवकाशे अतिरिक्तसमये कार्यं कर्तुं शक्नुवन्ति? अहं अवकाशदिनं न इच्छन्ति!"
निवेशकानां भावना अधिका अस्ति, दलालीसंस्थानां व्यापारिकजिज्ञासानां संख्या अपि वर्धिता अस्ति । अनेकाः दलालाः अवदन् यत् व्यापाराय परामर्शं दातुं आगच्छन्तानाम् ग्राहकानाम् संख्या अधुना महती वर्धिता अस्ति, केचन ग्राहकाः अपि "स्वखातेः गुप्तशब्दान् प्राप्तुं व्यस्ताः" सन्ति
निवेशकाः अपि चर्चां कुर्वन्ति यत् अस्मिन् समये शेयरबजारः कियत्कालं यावत् वर्धयितुं शक्नोति? यथा यथा विपण्यं सर्वत्र पुनः स्वस्थं भवति तथा तथा बहवः संस्थाः वदन्ति, विपण्यदृष्टिकोणस्य विषये दृढतया आशावादीः च सन्ति।
एवरब्राइट् सिक्योरिटीज इत्यनेन उक्तं यत् शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः पुनः ३,००० बिन्दून् पुनः प्राप्तवान्, येन मार्केट्-विश्वासः बहु वर्धितः, आशावादः किण्वनं कृतवान्, प्रसारितः च, वृषभ-विपण्यस्य आह्वानं च वर्धमानम् अस्ति परन्तु सूचकाङ्के विशालाः अल्पकालीनलाभाः, लाभप्रदानां आदेशानां बहूनां संख्यां, आगामिराष्ट्रीयदिवसस्य अवकाशं च विचार्य भविष्ये विपण्यस्य पुनरावृत्तिः भवितुम् अर्हति, परन्तु ऊर्ध्वगामिनी प्रवृत्तिः अपरिवर्तिता एव अस्ति
सीआईसीसी इत्यनेन एतदपि विश्लेषितं यत् पोलिट्ब्यूरो-समागमेन नीतिवृद्धेः संकेताः अधिकं प्रकाशिताः, ए-शेयरस्य उदयः च निरन्तरं भविष्यति इति अपेक्षा अस्ति। सितम्बरमासस्य मध्यभागात् अन्ते यावत् फेडरल् रिजर्वेन बाह्यव्याजदरे कटौती, घरेलुराष्ट्रीयकाङ्ग्रेसेन प्रकाशितसकारात्मकसंकेताः इत्यादीनां अनुकूलकारकाणां प्रभावेण ए-शेयराः स्थिराः, पुनः उत्थापिताः च अभवन् एकतः अस्य पोलिट्ब्यूरो-समागमस्य समयः विपण्यस्य ध्यानं आकर्षितवान् अपरतः चीनगणराज्यस्य राष्ट्रियपरिषद्द्वारा प्रकटितैः सकारात्मकवार्ताभिः सह मिलित्वा नीतिप्रतिक्रियासु अस्य स्पष्टतरं वृत्तिः अस्ति यत् निवेशकाः अधिकाः सन्ति चिन्तितः, विशेषतः वित्तनीतिः, पूंजीविपण्ये अधिकं ध्यानं दत्तवान् च। सीआईसीसी इत्यनेन उक्तं यत् एतस्याः समागमस्य बाजारे सकारात्मकः प्रभावः भवति तथा च निवेशकानां विश्वासः अधिकं स्थिरः भविष्यति इति अपेक्षा अस्ति वर्तमानवातावरणे ए-शेयर-बाजारस्य ऊर्ध्वगामिनी प्रवृत्तिः निरन्तरं भविष्यति।
सकारात्मकाः कारकाः के सन्ति ?
नीतिसंयोजनं विपण्यं वर्धयितुं तस्य शक्तिं दर्शयति
ए-शेयर-विपण्ये अस्य प्रबलस्य पुनरुत्थानस्य पृष्ठतः मुख्याः चालकाः के सन्ति? उद्योगविश्लेषकाः सूचितवन्तः यत् अस्मिन् स्तरे नीतिसंयोजनं विपण्यं ऊर्ध्वं चालयितुं महत्त्वपूर्णं कारकं जातम् अस्ति । रिजर्व-आवश्यकतानां व्याजदराणां च कटौतीतः आरभ्य मध्यम-दीर्घकालीननिधिनां विपण्यां प्रवेशाय प्रोत्साहयितुं यावत् नीतीनां श्रृङ्खला गहनतया प्रवर्तिता अस्ति, यया आर्थिकमूलभूतानाम्, शेयरबजारस्य च सकारात्मकभूमिकां निर्वहति
२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कः, वित्तीयपरिवेक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः च संयुक्तरूपेण निक्षेपभण्डारानुपातस्य न्यूनीकरणं, व्याजदरेषु कटौती, विद्यमानबन्धकव्याजदरेषु समायोजनं च इत्यादीनां अनेकाः शिथिलीकरणनीतीः प्रारब्धवन्तः केन्द्रीयबैङ्केन घोषितं यत् २७ सितम्बरतः आरभ्य निक्षेपभण्डारानुपातं ०.५ प्रतिशताङ्कैः न्यूनीकरिष्यति; तदतिरिक्तं केन्द्रीयवित्तीयकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण "बाजारप्रवेशार्थं मध्यमदीर्घकालीननिधिं प्रवर्धयितुं मार्गदर्शकमतानि" जारीकृतानि, यत्र इक्विटीसार्वजनिकनिधिं सशक्ततया विकसितुं निजीप्रतिभूतिनिवेशनिधिषु स्थिरविकासाय च समर्थनं कर्तुं प्रस्तावः कृतः .
"केन्द्रीयबैङ्केन २४ तमे दिनाङ्के विमोचिता नीतिः विपण्यस्य अपेक्षां अतिक्रान्तवती, २०१५ तः परं सर्वाधिकं व्यापकं शिथिलीकरणनीतिः इति वक्तुं शक्यते। समग्रं शिथिलीकरणस्य तीव्रता अस्माकं पूर्वानुमानात् अधिका अस्ति, योजनानां व्यापकं संकुलं च स्पष्टतया विपण्यस्य पुनर्स्थापनं उद्दिश्यते confidence." जेपी मोर्गन चीनस्य प्रमुखः ग्रेटर चीनस्य अर्थशास्त्री आर्थिकसंशोधननिदेशकः च झू हैबिन् अवदत्।
गोल्डमैन सैक्स इत्यनेन स्वस्य नवीनतमरणनीतिप्रतिवेदने अपि दर्शितं यत् नीतिनिर्मातारः आर्थिकवृद्धिं विपण्यं च प्रति ध्यानं ददति, यत् नीतिपुनर्प्राप्तेः नूतनचक्रस्य उत्प्रेरकत्वेन पर्याप्तम् अस्ति २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं पूर्वमेव स्थापिताः सन्ति । तदतिरिक्तं गोल्डमैन् सैच्स् इत्यस्य मतं यत् ए-शेयरस्य तुलने हाङ्गकाङ्ग-समूहस्य अर्जनस्य संशोधनं अधिकं भवति तथा च निवेशकान् चीनीय-शेयरेषु सामरिकरूपेण निवेशं कर्तुं अनुशंसति।
तदतिरिक्तं अमेरिकन-हेज-फण्ड्-किंवदन्तिः डेविड् टेपरः गुरुवासरे एकस्मिन् साक्षात्कारे चीनीय-शेयर-विपण्ये स्वस्य वृषभ-दृष्टिकोणं प्रकटितवान् । टेपरस्य मतं यत् गतसप्ताहे फेडरल् रिजर्वस्य व्याजदरे कटौती चीनस्य नीतिं शिथिलं कर्तुं अनुकूलपरिस्थितयः प्रदास्यति। अद्यतन-उत्थानस्य अनन्तरम् अपि चीन-देशस्य स्टॉक्-मध्ये अद्यापि वर्धनाय बहु स्थानं वर्तते । सः अवदत् यत् - "पूर्वस्य तुलने चीनसम्बद्धाः सम्पत्तिः न्यूनबिन्दौ अस्ति। तथा च वर्तमानमूल्याङ्कनं न्यूनं भवति, मूल्य-उपार्जन-अनुपातः एक-अङ्कः अस्ति, परन्तु वृद्धि-दरः द्वि-अङ्कः अस्ति।
क्रमिकरूपेण शिथिलीकरणनीतीनां कार्यान्वयनेन विपण्यविश्वासः अधिकं पुनः पुनः प्राप्तः, परिमाणात्मकशिथिलीकरणस्य मौद्रिकनीतीनां अपि शेयरबजारस्य विकासे सकारात्मकः प्रभावः अभवत् परन्तु उद्योगस्य अन्तःस्थैः एतदपि स्मरणं कृतं यत् निवेशकाः अल्पकालीनपुनरुत्थानं तर्कसंगतरूपेण द्रष्टव्याः, स्थूल-आर्थिक-मूलभूत-परिवर्तनेषु च निकटतया ध्यानं दातव्यम् |. आगामिकाले नीतिप्रभावाः वास्तविक-अर्थव्यवस्थायां कथं प्रसारिताः भवन्ति इति अवलोकनं आवश्यकं भविष्यति, यत्र निगम-लाभः वर्धते वा, निवासिनः व्यय-शक्तिः वर्धते वा, वृद्धिशील-निधिनां वास्तविक-शुद्ध-प्रवाहः अस्ति वा इति च अतः अल्पकालिकलाभांशस्य आनन्दं लभन्ते सति निवेशकानां दीर्घकालीननिवेशदृष्टिकोणः अपि भवितुमर्हति, सुष्ठु रणनीतिकविन्यासः च भवितुमर्हति।