प्रकाशितम् : एतादृशं "उच्चगुणवत्तायुक्तानि" ब्लॉकबस्टर-चलच्चित्राणि शूटिंग् भवन्ति
2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वन्यजलाग्निः प्रज्वलितः, उद्धारकाः च आगताः दृश्यं धूमेन स्थूलम् आसीत्, अग्निः अद्यापि प्रसृतः आसीत्, येन तनावपूर्णं वातावरणं निर्मितम्... एतत् नाटकस्य चलच्चित्रीकरणस्थलम् अस्ति। २६ सितम्बर् दिनाङ्के "उच्चगुणवत्ताविकाससंशोधनभ्रमणम्" विषयसाक्षात्कारकार्यक्रमे भागं गृह्णन् संवाददाता चोङ्गकिङ्ग् योङ्गचुआन् विज्ञानं प्रौद्योगिकी च चलच्चित्रं दूरदर्शनं च आधारं प्रविष्टवान्, चलच्चित्रं दूरदर्शनं च शूटिंग् इत्यत्र विज्ञानस्य प्रौद्योगिक्याः च शक्तिं अनुभवति स्म, तथा च... एकस्य ब्लॉकबस्टरस्य जन्मप्रक्रिया।
अग्नि-भूकम्प-दृश्यानि कथं गृहीताः ? पूर्वं वास्तवतः अग्निः प्रज्वलितुं खण्डहरस्य निर्माणं च आवश्यकम् आसीत् तथापि योङ्गचुआन् विज्ञान-प्रौद्योगिकी-चलच्चित्र-दूरदर्शन-आधारे विस्तारित-वास्तविकता-प्रौद्योगिक्याः उपयोगेन सङ्गणकाः वास्तविकसमये अभिनेतृ-प्रदर्शनैः सह अग्नि-भूकम्प-दृश्यानि संयोजयितुं शक्नुवन्ति, तथा च व्ययः वास्तविकशूटिंग् इत्यस्य एकः प्रतिशतः एव भवति ।
योङ्गचुआन् प्रौद्योगिकी चलचित्रं दूरदर्शनस्थानकं च २०२३ तमे वर्षे कार्यान्वितं भविष्यति ।अस्मिन् ५ स्टूडियोजः सन्ति येषां कुलक्षेत्रं प्रायः २०,००० वर्गमीटर् अस्ति । वर्चुअल् शूटिंग् प्रौद्योगिक्याः मूलरूपेण आधारः वर्चुअल् सेटिंग् तथा वास्तविकसमयप्रतिपादनं, वास्तविकसमयसंश्लेषणं, वास्तविकसमयपूर्वावलोकनं च साक्षात्कारं कर्तुं शक्नोति । न केवलं निर्देशकानां अभिनेतानां च अधिकं रचनात्मकं स्थानं उच्चतरं शूटिंग्-विश्वसनीयतां च प्रदातुं शक्नोति, अपितु चालकदलस्य कृते शूटिंग्-कठिनतां न्यूनीकर्तुं, निर्माणसमयस्य, आवागमन-व्ययस्य च रक्षणं कर्तुं, चलच्चित्र-दूरदर्शन-निर्माणं च अधिकं कार्यक्षमं लचीलं च कर्तुं शक्नोति
चालकदलस्य चलच्चित्रनिर्माणस्य सुविधायै योङ्गचुआन् "चलच्चित्रस्य दूरदर्शनस्य च शूटिंग् कृते एकस्थानसेवा" उपपरिदृश्यस्य "संस्कृतिः·प्रकाशः छाया च चोङ्गकिंग्" इत्यस्य पायलटनिर्माणं प्रारब्धवान् तथा च विशेषकार्यवर्गस्य स्थापनां कृतवान् वर्तमान समये एप्लिकेशनेन क्लाउड् लोकेशनस्काउटिङ्ग्, अभिनेतापञ्जीकरणं, संसाधनप्रबन्धनसमर्थकं चलचित्रं दूरदर्शनं च इत्यादीनां निर्माणं सम्पन्नम् अस्ति, तथा च "प्रथमं चीनचोङ्गकिंग् विज्ञानं प्रौद्योगिकी च चलच्चित्रसप्ताहे" आधिकारिकतया विमोचितं उपयोगे च स्थापितं (चीनयुवा दैनिकं चीनयुवादैनिकं च संवाददाता वाङ्ग जुन्क्सिउ, जिओ मिन्लोङ्ग च)
(स्रोतः चीन युवा दैनिक ग्राहकः)