समाचारं

प्रथमः मेडे चेङ्गडु-सङ्गीतसमारोहः : मञ्चः गतिशीलः अस्ति, वातावरणं च उष्णम् अस्ति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के सायं मेडे संग्रहस्य २५ तमे वर्षे “बैक टु दैट् डे” इति २५ तमे वर्षे भ्रमणसङ्गीतसमारोहस्य चेङ्गडु-विरामस्य आरम्भः डोङ्ग’आन्-सरोवर-क्रीडा-उद्यानस्य मुख्य-क्रीडाङ्गणे रॉक्-एण्ड्-रोल्-प्रदर्शनेन अभवत् रेड स्टार न्यूज् इत्यस्य एकः संवाददाता घटनास्थले दृष्टवान् यत् मुख्यमञ्चे आकाशस्य आकारेण विशालः एलईडी-कन्दुक-आकारः "टाइम-यन्त्रः" अस्ति, दृश्यविस्तारार्थं च पञ्च प्लवमानाः कन्दुकाः सन्ति अत्र १३,००० विशेषरूपेण अनुकूलिताः ३६०-डिग्री-त्रिविम-वक्रगोलाकार-एलईडी-प्रदर्शनानि अपि सन्ति, येन सम्पूर्णं मञ्चं गतिशीलं भवति ।
तदतिरिक्तं प्रशंसकैः सह निकटसम्पर्काय "बेबीबस्" अपि आसीत् मञ्चे मञ्चात् बहिः च अन्तरक्रियाशीलं वातावरणं उष्णं उष्णघटं इव आसीत् पक्वम्।" ला।"
तदनन्तरं मेडे चेङ्गडुनगरे २८ सितम्बर्, ३० सितम्बर्, ४ अक्टोबर् च गायनं करिष्यति।
मेडे इत्यस्य विगत २५ वर्षाणां गणनां कृत्वा : ९ एल्बमाः, ३ संगीतसङ्गीतचलच्चित्राणि, २ वृत्तचित्रचलच्चित्राणि, १२ विषयगतसङ्गीतसमारोहभ्रमणानि च सर्वे मेडे इत्यस्य सङ्गीतजन्मनि चिह्नानि सन्ति मेडे इत्यस्य संगीतसङ्गीतभ्रमणं मञ्चात् रेपर्टरीपर्यन्तं विगत २५ वर्षाणां सङ्गीतप्रक्षेपवक्रस्य निकटतया अनुसरणं करोति प्लेलिस्ट् प्रथमस्य "मेडे इत्यस्य प्रथमस्य एल्बमस्य" नवमस्य "आत्मकथायाः" पर्यन्तं कृतिसङ्ग्रहः अस्ति, प्रत्येकं गीतं पर्याप्तम् अस्ति it stands for ". सर्वेषां हृदये मेदिवसः अस्ति"।
रेड स्टार न्यूज रिपोर्टर रेन होंग्वेई सम्पादकः जेङ्ग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया