समाचारं

अस्मात् रविवासरात् आरभ्य बीजिंग-नगरे प्रमुख-अवकाश-स्तरस्य अनुसारं प्रायः २,८५० परिदृश्य-प्रकाशाः प्रज्वलिताः भविष्यन्ति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसः शीघ्रमेव आगमिष्यति, बीजिंग-नगरे राष्ट्रध्वजानां, लालध्वजानां च, लालटेन-प्रकाशस्य, इलेक्ट्रॉनिक-बृहत्-पर्दे, परिदृश्य-स्केच-, पुष्प-शय्यायाः, रात्रौ प्रकाशस्य, फव्वाराणां, जल-विशेषतानां च उपयोगेन समृद्धं त्रि-आयामीं राष्ट्रिय-दिवसस्य परिदृश्यं निर्मायते यत् ध्यानं ददाति | अहोरात्रौ ।
बीजिंग-नगरप्रबन्धनसमित्याः कृते संवाददाता ज्ञातवान् यत् राष्ट्रियदिवसस्य समये नगरे प्रायः २३०,००० राष्ट्रियध्वजाः गम्भीरतापूर्वकं उत्थापिताः, मुख्यमार्गेषु १६,००० तः अधिकाः लालटेनानां चीनीयग्रन्थिनां च सेट्-समूहाः लम्बिताः, विषयगतपुष्पशय्यानां ६० तः अधिकाः समूहाः च व्यवस्थापिताः आसन्। अस्मात् रविवासरात् (२९ सितम्बर्) आरभ्य बीजिंग-नगरे प्रमुख-अवकाश-स्तरस्य अनुसारं प्रायः २,८५० परिदृश्य-प्रकाश-सुविधाः पूर्णतया उद्घाटिताः भविष्यन्ति, नगरव्यापीः सर्वे फव्वाराः जलविशेषताः च अपि उद्घाटिताः भविष्यन्ति
बेल-ड्रम-गोपुरस्य, योङ्गडिङ्ग्-गेट-गोपुरस्य च परिदृश्यप्रकाश-उन्नयनं सम्पन्नम् अस्ति
यथा यथा राष्ट्रियदिवसः समीपं गच्छति तथा तथा बीजिंग-नगरस्य मध्य-अक्षे स्थिते बेल-ड्रम-गोपुरे, योङ्गडिङ्ग्-गेट्-गोपुरे च परिदृश्यप्रकाश-सुधार-परियोजनाः अभवन् २६ सेप्टेम्बर् दिनाङ्के २०:०० वादने संवाददाता घण्टा-ढोल-गोपुरे दृष्टवान् यत् रात्रौ उष्ण-स्वर-प्रकाशाः गोपुरस्य प्राचीन-आकर्षणं प्रकाशयन्ति, भवनं अधिकं स्थूलं, गुरुं च कृतवन्तः
बीजिंगनगरपालिकाप्रबन्धनसमितेः प्रकाशविभागस्य उपनिदेशकः सोङ्ग जुन् इत्यनेन उक्तं यत् एतेन उन्नयनेन छतस्य प्रकाशस्य अभावः, उत्तरदक्षिणपक्षे असमञ्जसप्रकाशप्रभावः, भवनदीपानां, गुप्तस्य च अधिकभारः इत्यादीनां समस्यानां समाधानं कृतम् संकटाः । अद्यतने, बीजिंगनगरपालिकानगरप्रबन्धनसमित्या डोङ्गचेङ्गमण्डलस्य, ज़िचेङ्गमण्डलस्य च गलीक्षेत्रस्य, नगरप्रबन्धनस्य, भूनिर्माणस्य, सांस्कृतिकावशेषप्रबन्धनविभागैः सह समन्वयं कृत्वा परितः भवनानां छतानि, विद्यमानप्रकाशस्तम्भान्, पूरकरूपेण अल्पसंख्याकाः नवीनध्रुवाः स्थापिताः च the building top and facade lighting इत्यस्य रणनीतिः भवनस्य शरीरे प्रत्यक्षस्थापनं परिहरति तथा च सांस्कृतिक अवशेषाणां प्राचीनभवनानां च रक्षणं करोति।
२६ सेप्टेम्बर् दिनाङ्के सायंकाले नागरिकाः ड्रम-गोपुरस्य पुरतः छायाचित्रं गृहीतवन्तः । बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
अस्मिन् उन्नयन-नवीनीकरणे मूल-उपलब्धाः दीपाः यथासम्भवं धारिताः, येन धनस्य रक्षणं जातम् । नवचयनित ऊर्जा-बचत-एलईडी-फ्लडलाइट्स् भिन्न-भिन्न-प्रकाश-रङ्गैः, भिन्न-भिन्न-शक्तैः, भिन्न-भिन्न-किरण-कोणैः च भवनस्य विभिन्न-भागानाम् प्रक्षेपणार्थं दूर-मध्य-समीप-स्थानानां उपयोगं कुर्वन्ति, येन न केवलं भवनस्य त्रि-आयामी-रात्रि-दृश्य-प्रभावः समृद्धः भवति, अपितु उत्तरदक्षिणपक्षयोः अपि सम्यक्करणं संतुलनं च करोति मुखौटस्य प्रकाशप्रभावः पारम्परिकमध्यअक्षे उत्तरदक्षिणयोः महत्त्वपूर्णेषु ग्रन्थिषु भवनस्य रात्रौ दृश्यं अधिकतया प्रदर्शयति
"अस्मिन् वर्षे दीपेषु अत्यन्तं संकीर्णपुञ्जकोणयुक्तानां दीपानां उपयोगः भवति, ये अत्यन्तं दिशात्मकाः सन्ति तथा च विकीर्णप्रकाशस्य अतिप्रवाहं परिहरन्ति, येन न केवलं प्रकाशप्रदूषणं न्यूनीकरोति अपितु दीपानां संख्या अपि रक्षिता भवति इति सोङ्ग जुन् अवदत् यत् ऐतिहासिकस्मारकानाम् रक्षणार्थं सर्वेषां दीपाः न केवलं परिहरन्ति सांस्कृतिकावशेषाणां शरीरे स्थापिताः, सांस्कृतिकावशेषेषु दीपानां तापस्य प्रभावं न्यूनीकर्तुं शीतलप्रकाशस्रोतानां अपि उपयोगः भवति
२६ सेप्टेम्बर्-मासस्य सायंकाले वयं ड्रम-गोपुरस्य दक्षिणतः जिंग्शान्-नगरं दृष्टवन्तः । बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
समूहशैल्याः रात्रौ दृश्यप्रकाशं उच्चगुणवत्तायुक्तं जलतटस्य रात्रौ दृश्यं च निर्मायताम्
संवाददाता बीजिंगनगरप्रबन्धनसमित्याः ज्ञातवान् यत् २९ सितम्बर् तः ७ अक्टोबर् पर्यन्तं नगरे प्रायः २,८५० रात्रौ दृश्यप्रकाशसुविधाः प्रमुखाः अवकाशस्तरानाम् अनुसारं प्रतिदिनं २४:०० वादने उद्घाटिताः बन्दाः च भवन्ति, येन भव्यं, उष्णं, उत्सवं प्रस्तुतं भवति तथा राजधानीशैल्याः शान्तं रात्रौ दृश्यम्।
चाङ्ग'आन् एवेन्यू इत्यनेन ३९८ भवनानि (संरचनानि), ३६ सेतुः, परिदृश्यप्रकाशसुविधाः च उद्घाटिताः यथा परिदृश्यभित्तिः, मार्गवृक्षाः, हरितस्थानानि च तियानमेन् गेटगोपुरस्य कोररूपेण, कान्तिः सर्वाधिकं उज्ज्वलः, उष्णतमः च अस्ति, यस्य विस्तारः भवति पूर्वपश्चिमयोः पार्श्वयोः ।
परिवहनकेन्द्राणि तेषां परिवेशः च, प्रमुखव्यापारजिल्हाः तेषां परिवेशः च, आयोजनस्थलानि तेषां परिवेशः च, स्थलचिह्नभवनानि तेषां परिवेशः च, उद्यानस्य दर्शनीयस्थानानि तेषां परिवेशः च इत्यादयः समूहरात्रिप्रकाशं निर्मान्ति जलतटस्य नद्यः तेषां परिवेशः च, भव्यनहरः, liangma river, and the second ring road are open , tonghui river, etc., रेखायाः सह भवनस्य मुखौटानां उपयोगेन, गतिशीलप्रकाशपरिवर्तनानि, लेजरप्रक्षेपणं अन्यरूपाणि च उत्तमजलतटरात्रिदृश्यानि प्रदर्शयितुं।
तदतिरिक्तं परिदृश्यप्रकाशः मितव्ययस्य, उपयोगस्य, नवीनतायाः च पर्यावरणसंरक्षणस्य अवधारणाम् अभ्यासयति पर्यावरण-अनुकूल-एलईडी-दीपानां उपयोगं कुर्वन्तु। तेषु चाङ्ग’आन्-वीथिकायां १२१ रक्त-लालटेन-समूहाः, ८५९ चीनी-ग्रन्थि-समूहाः च पीईटीजी-इत्यनेन निर्मिताः सन्ति, यत् दृढं, धारण-प्रतिरोधी च भवति, न्यून-तापमानस्य प्रतिरोधकं च प्रकाशस्रोताः सर्वे दीर्घसेवायुक्ताः एलईडी-ऊर्जा-बचत-दीपाः सन्ति जीवनम्‌।
२६ सेप्टेम्बर् दिनाङ्के सायं ओलम्पिकगोपुरस्य रात्रौ प्रकाशस्य छायाचित्रं नागरिकाः गृहीतवन्तः । बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
प्रायः २,३०,००० राष्ट्रध्वजाः गम्भीरतापूर्वकं उत्थापिताः, मुख्यमार्गेषु लालटेनाः, चीनीयग्रन्थिः च लम्बिताः ।
“बीजिंग्-देशः भव्यता-उष्णता, उत्सव-शान्ति-गम्भीरता, मितव्यय-सुरक्षा, हरित-नवीनता च इति सिद्धान्तान् अनुसृत्य राष्ट्रध्वजानां, रक्तध्वजानां, लालटेन-प्रकाशस्य, परिदृश्य-चित्रस्य, पुष्प-शय्यायाः, रात्रौ प्रकाशस्य इत्यादीनां विन्यास-रूपानाम् उपयोगेन निर्माणं करोति एकः सर्वतोमुखः, त्रिविमीयः, बहुस्तरीयः, दिवा रात्रौ च राष्ट्रियदिवसस्य अवकाशस्य परिदृश्यम्" इति बीजिंगनगरपालिकानगरप्रबन्धनसमितेः परिदृश्यविभागस्य कर्मचारी गुओ यान्बो अवदत्
राष्ट्रदिवसस्य उत्सवस्य कृते तियानमेन्-चतुष्कस्य राष्ट्रध्वजः उड्डीयमानः आसीत्, परितः जनानां महाभवनम्, राष्ट्रियसङ्ग्रहालयः इत्यादीनां भवनानां छतौ रक्तध्वजाः लम्बिताः आसन् सर्वेषु स्तरेषु राज्यसंस्थाभिः, जनसङ्गठनैः, उद्यमैः, ग्रामसमितैः, आसपासस्य समितिभिः, चतुष्कोणैः उद्यानैः च इत्यादीनां सार्वजनिकस्थलानां च राष्ट्रध्वजानां सक्रियरूपेण प्रदर्शनं कृतम् नगरीयक्षेत्रेषु ।
चाङ्ग'आन्-वीथिकायां कुलम् २६० कठोर-बैनराः स्थापिताः, तस्य विस्तारः, द्वितीय-तृतीय-रिंग-मार्गस्य महत्त्वपूर्णाः खण्डाः, नगरस्य अन्येषु क्षेत्रेषु च चाङ्ग-आन्-वीथिकायां लम्बितानां चीनीय-ग्रन्थिनां पूरकाः आसन् केन्द्रीय अक्षम् । समाचारानुसारं नगरस्य मुख्यमार्गेषु १६,००० तः अधिकाः लालटेनानां चीनीयग्रन्थिनां च सेट् लम्बिताः, येन उत्सवस्य वातावरणं वर्धते
२६ सितम्बर् दिनाङ्के पर्यटकाः प्रवेशं कृत्वा किआन्मेन्-वीथिकायां परिदृश्यस्य पुरतः छायाचित्रं गृहीतवन्तः । बीजिंग न्यूजस्य संवाददाता वाङ्ग ज़िचेङ्ग इत्यस्य चित्रम्
नगरस्य महत्त्वपूर्णक्षेत्रेषु, मार्गेषु, नोड्षु च विषयगतपुष्पशय्यानां ६० तः अधिकाः समूहाः, १,८०,००० वर्गमीटर् अधिकानि भूपुष्पाणि, २०,००० तः अधिकाः पुष्पपेटिकाः च व्यवस्थापिताः सन्ति चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य पञ्च परिदृश्य-स्केच्-चित्रस्य उपयोगः ओलम्पिक-मध्यक्षेत्रे, सिल्क-स्ट्रीट्-चतुष्कस्य च भविष्यति । ८० तः अधिकाः परिदृश्यस्य रेखाचित्राः वाणिज्यिकखण्डेषु, उद्यानदृश्यक्षेत्रेषु इत्यादिषु स्वलक्षणानाम् आधारेण व्यवस्थापिताः सन्ति । २९ सेप्टेम्बर् दिनाङ्कात् अक्टोबर् ७ दिनाङ्कपर्यन्तं नगरस्य सर्वे फव्वारा: जलविशेषताः च उद्घाटिताः भविष्यन्ति ।
बीजिंग-नगरीयनगरप्रबन्धनसमित्या उक्तं यत् नगरस्य परिदृश्यविन्यासः २५ सितम्बर् दिनाङ्के स्थापितः, प्रकाश-छाया-कला, बहिः इलेक्ट्रॉनिक-पर्देषु अन्ये च बिन्दवः च त्रुटिनिवारणं कृतम् २९ सितम्बर् दिनाङ्के आधिकारिकतया संचालनगारण्टीपदे प्रविष्टम्, यस्मिन् काले सर्वदा उत्तमं परिदृश्यविन्यासं सुरक्षितसञ्चालनं च निर्वाहयितुम् निरीक्षणं, अनुरक्षणं च सुदृढं कृतम्
बीजिंग न्यूजस्य संवाददाता वाङ्ग जिंग्क्सी
बाई शुआङ्ग इत्यनेन सम्पादितम्, ली लिजुन् इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया