2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गाओ युयाङ्ग द्वारा लिखित
अद्यैव निंग्क्सिया हुई स्वायत्तक्षेत्रस्य १२ तमे सीपीपीसीसी राष्ट्रीयसमित्याः स्थायिसमितेः १०वीं बैठकः यिनचुआन्-नगरे आयोजिता आसीत् चीनीराष्ट्रस्य समुदायः" इति । सीपीपीसीसी स्वायत्तक्षेत्रस्य अध्यक्षः चेन् योङ्गः सभायां उपस्थितः भूत्वा भाषणं कृतवान् ।
पूर्वं स्वायत्तक्षेत्रस्य सीपीपीसीसी इत्यनेन अध्यक्षस्य प्रभारी उपाध्यक्षस्य च नेतृत्वे शोधदलस्य आयोजनं कृत्वा "चीनीराष्ट्रसमुदायस्य जागरूकतां समेकयितुं प्रदर्शनक्षेत्रस्य निर्माणम्" इति विषये स्थले एव शोधं कृत्वा अग्रे स्थापितं व्यावहारिकसमस्यानां समाधानार्थं सहायतार्थं मताः सुझावाः च।
दलकेन्द्रीयसमितिः जातीयकार्यस्य महत्त्वं ददाति । अस्मिन् वर्षे जूनमासे महासचिवः शी जिनपिङ्ग् इत्यनेन निङ्गक्सिया-नगरे स्वस्य निरीक्षणकाले अनुरोधः कृतः यत् चीनीयराष्ट्रस्य कृते समुदायस्य दृढभावनानिर्माणार्थं प्रदर्शनक्षेत्रस्य निर्माणार्थं प्रयत्नाः करणीयाः इति।
जातीयक्षेत्रत्वेन प्रथमा प्राथमिकता चीनीराष्ट्रस्य कृते समुदायस्य दृढभावनानिर्माणं राष्ट्रियैकतायाः जीवनरेखां च निर्वाहयितुम् अस्ति। वर्तमान समये अस्माकं देशः उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासं प्रवर्धयति, जातीय-अल्पसंख्यकक्षेत्राणां नेतृत्वं कुर्वन् अस्ति यत् ते विकासस्य अवसरान् गृह्णन्ति, नूतन-विकास-प्रतिरूपेण च एकीकृताः भवेयुः, यत् सर्वेषां जातीय-समूहानां साधारण-समृद्धिं विकासं च पूर्णतया साकारं कर्तुं, साकारं कर्तुं च अपरिहार्यम् आवश्यकता अस्ति | चीनीशैल्या आधुनिकीकरणम्।
प्रथमं चीनीराष्ट्रस्य कृते किमर्थं दृढं समुदायस्य भावः निर्मातव्यः ?
गतवर्षस्य अक्टोबर् मासे सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो चीनीराष्ट्रस्य कृते समुदायस्य दृढभावनानिर्माणविषये नवमं सामूहिकं अध्ययनसत्रं कृतवान्। महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् चीनीयराष्ट्रस्य कृते समुदायस्य दृढभावनानिर्माणं सर्वेषां जातीयसमूहानां जनानां मार्गदर्शनं करणीयम् यत् ते धनं दुःखं च, सम्मानं अपमानं च, जीवनं मृत्युं, भाग्यं च साझां कुर्वन्तः समुदायस्य अवधारणां दृढतया स्थापयितुं शक्नुवन्ति .
"चीनीराष्ट्रस्य समुदायस्य सशक्तं बोधं कृत्वा दलस्य जातीयकार्यस्य मुख्यपङ्क्तिः भवति तथा च जातीयक्षेत्रेषु सर्वेषां कार्यस्य आग्रहः कृतः।"
अस्माकं देशः एकीकृतः बहुजातीयः देशः अस्ति राष्ट्रियैकता अस्माकं देशस्य सर्वेषां जातीयसमूहानां जनानां जीवनरेखा अस्ति।
दलेन देशेन च जातीयकार्यस्य महत्त्वं सर्वदा एव दत्तम् अस्ति । २०१४ तमे वर्षे महासचिवः शी जिनपिङ्ग् इत्यनेन द्वितीयकेन्द्रीयझिन्जियाङ्गकार्यसंगोष्ठ्यां “चीनीराष्ट्रस्य समुदायस्य चेतना” इति प्रस्तावः कृतः । २०२१ तमे वर्षे केन्द्रीयजातीयकार्यसम्मेलने महासचिवः शी जिनपिङ्गः चीनीराष्ट्रसमुदायस्य जागरूकतां नूतनयुगे दलस्य जातीयकार्यस्य "रूपरेखायाः" स्तरं यावत् उन्नतवान्, "सर्वकार्यं अस्मिन् विषये एव केन्द्रीक्रियते" इति बोधयन् " " .
सम्प्रति जातीयकार्यं नूतनानां परिस्थितीनां, नूतनानां च आव्हानानां सामनां कुर्वन् अस्ति । अस्माकं देशः चीनीयशैल्या आधुनिकीकरणस्य नूतनयात्रायां प्रविष्टः अस्ति, राष्ट्रिय-आर्थिक-सामाजिक-विकास-रणनीत्यां च कोऽपि राष्ट्रः न गम्यते |.
"चीनीराष्ट्रस्य कृते समुदायस्य दृढभावनानिर्माणम्" इति नूतनविकासकार्यक्रमे लिखितम् अस्ति । अस्मिन् वर्षे जुलैमासे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमित्या स्वीकृतः "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सुधारान् अग्रे व्यापकरूपेण गभीरीकर्तुं चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनं च" इति निर्णयः स्पष्टतया सूचितवान् यत् the law on promoting national unity and progress will formed, the law on promoting national unity and progress will formed, चीनीराष्ट्रस्य समुदायस्य ठोसचेतनायाः निर्माणार्थं व्यवस्थायां तन्त्रे च सुधारः भविष्यति, चीनीराष्ट्रस्य समन्वयः च।
द्वितीयं, प्रदर्शनक्षेत्रं कथं निर्मातव्यम् ?
चीनीराष्ट्रस्य समुदायस्य जागरूकतायाः कृते प्रदर्शनक्षेत्रस्य निर्माणं निङ्ग्क्सिया-नगरे प्रमुखं लक्ष्यं कार्यं च अस्ति ।
निङ्ग्क्सिया-नगरे स्वस्य निरीक्षणस्य समये महासचिवः शी जिनपिङ्ग् यिन्चुआन्-नगरस्य जिन्फेङ्ग-मण्डलस्य चाङ्गचेङ्ग-उद्यान-समुदायस्य समीपं गतः, यत् एकः विशालः समुदायः अस्ति यत्र बहवः जातीयसमूहाः एकत्र निवसन्ति सः दर्शितवान् यत् चीनीयराष्ट्रस्य कृते निरन्तरं समुदायस्य दृढभावना निर्मातुं, सर्वेषां जातीयसमूहानां जनानां हृदयं निकटतया संयोजयितुं, चीनीयशैल्या आधुनिकीकरणस्य संयुक्तरूपेण प्रवर्धनं च आवश्यकम्।
अस्मिन् वर्षे मेमासे १३ तमे निङ्ग्क्सिया हुई स्वायत्तक्षेत्रदलसमितेः सप्तमे पूर्णसत्रे प्रदर्शनक्षेत्रनिर्माणस्य विशेषव्यवस्था कृता। प्रदर्शनक्षेत्रस्य निर्माणार्थं "कार्यसूची" अतीव विशिष्टा अस्ति, यत्र सामन्तीय-अन्धविश्वासः, उच्चमूल्येन वधू-उपहारः इत्यादीनां बकाया-विषयाणां गहन-विशेष-उपचारः, सर्वेषां जातीय-समूहानां जनान् संयुक्तरूपेण आधुनिकीकरणस्य दिशि गन्तुं मार्गदर्शनं च अस्ति वैचारिक अवधारणानां, आध्यात्मिकरुचिनां, जीवनशैल्याः च शब्दाः अल्पसंख्यकक्षेत्राणां विकासं निरन्तरं सुदृढं करणं अन्तःजातीयप्रेरणा तथा आत्मविकासक्षमता इत्यादीनां।
प्रदर्शनक्षेत्रस्य निर्माणार्थं अस्माभिः न केवलं सद्स्थितिः समेकितव्या, अपितु वास्तविककार्य्ये विद्यमानानाम् विरोधाभासानां समस्यानां च निरन्तरं समाधानं कर्तव्यम् । अस्माभिः अग्रपङ्क्तौ गत्वा समस्यानां आविष्कारः करणीयः, तासां समाधानं च करणीयम्।
परिनियोजनानुसारम् अस्मिन् वर्षे जूनमासे सीपीपीसीसी स्वायत्तक्षेत्रेण क्रमशः सीपीपीसीसी स्वायत्तक्षेत्रस्य अध्यक्षः उपाध्यक्षश्च नेतृत्वे त्रयः शोधसमूहाः निर्मिताः। ते "सर्वजातीयसमूहानां युवानां आदानप्रदानयोजना" तथा "सर्वजातीयसमूहानां जनानां अन्तर्राष्ट्रीयनिवेशनम्" तथा "विभिन्नजातीयसमूहानां आदानप्रदानस्य एकीकरणस्य च पर्यटनप्रवर्धनयोजना" इति विषये शोधं कृतवन्तः । परामर्शप्रतिवेदनं निर्मातुं, स्वायत्तक्षेत्रे प्रदर्शनक्षेत्रस्य स्थापनायै मतं सुझावं च प्रदातुं।
२४ सितम्बर् दिनाङ्के स्वायत्तक्षेत्रस्य सीपीपीसीसी इत्यनेन "चीनराष्ट्रस्य समुदायस्य जागरूकतायाः कृते प्रदर्शनक्षेत्रस्य निर्माणस्य प्रवर्धनं च ''त्रियोजनानि' दृढतया प्रवर्तयितुं" परितः नीतीनां वार्तायां चर्चां च कर्तुं सभा आयोजिता चीनराष्ट्रस्य समुदायस्य चेतनां ठोसरूपेण स्थापयितुं, सर्वेषां जातीयसमूहानां मध्ये आदानप्रदानं, आदानप्रदानं, एकीकरणं च प्रवर्धयितुं, समस्यानां पहिचानाय, व्यावहारिकसुझावः च प्रवर्धयितुं तन्त्रेषु सुधारं कर्तुं च प्रणालीं तन्त्रं च स्थापयितुं गहनसंशोधनं प्रति केन्द्रीकरणस्य आवश्यकतायां पुनः सभायां बलं दत्तम् .
तृतीयम्, विकासं कथं अन्वेष्टव्यम् ?
चीनीराष्ट्रस्य कृते समुदायस्य दृढभावना निर्मातुं अस्माभिः जातीयक्षेत्राणां विकासः अन्वेष्टव्यः, ठोसभौतिकमूलं च स्थापयितव्यम्। एकदा महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् जातीय-अल्पसंख्याकक्षेत्राणां आर्थिकसामाजिकविकासाय समर्थनार्थं प्रमुखपरिपाटनानां श्रृङ्खला ग्रहीतव्या।
वर्तमान समये जातीय-अल्पसंख्याकक्षेत्रेषु लघु-आर्थिक-समुच्चयस्य, दुर्बल-औद्योगिक-समर्थनस्य, अपर्याप्त-अन्तर्गत-संरचनायाः, तुल्यकालिक-विलम्बित-विकासस्य च समस्याः अद्यापि विद्यन्ते जातीय-अल्पसंख्यकक्षेत्रेषु लक्षणीय-लाभकारी-उद्योगानाम् संवर्धनं विस्तारं च कर्तुं तथा च जातीय-अल्पसंख्याकक्षेत्रेषु उच्चगुणवत्तायुक्तविकासं प्रतिबन्धयन्तः संरचनात्मकविरोधाः संस्थागतबाधाः च समाधानं कर्तुं एषा सफलता अस्ति
अस्मिन् वर्षे अगस्तमासे चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य "जातीयअल्पसंख्यकक्षेत्रेषु उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं विशेषतायुक्तानां लाभप्रदानाम् उद्योगानां विकासः" इति शोधदलस्य राष्ट्रियसमितिः अल्टायक्षेत्रं, बायिङ्गोलेङ्गं च झिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रस्य अन्येषु स्थानेषु गतः अनुसन्धानं कर्तुं लक्षणीय-लाभकारी-उद्योगानाम् विकासस्य स्थले एव अवगमनं प्राप्तुं च। शोधदलः सिन्जियाङ्ग-नगरस्य सांस्कृतिकपर्यटन-उद्योगे, ई-वाणिज्य-उद्योगे, विशेषता-उद्योगे कपास-वस्त्र-उद्योगे च केन्द्रितः आसीत् ।
निङ्ग्क्सिया इत्यस्य कृते "निङ्ग्क्सिया वुल्फबेरी", "चीनी वाइन कैपिटल", "होमटाउन आफ् हाई-एण्ड् मिल्क" इत्यादयः "सुवर्णचिह्नानि" प्रसिद्धानि सन्ति, निङ्ग्क्सिया-नगरस्य जातीयक्षेत्रेषु आर्थिकविकासस्य इञ्जिनं च सन्ति
वुल्फबेरी-उद्योगं उदाहरणरूपेण गृहीत्वा निङ्ग्क्सिया-संस्थायाः प्रान्तीय-स्तरीय-प्रभारी-अनेतृ-उद्योग-व्यवस्था स्थापिता अस्ति । तेषु स्वायत्तक्षेत्रस्य सीपीपीसीसी-अध्यक्षः चेन् योङ्गः नेतृत्वे अस्मिन् क्षेत्रे प्रान्तीयनेतृत्वं विद्यमानः एकमात्रः उद्योगः वुल्फबेरी अस्ति । पूर्वं चेन् योङ्गः निङ्ग्क्सिया वुल्फबेरी इत्यस्य प्रचारार्थं गुआङ्गडोङ्ग्, झेजिआङ्ग्, बीजिंग इत्यत्र एकं दलं नेतृत्वं कृतवान् तथा च स्थले एव हस्ताक्षरस्य साक्षी अभवत् ।
ningxia wolfberry इत्यस्य गुणवत्तायाः सुरक्षायाः च सख्ता मानकव्यवस्था अस्ति । अस्मिन् वर्षे राष्ट्रिय-वुल्फबेरी-उत्पाद-गुणवत्ता-निरीक्षण-परीक्षण-केन्द्रस्य (ningxia) आधिकारिकतया स्थापनां कृत्वा उपयोगे स्थापितं, येन चिह्नितं यत् ningxia wolfberry गुणवत्ता-निरीक्षण-परीक्षणयोः नूतन-स्तरं प्राप्तवान् अस्ति आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते यावत् निङ्ग्क्सिया-देशे ३० वुल्फबेरी-उद्यमाः सन्ति, येषां व्यापकं उत्पादनमूल्यं सम्पूर्णे उद्योगशृङ्खले २९ अरब युआन्, वार्षिकनिर्यातः ६,००० टन वुल्फबेरी, निर्यातमूल्यं च ५० मिलियन अमेरिकीडॉलर् .उत्पादानाम् निर्यातः ५० तः अधिकेषु देशेषु क्षेत्रेषु च भवति, विकासस्य गतिः च प्रबलः।
तत्सह, जातीय अल्पसंख्यकक्षेत्रेषु औद्योगिकविकासः राष्ट्रियविकासरणनीत्या सह सक्रियरूपेण सङ्गतः भवितुमर्हति । यथा, निङ्ग्क्सिया नूतनयुगे पाश्चात्यविकासस्य प्रमुखरणनीतिद्वयस्य, पीतनदीबेसिनस्य पारिस्थितिकसंरक्षणस्य, उच्चगुणवत्तायुक्तस्य विकासस्य च समागमस्थानम् अस्ति उभयोः रणनीत्याः “चीनीराष्ट्रस्य कृते समुदायस्य दृढभावनायाः निर्माणार्थम्” स्पष्टानि आवश्यकतानि सन्ति । तत्सङ्गमे जनानां आजीविकायाः आधारेण आर्थिकसामाजिकविकासं निकटतया प्रवर्तयितुं दलस्य जातीयनीतीनां व्यापकतया सटीकतया च कार्यान्वयनम् अपि आवश्यकम् अस्ति।