समाचारं

"बैडमिण्टन·अवलोकनम्" कोरिया-देशस्य बैडमिण्टन-सङ्घः अह्न् से-युवा-घटनायाः प्रतिक्रियाम् अददात्, कोरिया-क्रीडायां "वरिष्ठ-संस्कृतिः" च उत्पीडनस्य केंद्रस्थानं जातम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य क्रीडाजगत् अद्यतनकाले पेरिस-ओलम्पिक-महिला-एकल-विजेता एन् से-यंग इत्यस्याः राष्ट्रियदले दीर्घकालीन-उत्पीडनस्य संपर्कस्य कारणेन हंगामे अभवत् यतः कोरिया-देशस्य बैडमिण्टन-सङ्घस्य अध्यक्षा कानाजावा केई इत्यनेन सार्वजनिकरूपेण स्वीकृतम् यत् तत्र प्रबन्धने अभावाः आसन्, कोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्रालयेन अस्य विषयस्य प्रतिक्रिया दत्ता अन्वेषणं अन्तिमपदे प्रविशति। वस्तुतः दक्षिणकोरियादेशे एन् ज़ीयिंग्-प्रकरणं एकान्तप्रकरणं नास्ति कोरिया-क्रीडायां गभीर-मूल-स्थित्या "वरिष्ठ-संस्कृतेः" कारणेन उत्पन्नाः विविधाः घोटालाः दक्षिणकोरियादेशे अन्तिमेषु वर्षेषु सामान्याः अभवन्
एन् ज़ियिंग्-कोरिया-बैडमिण्टन्-सङ्घस्य च मध्ये द्वन्द्वः वस्तुतः प्रथमवारं गतवर्षे एशिया-क्रीडायाः अनन्तरं उद्भूतः । हाङ्गझौ एशिया-क्रीडा-विजेतृत्वं प्राप्त्वा एन् ज़ियिंग् इत्यनेन प्रकटितं यत् तस्याः चोटः जातः ततः परं बैडमिण्टन-सङ्घेन शीत-उपचारः कृतः, लक्षित-पुनर्वास-योजना अपि न निर्मितवती, येन सा "उपयोगी साधनम्" इव अनुभूयते स्म पेरिस्-ओलम्पिक-क्रीडायां विजयं प्राप्त्वा संवाददातृभिः सह साक्षात्कारे एन् ज़ियिंग्-इत्यनेन पुनः गोलीकाण्डं कृतम्, बैडमिण्टन-सङ्घस्य उदासीनतायाः आरोपः कृतः यत् तस्याः चोटः अधिका अभवत्, विश्वचैम्पियनशिप-क्रीडायाः अन्येषु महत्त्वपूर्णेषु च आयोजनेषु न अभवत्, सा च निवृत्तेः सम्भावनायाः विषये विचारितवती आसीत् दक्षिणकोरियादेशं प्रति प्रत्यागत्य एन् सेयोङ्ग् इत्यनेन सुपर ७५० जापान बैडमिण्टन ओपन (२०-२५ अगस्त) तथा सुपर ५०० कोरिया ओपन (२७ अगस्त-सितम्बर) इत्येतयोः मध्ये प्रथमवारं जानु-गुल्फयोः चोटस्य उल्लेखः कृतः
२६ सेप्टेम्बर् दिनाङ्के पुनः एकवारं कोरिया-देशस्य बैडमिण्टन्-सङ्घस्य उपरि एन् ज़ियिंग्-इत्यनेन बम-प्रहारः कृतः, अस्मिन् समये अधिकविवरणं प्रकाशितम् । २०२२ तः कोरिया-बैडमिण्टन-सङ्घेन चोटैः सह भ्रमण-समूह-परीक्षणयोः भागं ग्रहीतुं बाध्यतां प्राप्तवती इति प्रकाशयितुं अतिरिक्तं तस्याः अत्यन्तं विश्वसनीयः प्रशिक्षकः हान सू-जङ्गः तस्याः अवधिः समाप्तस्य अनन्तरं कोरिया-बैडमिण्टन-सङ्घस्य अनुबन्ध-विस्तारं प्राप्तुं असफलः अभवत् अनुबन्धं कृत्वा तया सह गन्तुं न शक्तवान् केषाञ्चन वरिष्ठानां क्रीडकानां अन्तःवस्त्रं प्रक्षाल्य। एन् शीयिंग् इत्यनेन उजागरितानां विविधानां विवरणानां कारणात् जनमतस्य कोलाहलः अभवत् ।
कोरिया-बैडमिण्टन-सङ्घस्य अध्यक्षः किम-ताएक-क्युः, मुख्यप्रशिक्षकः किम-क्युन् च अद्यैव कोरिया-राष्ट्रीय-सभायाः संस्कृति-क्रीडा-पर्यटन-समित्याः साक्षिरूपेण पृच्छनानि स्वीकृतवन्तौ, एन् से-यंग-इत्यनेन एकैकशः सूचितानां विषयाणां प्रतिक्रियां च दत्तवन्तौ। युवानां क्रीडकानां वरिष्ठानां कृते धूपपात्रं स्वच्छतां च कुर्वन्ति इति अभ्यासस्य विषये किम हाक्-क्युन् इत्यस्य उत्तरम् आसीत् यत् सः कार्यभारं स्वीकृत्य एतत् न याचितवान्, अन्येभ्यः प्रशिक्षकेभ्यः अपि एतत् न कर्तुं सल्लाहं दत्तवान् आसीत्, परन्तु सत्यमेव यत् सन्ति अद्यापि मार्गदर्शने प्रबन्धने च बहवः अभावाः सन्ति। एकदा एकः से-यिंग् आक्रोशितवान् यत् प्रायोजकस्य जूताः प्रशिक्षणस्य समये तस्याः असहजतां अनुभवन्ति स्म, अन्वेषणस्य समये सम्बन्धितपक्षैः प्रमाणरूपेण तस्याः पादतलयोः फोडानां सह आन् से-यिंग् इत्यस्य फोटो अपि दर्शिता प्रायोजकउत्पादानाम् खिलाडयः उपयोगं नियन्त्रयन्तः अनिवार्यराष्ट्रीयदलस्य नियमाः परिवर्तयिष्यामि इति अवदत्। परन्तु सः अपि मन्यते यत् एषा स्थितिः प्रायः प्रशिक्षणे स्पर्धायां च भवति, प्रायोजकसम्बद्धेषु विषयेषु सः बाधां कर्तुं न शक्नोति ।
यद्यपि दक्षिणकोरियादेशस्य संस्कृतिक्रीडापर्यटनमन्त्रालयेन उक्तं यत् अन्वेषणपरिणामाः अक्टोबर्मासपर्यन्तं न प्रकाशिताः भविष्यन्ति तथापि अन्वेषणप्रक्रियायाः मूलतः पुष्टिः अभवत् यत् एन् झीयिंग् इत्यनेन यत् उक्तं तत् सत्यम् अस्ति, एताः च स्तब्धाः अयुक्ताः च घटनाः वास्तविकाः सन्ति।
अन्तिमेषु वर्षेषु कोरिया-क्रीडाजगति समये समये घोटालाः प्रवृत्ताः सन्ति : अस्मिन् वर्षे मे-मासे विश्व-फिगर-स्केटिङ्ग्-प्रतियोगितायां महिलानां एकल-रजतपदकविजेता १९ वर्षीयः ली-हे-इन्-इत्यस्याः यौनसम्बन्धः अभवत् इटलीदेशे प्रशिक्षणशिबिरस्य समये एकस्य नाबालिगस्य पुरुषस्य स्केटरस्य उपरि आक्रमणं कृतवान्, तथा च त्रिवर्षीयप्रतिबन्धस्य दण्डः दत्तः ; प्योङ्गचाङ्ग शीतकालीन ओलम्पिकक्रीडायां कोरियादेशस्य महिलाकर्लिंगदलस्य प्रशिक्षकः स्वक्रीडकानां अपमानं कृत्वा बोनसं निरुद्धवान्...
कोरियादेशस्य क्रीडाजगति एतादृशानां घोटालानां नित्यं उत्पत्तिः कोरियादेशस्य क्रीडाजगति गहनमूलयुक्तायाः "वरिष्ठसंस्कृतेः" कारणतः सम्बद्धा अस्ति तथाकथितस्य वरिष्ठसंस्कृतेः अर्थः अस्ति यत् वृद्धाः जनाः वा उच्चपदवीधारिणः जनाः उच्चपदवीं सम्मानं च प्राप्नुवन्ति, परन्तु क्रमेण पदानुक्रमस्य, उत्पीडनस्य च संस्कृतिरूपेण विकृता भवति क्रीडामण्डले युवानां क्रीडकानां, वृद्धानां क्रीडकानां, क्रीडकानां च मध्ये अधिकं प्रकट्यते and coaches , क्रीडकानां, प्रशिक्षकाणां, क्रीडासंस्थानां च असमानसम्बन्धः उत्पीडनस्य प्रजननक्षेत्रं जातम् अस्ति ।
क्रीडकाः कठिनं प्रशिक्षणं कुर्वन्ति, देशस्य गौरवं च आनयन्ति, अतः ते उत्तमं परिचर्या, ध्यानं च अर्हन्ति, तेषां व्यक्तिगत-अधिकार-हितं च गम्भीरतापूर्वकं गृह्यते |. एकस्य xiying इत्यस्य सेवानिवृत्तिस्य धमकी तथा च पूर्वघटना शीतकालीन ओलम्पिकविजेता लिन जिओकी इत्यस्य पलायनस्य घटना अस्ति तथा च "पितृसत्तात्मक" तथा "नौकरशाही" प्रबन्धनप्रतिरूपस्य विरुद्धं आरोपः अस्ति न तु क्रीडासम्मानस्य अनुसरणं कर्तुं साधनं भविष्ये प्रबन्धनेन अधिकवैज्ञानिकं मानवीयं च दृष्टिकोणं स्वीकुर्यात्, न तु अधिकारे अतिप्रधानं कृत्वा अन्धरूपेण दमनात्मकचिन्तनविधिं स्वीकुर्यात्।
पाठ |
प्रतिवेदन/प्रतिक्रिया