अफ्रीकादेशे विदेशं गच्छन्तीनां चीनीयब्राण्ड्-इत्यस्य पारिस्थितिकीसम्मेलनं हाङ्गझौ-नगरस्य कियान्टाङ्ग-मण्डले आयोजितम्
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के अपराह्णे चीनी ब्राण्ड्स् गोइंग ग्लोबल आफ्रिका इकोलॉजिकल सम्मेलनम् हाङ्गझौ-नगरस्य कियन्टाङ्ग-मण्डले आयोजितम् ।
चीनी ब्राण्ड्स् गोइंग ग्लोबल आफ्रिका पारिस्थितिकी सम्मेलनं तृतीये ग्लोबल डिजिटल ट्रेड एक्स्पो इत्यस्मिन् आयोजितेषु प्रथमेषु "डिजिटल ट्रेड आफ्रिका दिवस" इति कार्यक्रमेषु अन्यतमम् अस्ति, तथा च "डिजिटल इन्टेलिजेन्स चीन-आफ्रिका" उद्योग डॉकिंग् सम्मेलनस्य अपरः विस्तारः अस्ति अयं "डिजिटल ट्रेड आफ्रिका दिवसः" "2+1+2" प्रारूपेण प्रारब्धः अस्ति, अर्थात् स्मार्ट आफ्रिका प्रदर्शनी तथा आफ्रिका ई-वाणिज्य प्रदर्शनी, "डिजिटल इंटेलिजेंस चीन-आफ्रिका" उद्योग मिलान सम्मेलन + चीनी ब्राण्ड्स् इति गोइंग ग्लोबल आफ्रिका पारिस्थितिकीसम्मेलनं, तथा च सहस्राणां आफ्रिकाव्यापारिणां युवानां च "साझा डिजिटलव्यापार" इत्यस्य अफलाइनसंशोधनस्य द्वयोः क्रियाकलापयोः तथा च उत्तमानाम् आफ्रिकावस्तूनाम् ऑनलाइनप्रचारस्य उद्देश्यं चीनस्य साधारणविकासस्य व्यापकरूपेण समर्थनार्थं डिजिटलव्यापारस्य शक्तिं लाभान्वितुं भवति तथा आफ्रिका।
घटनास्थले जियाङ्घाई-नगरस्य निर्माणप्रबन्धनकार्यालयेन आधिकारिकतया आफ्रिकादेशस्य ई-वाणिज्यमञ्चेन एगेटी इत्यनेन सह अनुबन्धः कृतः । आफ्रिका-चैनलस्य डिजिटल-निर्माणे केन्द्रीकृत्य वयं आफ्रिका-देशस्य लघु-मध्यम-आकारस्य उद्यमानाम् कृते स्थानीय-सीमा-पार-वस्तूनाम् एक-विराम-व्यापकं ई-वाणिज्य-सेवा-मञ्चं प्रदास्यामः, उद्यमानाम् कृते विदेश-सेवायाः कृते संयुक्तरूपेण पारिस्थितिकी-तन्त्रस्य निर्माणं करिष्यामः |. "पूर्वं आफ्रिका-विपण्यस्य चीनी-विपण्यस्य च मध्ये सूचना-बाधाः आसन्, मुख्यतया आफ्रिका-देशस्य अपूर्ण-अन्तर्जाल-संरचना-सूचना-विषमता च। अस्माकं मञ्चः एतस्याः समस्यायाः समाधानार्थं प्रतिबद्धः अस्ति तथा च एकं मञ्चं प्रदातुं यत् आफ्रिका-देशस्य व्यापारिणः प्रत्यक्षतया चीनीय-स्रोतं अन्वेष्टुं शक्नुवन्ति कारखानेषु उत्पादचैनलेषु" इति एगेटी-संस्थायाः संस्थापकः मुख्यकार्यकारी च झा जिउलान् अवदत् ।
कियानताङ्ग-मण्डले, यत्र सम्मेलनं स्थितम् अस्ति, तत्र वर्तमानकाले राष्ट्रियसीमापार-ई-वाणिज्यव्यापकपायलटक्षेत्रं, आर्थिकविकासक्षेत्रं, उच्चप्रौद्योगिकीक्षेत्रं, व्यापकबन्धकक्षेत्रं, मुक्तव्यापारक्षेत्रं च सन्ति बहिः जगति उद्घाटनार्थं महत्त्वपूर्णं खिडकी अस्ति तथा च ब्राण्ड्-समूहानां विदेशं गन्तुं महत्त्वपूर्णं बन्दरगाहम् अस्ति | देशे प्रारम्भिक-स्टार्टअप-सहितं सीमापार-ई-वाणिज्य-औद्योगिक-उद्यानं, बृहत्तमं एकल-मात्रा, सर्वाधिक-पूर्ण-वर्गाः, उत्तम-पारिस्थितिकी-विज्ञानं च कृत्वा, एतत् "डिजिटल-अन्तर-सञ्चालनक्षमता, पारिस्थितिकी-अनुकूलनम्" इति त्रयाणां मूल-दिशासु केन्द्रीभूतं भवति , तथा औद्योगिकसमायोजनम्" तथा च सीमापार-ई-वाणिज्यस्य प्रवर्धनार्थं संस्थागत-नवीनीकरण-उपार्जनानां श्रृङ्खलां निर्मितवती अस्ति । विदेशेषु ई-वाणिज्यम् क्षेत्रे लाभप्रद-उद्योगैः सह गभीररूपेण एकीकृतः अस्ति, ब्राण्ड्-प्रयोगेन विदेशेषु गन्तुं उद्यमानाम् प्रचारार्थं तेषां त्वरिततायै परिवर्तनं कृतवान्, तथा च प्रारम्भे सम्पूर्णशृङ्खलायुक्तं एकविरामं विदेशेषु पारिस्थितिकीतन्त्रं निर्मितवान् ।
"झेजियांग उद्यमिनः संघस्य उद्यमविदेशसेवा आधारस्य" अपि अनावरणं घटनास्थले एव अभवत्, "चीनी उद्यमानाम् कृते कियानटाङ्ग अन्तर्राष्ट्रीयबन्दरगाहः" च पुरस्कृतः चीन उद्यम अन्तर्राष्ट्रीयसेवाकेन्द्रस्य उद्घाटनसमारोहस्य साक्षिणः अनेकानां कम्पनीनां प्रतिनिधिः अभवत् ।
सम्प्रति कियन्ताङ्गः “एकं बन्दरगाहं, एकं उद्यानं” इति निर्माणस्य प्रचारं कुर्वन् अस्ति । तेषु "एकः बन्दरगाहः" कियन्ताङ्ग चीन उद्यम अन्तर्राष्ट्रीय बन्दरगाहं निर्दिशति, यत् निजी उद्यमस्य मुख्यालयस्य एकत्रीकरणाय अन्तर्राष्ट्रीयं कुशलं च विदेशमञ्चं निर्मातुं नद्यः समुद्रेषु च केन्द्रीक्रियते "एकः उद्यानः" "मेखला तथा रोड" चीन-आफ्रिका-सहकार्यम् औद्योगिकनिकुञ्जस्य उद्देश्यं एक-विराम-आर्थिक-व्यापार-सहकार्य-सेवा-मञ्चं निर्मातुं वर्तते यत् सीमापार-व्यापार-उत्पाद-उत्पादन-आधारं, पूंजी-सेवाः, औद्योगिक-समर्थनं, विदेश-व्यापार-विस्तारं, सहायक-सेवाः अन्ये च कार्याणि एकीकृत्य स्थापयति
"एकस्य बन्दरगाहस्य, एकः उद्यानस्य" निर्माणस्य उन्नतेः पृष्ठभूमितः चीन उद्यम अन्तर्राष्ट्रीयबन्दरगाहस्य महत्त्वपूर्णभागरूपेण हाङ्गझौ कियान्ताङ्ग उद्यमविदेशसेवा आधारः भविष्ये तृतीयपक्षस्य एजेन्सीसेवापारिस्थितिकीतन्त्रस्य निर्माणार्थं प्रयतते अधिकविदेशीय उद्यमानाम् व्यवस्थितं तथा open one-stop overseas service प्रदातुं।