वाङ्ग यी ब्रिक्स् विदेशमन्त्रिणां सभायां भागं गृहीतवान्
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन नेट्, सितम्बर २७ विदेशमन्त्रालयस्य जालपुटस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी इत्यनेन सह... न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये ब्रिक्सविदेशमन्त्रिणां सभा। ब्राजीलस्य विदेशमन्त्री विएरा इत्यनेन सभायाः अध्यक्षता कृता ।
वाङ्ग यी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयस्थितिः अराजकतायाः अराजकतायाः च सह सम्बद्धा अस्ति, विकासः स्थगितः अस्ति, विकासः असन्तुलितः अस्ति, शासनं च ध्यानात् बहिः अस्ति। "वैश्विकदक्षिणस्य प्रथमपक्षपातरूपेण" ब्रिक्सदेशैः "अन्यस्य लाभाय स्वस्य स्थापनां सम्पूर्णविश्वस्य लाभाय च" भावनां स्थापयितव्या, तथा च समानं व्यवस्थितं च विश्वबहुध्रुवीकरणं समावेशी आर्थिकवैश्वीकरणं च प्रवर्धयितुं योगदानं दातव्यम्
अस्माभिः साधारणसुरक्षायाः वकालतम् करणीयम्, स्थायिशान्तिः च प्राप्तव्या। मानवता अविभाज्यः सुरक्षासमुदायः अस्ति। वैश्विकसुरक्षाकार्यक्रमस्य नियन्त्रणस्य अधिकारः कस्यापि देशस्य नास्ति, न च अन्यदेशानां असुरक्षायाः आधारेण स्वसुरक्षायाः आधारः कर्तव्यः । युक्रेन-विषये अस्माभिः युद्धक्षेत्रस्य उपरि न प्रक्षिप्तुं युद्धं वा न वर्धयितुं आग्रहः करणीयः, संवाद-वार्तालापेन च संकटस्य समाधानं कर्तव्यम् |. प्यालेस्टिनी-विषये अस्माभिः गाजा-देशे यथाशीघ्रं व्यापकं स्थायि-युद्धविरामं प्रवर्तयितव्यं, "द्विराज्य-समाधानं" कार्यान्वितुं, मध्यपूर्वे स्थायि-शान्तिं च प्राप्तव्यम् |.
अस्माभिः विकासप्राथमिकतायाः पालनं करणीयम्, विकाससमस्यानां समाधानं च करणीयम्। विकासः मानवसमाजस्य शाश्वतविषयः अस्ति ब्रिक्स-सङ्घटनेन स्वस्य लाभाय पूर्णं क्रीडां दातव्यं, संयुक्तराष्ट्रसङ्घस्य कार्यस्य केन्द्रे विकासस्य विषयान् स्थापयितुं प्रवर्धनीयम्, विकासशीलदेशानां व्यावहारिककठिनतासु ध्यानं दातव्यं, विकसितदेशेभ्यः गम्भीरतापूर्वकं आग्रहः करणीयः स्वप्रतिबद्धतां पूरयन्ति, तथा च २०३० तमस्य वर्षस्य सततविकासकार्यक्रमे अधिकशक्तिं प्रविशन्ति। दरिद्रतानिवृत्तौ, विकासवित्तपोषणं, ऊर्जा, खाद्यसुरक्षा च इति विषये विकासशीलदेशानां तात्कालिकआवश्यकतानां विषये ध्यानं दत्तुं, प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनात् च अवसरान् गृहीतुं, उच्चगुणवत्तायुक्तविकासस्य नूतनानां चालकानां संवर्धनं च आवश्यकम् अस्ति
अस्माभिः बहुपक्षीयतायाः अभ्यासः करणीयः, वैश्विकशासनस्य सुधारः च करणीयः। अस्माभिः संयुक्तराष्ट्रसङ्घस्य मूलरूपेण अन्तर्राष्ट्रीयव्यवस्थायाः दृढतया समर्थनं कर्तव्यम्, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानि सिद्धान्तानि च समर्थितव्यानि, "सौहृदरूपेण उपयोगः करणीयः, यदा न भवति तदा तस्य परित्यागः" इति सिद्धान्तस्य विरोधः करणीयः अस्माभिः अन्तर्राष्ट्रीयवित्तीयवास्तुकलासुधारस्य प्रवर्धनार्थं भविष्यस्य शिखरसम्मेलनानां परिणामान् कार्यान्वितुं, अन्तर्राष्ट्रीय-आर्थिक-निर्णय-निर्माणे, शासन-निर्माणे, नियम-निर्माणे च पूर्णतया भागं ग्रहीतुं दक्षिणदेशानां समर्थनं कर्तुं, तेषां स्वरं प्रतिनिधित्वं च वर्धयितुं च अवसरः ग्रहीतव्यः |. चीनदेशेन प्रस्तावितस्य "कृत्रिमबुद्धिक्षमतानिर्माणे अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणम्" इति संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रस्तावस्य कार्यान्वयनार्थं ब्रिक्सदेशानां स्वागतम् अस्ति।
वाङ्ग यी इत्यनेन दर्शितं यत् ब्रिक्स्-सङ्घः स्वस्य विस्तारस्य अनन्तरं प्रथमं शिखरसम्मेलनं कर्तुं प्रवृत्तः अस्ति, यत् वैश्विकं ध्यानं आकर्षयति, महत् महत्त्वपूर्णं च अस्ति । एतत् अवसरं गृहीतुं, न्यायस्य न्यायस्य च रक्षणार्थं साधारणविकासस्य प्रवर्धनार्थं च समयस्य सशक्तं सन्देशं निर्गन्तुं, नूतनानि स्थलचिह्नपरिणामानि निर्मातुं, "बृहत्तर-ब्रिक्स-सहकार्यस्य" उत्तमं आरम्भं भवतु इति सुनिश्चितं कर्तुं च आवश्यकम् |.
सर्वेषां पक्षैः बहुपक्षीयतायाः समर्थने वैश्विकदक्षिणे सहकार्यं सुदृढं कर्तुं च ब्रिक्स-तन्त्रेण निर्णीतानां महत्त्वपूर्णां भूमिकायाः सकारात्मकं मूल्याङ्कनं कृतम्, फलप्रदं परिणामं प्राप्तुं कजान-शिखरसम्मेलनस्य संयुक्तरूपेण प्रचारार्थं निकटतया सहकार्यं कर्तुं सहमताः च |.
तस्मिन् एव दिने वाङ्ग यी सुरक्षासुधारसम्बद्धस्य दशराष्ट्रस्य आफ्रिकासङ्घस्य राष्ट्रप्रमुखसमितेः सुरक्षापरिषदः पञ्चस्थायविदेशमन्त्रिणां च संवादे अपि भागं गृहीतवान्, ब्राजीलस्य राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारेण सह द्विपक्षीयसमागमं च कृतवान् तथा एस्टोनिया, पोलैण्ड्, रोमानिया, कोस्टा रिका, नेदरलैण्ड्, डेन्मार्क इत्यादीनां विदेशमन्त्रिणः ।