साइप्रसस्य राष्ट्रपतिः क्रिस्टो ज़ुलिडिस् वाङ्ग यी इत्यनेन सह मिलति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाइना नेट, २७ सितम्बर विदेशमन्त्रालयस्य जालपुटस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के स्थानीयसमये साइप्रसस्य राष्ट्रपतिः क्रिस्टो जुलिडेस् चीनस्य विदेशस्य च साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनीतिकब्यूरो इत्यस्य सदस्येन वाङ्ग यी इत्यनेन सह मिलितवान् मन्त्री, न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे।
वाङ्ग यी इत्यनेन राष्ट्रपतिः शी जिनपिङ्ग् इत्यस्य हार्दिकं अभिवादनं राष्ट्रपतिं क्रिस्टोस् जुलिडेस् इत्यस्मै प्रदत्तम्। सः व्यक्तवान् यत् चीनदेशः साइप्रस्-देशं विश्वसनीयं मित्रं रणनीतिकसाझेदारं च मन्यते। अर्धशताब्दमधिकं पूर्वं कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं चीन-सर्बिया-सम्बन्धानां विकासः उच्चस्तरस्य अभवत्, येन अन्तर्राष्ट्रीयसमुदायस्य कृते सिद्धं जातं यत् लघु-बृहत्-देशाः परस्परं समानरूपेण व्यवहारं कर्तुं शक्नुवन्ति, भिन्नाः सभ्यताः परस्परं शिक्षितुं शक्नुवन्ति इति कतिपयेभ्यः दिनेभ्यः अनन्तरं चीनगणराज्यस्य ७५ वर्षाणि पूर्णानि भविष्यन्ति । साइप्रस्-देशस्य राष्ट्रियदिवसः अपि अक्टोबर्-मासस्य प्रथमे दिने पतति, यः सुन्दरः संयोगः अस्ति । अहं साइप्रस्-देशे अस्माकं मित्रेभ्यः शुभकामनाम् अयच्छामि, द्वयोः देशयोः दीर्घकालीन-मैत्रीं च कामयामि |
वाङ्ग यी इत्यनेन बोधितं यत् चीनदेशः राष्ट्रियसंप्रभुतायाः प्रादेशिकअखण्डतायाः च रक्षणार्थं साइप्रसस्य समर्थनं निरन्तरं करिष्यति, साइप्रसस्य एकचीनसिद्धान्तस्य दृढपालनस्य प्रशंसा करोति, राष्ट्रियपुनर्मिलनं प्राप्तुं च चीनस्य समर्थनं करोति। चीनदेशेन साइप्रस-नागरिकाणां कृते वीजा-रहित-नीतेः परीक्षणं कर्तुं निर्णयः कृतः, यत् कार्मिक-आदान-प्रदानं सुदृढं कर्तुं, परस्पर-अवगमनं च वर्धयिष्यति |. चीन-सर्बिया-देशयोः संयुक्तरूपेण अन्तर्राष्ट्रीयव्यवस्थायाः रक्षणं कर्तव्यं यत्र संयुक्तराष्ट्रसङ्घः तस्य मूलं भवति, बहुपक्षीय-अवसरेषु निकटतया समन्वयः करणीयः, यथार्थबहुपक्षीयतायाः, अन्तर्राष्ट्रीय-निष्पक्षतायाः न्यायस्य च रक्षणं कर्तव्यम् |.
क्रिस्टो ज़ुलिडिस् वाङ्ग यी इत्यनेन राष्ट्रपतिं शी जिनपिङ्ग् इत्यस्मै स्वस्य हार्दिकं अभिवादनं प्रसारयितुं पृष्टवान्, साइप्रस् चीनेन सह स्वसम्बन्धं पोषयति, चीनेन सह सहकार्यं गभीरं कर्तुं प्रतिबद्धः, एकचीननीतेः दृढतया पालनं करोति, साइप्रस-विषये चीनस्य न्यायपूर्णं वृत्तिः च प्रशंसति इति बोधयन् . अद्यतनं जगत् आव्हानैः परिपूर्णम् अस्ति, तस्य निवारणस्य सर्वोत्तमः उपायः बहुपक्षीयतायाः पालनम्, अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं च अस्ति । यूरोप-चीनयोः मध्ये सहकार्यं सुदृढं करणं उभयपक्षयोः हिताय अस्ति तथा च वैश्विक-चुनौत्यस्य सामना कर्तुं अपि आवश्यकम् अस्ति इति मम विश्वासः अस्ति यत् उभयपक्षः संवादद्वारा व्यापार-घर्षणं सम्यक् सम्भालितुं शक्नोति |.