वाङ्ग यी ब्राजीलस्य राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारेन अमोरिम् इत्यनेन सह मिलति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन नेट्, २७ सितम्बर विदेशमन्त्रालयस्य जालपुटस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी इत्यनेन सह मिलितवान् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे ब्राजीलदेशस्य राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारः अमोरिम्।
वाङ्ग यी इत्यनेन उक्तं यत् अस्मिन् वर्षे चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति, ततः द्वयोः देशयोः परिपक्वाः रणनीतिकसाझेदाराः अभवन् वयं द्विपक्षीयस्तरस्य विभिन्नक्षेत्रेषु सहकार्यं गभीरं कृतवन्तः येन द्वयोः जनयोः लाभः भवति; अन्तर्राष्ट्रीयसमुदायस्य अपेक्षाणां प्रतिक्रियायै चीनदेशः ब्राजीलस्य जी-२० शिखरसम्मेलनस्य सफलतया आतिथ्यं कर्तुं पूर्णतया समर्थनं कर्तुं इच्छति।
वाङ्ग यी इत्यनेन उक्तं यत् चीनं पाकिस्तानं च अन्ये च समानविचारधारिणः "ग्लोबल साउथ्" देशाः युक्रेनसंकटस्य विषये "फ्रेण्ड्स् आफ् पीस्" इति संस्थां स्थापयितुं प्रवृत्ताः सन्ति . "शान्तिमित्राः" एकः बन्दः समूहः नास्ति, अपितु एकः मुक्तः मञ्चः अस्ति; "शान्तिमित्राः" शान्तिार्थं निर्मिताः, अन्तर्राष्ट्रीयसमुदायेन तेषां स्वागतं कर्तव्यम्। "शान्तिमित्राः" इत्यस्य उद्देश्यं वस्तुनिष्ठं तर्कसंगतं च स्वरं कर्तुं वर्तते तथा च युक्रेन-प्रकरणस्य राजनैतिकनिपटने रचनात्मकां भूमिकां निर्वहति।
अमोरिमः अवदत् यत् राष्ट्रपतिः लूला ब्राजील-चीन-सम्बन्धेषु महत् महत्त्वं ददाति तथा च चीन-देशेन सह सशक्तं साझेदारीम् अस्थापयित्वा नूतन-मञ्चे प्रवेशार्थं द्वयोः देशयोः व्यापक-रणनीतिक-साझेदारी-प्रवर्धनं कर्तुं आशास्ति |. अस्मिन् वर्षे द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति पाकिस्तानः चीनेन सह संयुक्तरूपेण उच्चस्तरीयविनिमयस्य योजनां कर्तुं विविधक्षेत्रेषु सहकार्यं गभीरं कर्तुं च इच्छति। वयं चीनदेशाय धन्यवादं दद्मः यत् सः ब्राजील्-देशस्य जी-२०-शिखरसम्मेलनस्य आतिथ्यं कृतवान् तथा च चीन-देशेन सह निकटतया कार्यं कर्तुं इच्छन्तः स्मः यत् शिखरसम्मेलनस्य फलप्रदं परिणामं प्राप्नुयात् |. युक्रेन-संकटस्य विषये ब्राजील्-चीन-देशयोः प्राप्तस्य "षड्बिन्दु-सहमतिः" महतीं महत्त्वं वर्तते