2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के शेल् फाइनेन्स् इत्यस्य एकः संवाददाता ज्ञातवान् यत् एकस्य राष्ट्रियबैङ्कस्य आन्तरिकदस्तावेजेन ज्ञातं यत् बैंकेन सर्वेभ्यः घरेलुशाखाभ्यः विपणनप्रवर्धनकार्यं कर्तुं सूचना जारीकृता, यत्र शाखाभिः सूचीकृतकम्पनीनां प्रमुखभागधारकाणां च सक्रियरूपेण विपणनं, क्रमणं च करणीयम् इति तेषां अधिकारक्षेत्रे, यथा मुख्यधाराग्राहकवित्तपोषणं डॉकिंग् तथा वित्तपोषणमागधविपणनं "पूर्णतया आच्छादितम्" भवति, तथा च ग्राहकानाम् द्वौ वर्गौ परिभाषितौ स्तः: "प्राथमिकतासमर्थनम्" तथा "हस्तक्षेपः नास्ति" इति
अस्य दस्तावेजस्य अनुसारं "स्टॉकपुनर्क्रयणार्थं विशेषऋणव्यापारः तथा च धारणावृद्ध्यर्थं" इति कम्पनीशेयरस्य पुनःक्रयणस्य प्रयोजनार्थं योग्यसूचीकृतकम्पनीनां वा तेषां प्रमुखभागधारकाणां वा ऋणं प्रदातुं बङ्कैः अनुपालननिधिनाम् उपयोगः निर्दिश्यते कम्पनी-शेयरं वर्धयन् .
केवलं त्रयः दिवसाः पूर्वं केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः राज्यपरिषदः सूचनाकार्यालयस्य सभायां प्रकटितवान् यत् सः "स्टॉक-पुनर्क्रयणार्थं विशेषं पुनः ऋणं निर्मास्यति, होल्डिङ्ग्-वर्धनं च करिष्यति" इति एतेन "ऋणनिधिः केवलं स्टॉकेषु निवेशार्थं प्रयुक्तः" इति विषयः विपण्यां उष्णचर्चाम् उत्पन्नं कृतवान्, अपि च "नीतिसंयोजनस्य" भागः अपि अभवत् यत् अद्यतनकाले शेयरबजारस्य पुनर्प्राप्तिं प्रवर्धितवान्
उद्योगेन सूचितं यत् स्टॉकपुनर्क्रयणस्य तथा होल्डिंग् वृद्धेः विशेषपुनर्ऋणस्य च वित्तीयनवाचारः सूचीबद्धकम्पनीभ्यः "रक्तसंधानस्य" अवसरान् प्रदाति। परन्तु स्टॉक-पुनर्क्रयणद्वारा धारणावर्धनार्थं विशेषवित्तपोषणं सूचीकृतकम्पनीनां भाविऋणभारं वर्धयितुं शक्नोति, अतः एतत् व्यापारं कुर्वन्तः बङ्कैः जोखिमनियन्त्रणे अपि ध्यानं दातव्यम्
विपणन अवसरान् जब्तयन्तुसमर्थनं प्राधान्यं दास्यति इति बैंकः अवदत्स्थिरबाजारपूञ्जीयुक्ताः सूचीबद्धकम्पनयः
शेल् फाइनेन्स् इत्यस्य संवाददातृणा प्राप्ते आन्तरिकदस्तावेजे बैंकेन स्पष्टतया “विपणनावसरं हर्तुं” अनुरोधः कृतः । दस्तावेजे उक्तं यत् "नीतिसूचना यथाशीघ्रं प्राप्ता भवति, समये अनुवर्तनं च भवति, नीतिचयनं, प्रचारः, कार्यान्वयनम्, व्यावसायिकसमर्थनं च प्रदत्तं भवति इति सुनिश्चितं कर्तव्यम्" इति
दस्तावेजस्य अनुसारं स्टॉकपुनर्क्रयणार्थं विशेषऋणानां वित्तपोषणसंस्थाः सूचीबद्धकम्पनयः सन्ति, स्टॉकपुनर्क्रयणस्य मुख्य उद्देश्यं पंजीकृतपूञ्जी, कर्मचारी स्टॉकस्वामित्वयोजना वा इक्विटीप्रोत्साहनं न्यूनीकर्तुं, सूचीबद्धकम्पनीभिः निर्गतनिगमबाण्ड्रूपान्तरणं भवति, येषु परिवर्तनं कर्तुं शक्यते स्टॉक्स्, तथा च कम्पनीं निर्वाहयितुम् आवश्यकाः प्रयोजनाः यथा मूल्यं तथा च शेयरधारकस्य कार्यान्वयनविधयः केन्द्रीकृतनिविदा, निविदाप्रस्तावः इत्यादयः सन्ति किन्तु एतेषु एव सीमिताः न सन्ति।
ज्ञातव्यं यत् दस्तावेजे "प्राथमिकतासमर्थनम्" "हस्तक्षेपः नास्ति" इति ग्राहकवर्गाः अपि स्पष्टतया परिभाषिताः सन्ति । बैंकः सूचीकृतकम्पनीनां श्वेतसूचौ समाविष्टानां ग्राहकानाम् समर्थनं प्राथमिकताम् अदास्यति, स्टॉकधारकऋणव्यापारस्य कृते, बैंकः स्थिरबाजारमूल्येन, सक्रियद्वितीयकबाजारलेनदेनैः, उत्तमतरलतायाः च सह हस्तक्षेपं प्राथमिकताम् अददात्, यत्र सीएसआई ३००, सीएसआई अपि अस्ति 500, csi 1000 इत्यादिषु सूचकाङ्केषु स्टॉकेषु अस्माभिः सावधानता भवितव्या यत्र सूचीकृतकम्पनीनां तथा तेषां भागधारकाणां भागानां बाह्यप्रतिज्ञानां अनुपातः अत्यधिकः भवति, तथा च येषु स्टॉकेषु नूतनविनियमानाम् प्रभावात् प्रतिबन्धितः एव तिष्ठति शेयरधारक न्यूनीकरण।
"सिद्धान्ततः, सूचीकरणात् निलम्बितेषु वा समाप्तेषु वा स्टॉकेषु, जोखिमचेतावनी स्टॉकरूपेण सूचीकृतेषु स्टॉकेषु, अथवा सूचीतः विसर्जितेषु स्टॉकेषु हस्तक्षेपं कर्तुं न शक्यते चीन प्रतिभूति नियामक आयोगेन विगतषड्मासेषु अन्वेषणं कृतम् अस्ति, अथवा प्रशासनिकं वा आपराधिकं वा दण्डं प्राप्नुयात् यस्य सूचीकृतकम्पनीनां वा तेषां भागधारकाणां असामान्यऋणअभिलेखानां वा प्रतिबन्धितानां वा स्टॉकेषु महत्त्वपूर्णः नकारात्मकः प्रभावः भवितुम् अर्हति वित्तपोषणं, मतं, योग्यमतं, अथवा नवीनतमं स्टॉकं येषां प्रथमावधिलेखापरीक्षाप्रतिवेदनेषु विषयपरिच्छेदस्य, अन्यविषयाणां अनुच्छेदस्य, निरन्तरसञ्चालनपरिच्छेदस्य महत्त्वपूर्णा अनिश्चितता च सर्वेऽपि " नकारात्मकसूची।"
"केचन बङ्काः पूर्वमेव नूतनान् व्यवसायान् प्रारभन्ते, सम्भवतः ग्राहकानाम् मनः गृह्णन्ति इति आशां कुर्वन्ति।" यदा अस्य नूतनव्यापारस्य भविष्यस्य विवरणं प्रकाशितं भवति तदा संभावना अस्ति यत् बहुविभागाः संयुक्तरूपेण दस्तावेजं निर्गमिष्यन्ति, यस्य अर्थः अपि अस्ति यत् पार-विपणन-अवकाशाः भविष्यन्ति |. व्यापारः एव लाभप्रदः न भवेत्, परन्तु तस्य मूलं नूतनग्राहकवृद्ध्यर्थं विपणनम् अस्ति ।
सम्प्रति बहवः बङ्काः प्रतीक्षा-दर्शन-वृत्तिं धारयन्ति इति अवगम्यते । अन्यः बैंक-कर्मचारिणः शेल्-वित्त-सम्वादकं न्यवेदयत् यत् प्रत्येकस्य बङ्कस्य स्वकीयाः विशेषताः लक्षणानि च सन्ति, सम्प्रति यत्र सः कार्यं करोति तस्मिन् बैंके सम्बन्धितव्यापारस्य व्यवस्था नास्ति परन्तु केचन बङ्काः अवदन् यत् ते अद्यापि प्रासंगिकनियामकानाम् विस्तृतनियमानां विमोचनं प्रतीक्षन्ते।
केन्द्रीयबैङ्कः स्टॉक्-पुनर्क्रयणं, होल्डिङ्ग्-वर्धनं, पुनः-ऋणं च करिष्यतिविपण्यस्य निहितं स्थिरतां निर्वाहयितुम् उद्दिश्य
वित्तीय नियामकप्राधिकारिणः स्टॉकपुनर्क्रयणं, होल्डिङ्ग्स्, पुनः ऋणदानं च निर्मातुं प्रवृत्ताः सन्ति उद्योगस्य अन्तःस्थानां मते अस्य अर्थः अस्ति यत् सूचीकृतकम्पनीनां प्रमुखानां च शेयरधारकाणां पुनर्क्रयणस्य, स्टॉकहोल्डिङ्गस्य च समर्थनार्थं ऋणं ग्रहीतुं मार्गदर्शनं करणीयम्। तथापि तस्य विवरणं अद्यापि प्रकाशयितव्यम् अस्ति।
सिटिक प्रतिभूतिमुख्य अर्थशास्त्रज्ञः स्पष्टतया अवदत् यत् एतेन इक्विटी-बाजारे तरलतां प्रविष्टुं साहाय्यं भविष्यति तथा च विपण्य-अपेक्षासु सुधारः भविष्यति, परन्तु सारतः इक्विटी-बाजारे प्रत्यक्षतया सम्पत्तिं क्रयणं कुर्वन् केन्द्रीयबैङ्कः न भवति, अतः एतत् अनिवार्यतया जापान-बैङ्कस्य qqe-तः भिन्नम् अस्ति
वित्तीयपरिवेक्षणस्य वरिष्ठविशेषज्ञः झोउ यिकिन् इत्यनेन अपि शेल् फाइनेन्सस्य संवाददात्रेण सह साक्षात्कारे सूचितं यत् स्टॉकपुनर्क्रयणस्य होल्डिङ्ग्स् इत्यस्य च वित्तीयनवाचारः वर्धते विशेषपुनर्ऋणस्य च सूचीकृतकम्पनीभ्यः "रक्तसंधानस्य" अवसराः प्राप्यन्ते।
"यदा सूचीकृतकम्पनयः अस्य व्यवसायस्य माध्यमेन शेयर् पुनः क्रेतुं शक्नुवन्ति यत् सूचीकृतकम्पन्योः भविष्यस्य सशक्तस्य स्टॉकमूल्ये विश्वासं विपण्यं प्रति प्रसारयितुं शक्नुवन्ति।" विपण्यस्य निहितं स्थिरतां उत्तमरीत्या निर्वाहयितुम् स्वस्य धारणानां स्थिरीकरणाय व्ययम्।
तथापि, झोउ यिकिन् इत्यस्य मतं यत् एतादृशानां व्यवहारानां प्रवर्तकाः सूचीकृताः कम्पनयः प्रमुखाः भागधारकाः च सन्ति, तेषां स्वकीया ऋणं दातुं इच्छा अपि अतीव महत्त्वपूर्णा अस्ति, तथा च, दक्षतां जोखिमं च गृहीत्वा ऋणसंसाधनानाम् तर्कसंगतरूपेण आवंटनं कथं करणीयम्, तस्य कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति वाणिज्यिकबैङ्काः अस्याः परियोजनायाः निर्वहणार्थं मुख्यविन्दवः येषां विषये व्यापारस्य भविष्ये विचारः करणीयः।
"उच्चगुणवत्तायुक्तानि सूचीकृतकम्पनयः उत्तमसञ्चालनस्थितयः पर्याप्तं नकदप्रवाहं च प्रायः धनस्य अभावं न प्राप्नुवन्ति। यदि ते पुनर्क्रयणं कुर्वन्ति अपि च धारणानां वर्धनं कुर्वन्ति तथापि तेषां वाणिज्यिकबैङ्कात् ऋणं प्राप्तुं आवश्यकता नास्ति the contrary, listed companies with average operating conditions and depleted cash flow , यदि विशेषवित्तपोषणस्य उपयोगः स्टॉकपुनर्क्रयणद्वारा धारणावर्धनार्थं भवति, तर्हि सूचीकृतकम्पनीनां भविष्यस्य ऋणभारं अपि वर्धयितुं शक्नोति तथा च वित्तीयजोखिमान् अधिकं प्रवर्धयितुं शक्नोति, तथा च एतादृशाः सूचीबद्धकम्पनयः सम्भाव्यते वाणिज्यिकबैङ्कैः सह सहकार्यस्य व्याप्तेः बहिः भवन्तु।
शङ्घाई वित्तविकासप्रयोगशालायाः निदेशकः मुख्यविशेषज्ञश्च ज़ेङ्ग गैङ्गः अपि शेल् वित्तस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् एषः व्यवसायः उद्यमानाम् सटीकं ऋणसमर्थनं दातुं शक्नोति, तथा च विपण्य-उन्मुखं तन्त्रं जोखिमान् जोखिमान् च प्रभावीरूपेण निवारयितुं शक्नोति संचरणस्य विषयाः।
"नीतेः कार्यान्वयनानन्तरं विशिष्टप्रभावानाम् अद्यापि पुनः अवलोकनस्य आवश्यकता वर्तते।" उपकरणाः। एतेन विपण्यविश्वासं वर्धयितुं दीर्घकालीनविकासतन्त्राणां निर्माणे सुधारणे च सकारात्मका भूमिका भविष्यति।
बीजिंग न्यूज शेल वित्त संवाददाता, जियांग फैन, सम्पादक, चेन ली, प्रूफरीडर, मु क्षियांगटोंग