2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के सायं चीनप्रसारणं दूरदर्शनं च संयुक्तटीवीनाटकनिर्देशकसमित्या "द गोल्डन् फैमिली" इत्यस्य पटकथालेखकः वाङ्ग जुन् २५ सितम्बर् दिनाङ्के अस्वस्थतायाः कारणेन गृहे एव मृतः the age of 52. २९ सितम्बर् दिनाङ्के स्मरणसभा भविष्यति।
वाङ्ग जुन् इत्यस्य स्मरणार्थं बहवः पटकथालेखकाः लेखकाः च सन्देशान् स्थापितवन्तः ।पटकथालेखकः यु फेइ अवदत् यत् "अस्मिन् जगति बहु दुर्भावना वर्तते, किञ्चित् दयालुता च अस्माकं कृते आजीवनं स्मर्तुं पर्याप्तम्। दुःखदं यत् अहं न व्यक्तवान्" इति पूर्वं भवतः प्रति मम कृतज्ञता।"
वाङ्ग जुन् इत्यस्य अनुजः मित्रं च इति नाम्ना पटकथालेखकः वाङ्ग हैलिन् अपि स्वस्य शोकं प्रकटयितुं सन्देशं प्रकाशितवान् क्लेशं कर्तुं साहाय्यं च कर्तुं, परन्तु सः कदापि परस्परं न मिलितवान् सः स्पष्टतया दुष्टतां द्वेष्टि तथा च पटकथालेखकानां अधिकारसम्बद्धेषु सर्वेषु विषयेषु स्पष्टं मनोवृत्तिः अस्ति सः मम जन्मदिनं सर्वदा स्मरति, प्रतिवर्षं च अभिनन्दनस्य निजसन्देशान् प्रेषयति also the producer of my script "the barrel of a gun 1949" अगस्तमासे सः शीआन्-नगरे आसीत् (श्रीमती सः शीआन्-नगरस्य अस्ति), यदा सः जानाति स्म यत् अहं क्षियान्-नगरं गच्छामि तदा सः मां आमन्त्रितवान् रात्रिभोजनं कृत्वा अवदत् यत् सः मां सम्पूर्णे शीआन्-नगरे भोजनार्थं नेष्यति दुर्भाग्येन समयः सम्यक् नासीत्, अहं च तत् सदा त्यक्तवान्..."
वाङ्ग जुन् १९७१ तमे वर्षे जन्म प्राप्य प्रारम्भिकेषु वर्षेषु किङ्ग्डाओ-नगरे निवसति स्म चीन प्रसारण संघस्य कार्यसमितिः। तस्य पटकथालेखनकृतीनां मध्ये "द फैमिली" तथा "ताइवानस्य प्रथमः गवर्नर् लियू मिंगचुआन्" इत्येतयोः सर्वाधिकं प्रभावः अस्ति "द फैमिली" इत्यस्मिन् दर्शिताः पारिवारिकदुःखदता प्रेम्णः उलझनानि च प्रेक्षकान् तनावपूर्णकथानके जीवनस्य विषये गहनविचारं अनुभवितुं शक्नुवन्ति