समाचारं

फीनिक्स सिनेमा प्रबन्धक सूचकाङ्कः |

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् १ दिनाङ्के लु चुआन् इत्यनेन निर्देशितं "७४९ ब्यूरो" इति चलच्चित्रं प्रदर्शितं भविष्यति, यत् लु चुआन् इत्यनेन लिखितम्, यस्मिन् वाङ्ग जुङ्काई, मियाओ मियाओ, झेङ्ग काई, रेन् मिन् च अभिनयम् अकरोत् । ifeng.com entertainment इत्यस्य “phoenix theatre manager index” इत्यनेन देशे सर्वत्र अनेके प्रथमपङ्क्तौ नाट्यशृङ्खलाकर्मचारिणः एकत्रिताः येन चलच्चित्रस्य कृते बक्स् आफिस भविष्यवाणयः कृताः नाट्यगृहस्य प्रबन्धकः चलच्चित्रस्य विषये टिप्पणीं कृतवान् यत् चलच्चित्रं बहुकालं यावत् विलम्बितम् आसीत्, अस्थायीरूपेण च पातितम् आसीत् गुणवत्ता अतीव चिन्ताजनकम् अस्ति । अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः ४३० मिलियनं भविष्यति, यत्र अनुमानितः चलच्चित्रस्य समयसूची अनुपातः १७%, समग्रः स्कोरः ६.५ च भविष्यति ।

२७ सितम्बर् दिनाङ्के १३:३३ वादनपर्यन्तं चलच्चित्रस्य विक्रयपूर्वं बक्स् आफिस कुलम् १७.८४९ मिलियनं आसीत् ।

ifeng.com entertainment इत्यनेन चलच्चित्रस्य विषये भविष्यवाणीं कर्तुं अनेके नाट्यगृहप्रबन्धकाः आमन्त्रिताः आसन् नाट्यगृहप्रबन्धकानां मतं यत् चलच्चित्रस्य अभिनीतस्य अभिनेता वाङ्ग जुङ्काई इत्यस्य किञ्चित् बक्स् आफिस-आकर्षणं अस्ति, परन्तु चलच्चित्रस्य विलम्बः अतीव दीर्घः आसीत्, गुणवत्ता च संदिग्धः आसीत्

नाट्यगृहस्य प्रबन्धकः जेसनः चलच्चित्रं दृष्टवान् : चलच्चित्रं बहुकालं यावत् विलम्बितम् अस्ति, गुणवत्ता च अतीव चिन्ताजनकः अस्ति यदि एतत् द्वितीयं "शंघाई दुर्गं" अस्ति तर्हि तस्य प्रतिष्ठा शीघ्रमेव पतति।

नाट्यगृहप्रबन्धकः जू : सम्प्रति अस्मिन् चलच्चित्रे भौतिकसूचनाः अत्यल्पाः सन्ति, अतः अत्यन्तं त्वरितम् अस्ति वाङ्ग जुङ्काई इत्यस्य किञ्चित् आकर्षणम् अस्ति।

नाट्यप्रबन्धकः प्रबन्धकः लियू : अद्यापि राष्ट्रियदिवसस्य अवकाशकाले एतादृशानां प्रबलदृश्यप्रभावयुक्तानां ब्लॉकबस्टर-चलच्चित्राणां आवश्यकता वर्तते, तथा च चलच्चित्रम् अपि अतीव सामयिकम् अस्ति

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमाव्यावसायिकानां दृष्ट्या, सहजज्ञानयुक्तैः बहुआयामीचित्रैः सह मिलित्वा, उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भदत्तांशं प्रदाति, सिनेमाप्रवृत्तीनां फलकं भवितुं प्रयतते, प्रेक्षकाणां कृते अफलाइनरूपेण चलच्चित्रं द्रष्टुं चयनार्थं सन्दर्भं प्रदाति च