समाचारं

केली चेन् स्वस्य ५२तमं जन्मदिनम् आचरति तस्याः आकृतिः ३० वर्षीयः इव वक्रता च अस्ति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालान्तरे वृद्धावस्थाविरोधी सर्वदा एव लक्ष्यं वर्तते यस्य विषये बहवः जनाः ध्यानं ददति, अनुसरणं च कुर्वन्ति । तथापि यदा वयम् एतत् विषयं उपरि आनयामः तदा अस्माभिः अद्भुतस्य तारकस्य केली चेन् इत्यस्य उल्लेखः कर्तव्यः।

केली चेन्, सा कालस्य प्रियः इव दृश्यते, वृद्धावस्थाविरोधी मार्गे च ईर्ष्याजनकं मार्गं प्रारब्धवती अस्ति।

यदा सा प्रथमवारं पदार्पणं कृतवती तदा सह इदानीं कथं दृश्यते इति तुलनां कृत्वा अविश्वसनीयम् अस्ति।

यदा प्रथमवारं पदार्पणं कृतवती तदा सा यौवनं ऊर्जावानं च दृश्यते स्म, तस्याः मुखं कोलेजन-पूर्णम् आसीत्, तस्याः नेत्राणि विशेषतया स्मार्टानि आसन्, सा च पूर्ववत् ऊर्जावानम् आसीत्

२०२४ तमे वर्षे केली चेन् यदा कदा आयोजनेषु भागं ग्रहीतुं बहिः आगमिष्यति ।

सा अद्यापि पूर्ववत् एव अस्ति, अद्वितीयसौन्दर्येन, नवीनतायाः च सह । तत् वाक्यं यथार्थतया प्रतिध्वनयति यत् यथा यथा कालः गच्छति तथा तथा अहं तां बहु पोषयामि! तस्याः समीपे कालः सर्वथा न गतः इव आसीत् ।

केवलं कतिपयदिनानि पूर्वं केली चेन् स्वस्य ५२ तमे जन्मदिनस्य उत्सवस्य कृते एकं पोस्ट् स्थापितवती। मया दृष्टं यत् सा सरलं कृष्णवर्णीयं बनियानशैलीं शालं मध्यमदीर्घकेशं च धारयति स्म यत् सा ५० वर्षाणाम् अधिकवयसः दादी इति वक्तुं सर्वथा असम्भवम् आसीत्!

देवी वास्तवमेव महती अवस्थायां वर्तते।

सा अत्यन्तं सरलं कृष्णवर्णीयं वेस्ट् धारयति स्म, परन्तु सरलशैल्या तस्याः भिन्नं आकर्षणं प्राप्तम् । स्निग्धशालमध्यदीर्घकेशैः सह युग्मितः समग्रः व्यक्तिः सुरुचिपूर्णः आकर्षकः च दृश्यते ।

सामान्यतया ५० वर्षीयाः महिलाः पितामही भवितुम् अर्हन्ति, कालान्तरे वृद्धत्वस्य केचन लक्षणानि अपि दर्शयितुं शक्नुवन्ति, परन्तु केली चेन् इत्यस्य विषये एतत् सर्वथा न भवति

तस्याः त्वचा अद्यापि दृढं लसत् च अस्ति, तस्याः आकृतिः च सुष्ठु निर्वाहिता अस्ति, मेदः नास्ति । तस्याः आत्मविश्वासयुक्तं स्मितं, शान्तं आसनं च जनान् विंशति-त्रिंशत्-वर्षीयः बालिका इव अनुभूयते ।

दा म्याऊ आविष्कृतवती यत् सा वस्तुतः मेलविषये अतीव विशेषा अस्ति । कृष्णशुक्ल इत्यादयः सरलाः वर्णाः तस्याः नित्यं प्रियाः सन्ति ।

न केवलं तस्याः सरलं सौन्दर्यं दर्शयति, अपितु तस्याः स्वभावं प्रकाशयति । शालयुक्ताः मध्यमदीर्घाः केशाः केवलं किञ्चित् सौम्यतां स्वतःस्फूर्ततां च योजयन्ति।

संगीतसङ्गीतसमारोहे केली चेन् इत्यस्याः रूपम् एतावत् साहसिकम् आसीत्! जानुपर्यन्तं बूटैः सह युग्मितं लघुस्कर्टं तस्याः दैनिकं मानकं जातम् अस्ति ।

सा मिनीस्कर्ट् केवलं सम्यक् लम्बता अस्ति, तस्याः सुडौलं सीधां च पादौ प्रकाशयति, सर्वेषां कृते एतस्य उत्तमस्य आकृतिस्य प्रशंसा कर्तव्या अस्ति!

जानुपर्यन्तं जूताः तस्याः कृते सुन्दरतायाः परिष्कारस्य च भावः योजयन्ति स्म, येन मञ्चे सा अधिकं चकाचौंधं जनयति स्म ।

एतादृशं परिधानं सर्वे न आकर्षितुं शक्नुवन्ति, परन्तु केली चेन् तत् सहजतया सम्भालितुं शक्नोति, सजीवरूपेण च प्रदर्शनं कर्तुं शक्नोति।

तस्याः शरीरस्य अनुपातः सिद्धः, सुकुमारकटिः, समतलोदरः, न तु अतिरिक्तमेदःलेशः । पार्श्वतः, व्यावृत्तः वा प्रेक्षकाणां शिरः सम्मुखः वा, प्रत्येकं कोणः ईर्ष्याजनकाः रेखाः दर्शयति ।

किं भवन्तः मन्यन्ते यत् केली चेन् ५० वर्षीयः कश्चन इव दृश्यते? अपि च, सा सार्वजनिकरूपेण उक्तवती यत् सा कदापि किमपि परियोजनां न कृतवती, तस्याः स्थितिः च आश्चर्यजनकरूपेण उत्तमः अस्ति!

अधुना ५२ वर्षीयायाः तस्याः मुखस्य २० वर्षाणां शान्तिः अद्यापि अस्ति ।

परन्तु अधुना, तस्याः कृते कालः स्थगितः इव दृश्यते। तस्याः त्वचा अद्यापि दृढं स्निग्धं च अस्ति, यत्र कालस्य क्षयस्य प्रभावः न अभवत् इव, क्षीणतायाः, कुरुकस्य वा लक्षणं नास्ति

परन्तु तस्याः दैनन्दिनजीवनात् न्याय्यं चेत् एतादृशी युवा अवस्था निर्वाहः सुकरः नास्ति ।

अत्र बहु ​​परिश्रमः, दृढता च आवश्यकी भवति। भवतः युक्तियुक्तानि आहार-अभ्यासाः, नियमित-कार्यक्रमः, मध्यमव्यायामः, सद्-मानसिकता च भवितुमर्हति ।

तथापि अस्माकं भगिनी केली चेन् इत्यनेन एतानि स्वजीवने अतीव सम्यक् समाकलितानि सन्ति।

सा स्वस्य व्यावहारिककर्मणां उपयोगेन जगति सिद्धवती यत् यावत् भवतः दृढनिश्चयः, सम्यक् पद्धतयः च सन्ति तावत् भवतः वृद्धत्वं, सुन्दरं च एकस्मिन् समये भवितुम् अर्हति