समाचारं

सा ताइवानस्य "सुन्दरीतमः बसः" अस्ति: अन्येषां पुरतः सुन्दरी बालिका, पृष्ठभागे "इष्टा बालिका", तस्याः विवाहं कर्तुं कोऽपि साहसं न करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः अद्यापि स्मर्यन्ते यत् "सुन्दरतमं बसं" यत् कदाचित् लोकप्रियम् आसीत्?

आम्, सा ताइवानदेशस्य अभिनेता लिन् वेइजुन् अस्ति।

तस्याः लोकप्रियतमेषु वर्षेषु तस्याः मधुररूपं तस्याः उत्तम-अभिनय-कौशलस्य, निरन्तर-प्रकाशनस्य च उपरि अवलम्बितम् आसीत् ।

मनोरञ्जनक्षेत्रे अभिनेत्रीषु सा प्रायः शीर्षस्थानं प्राप्तवती अस्ति ।

परन्तु आश्चर्यं यत् यदा तस्य करियरं चरमस्थानं प्राप्नोति।

तस्याः प्रेमजीवनम् अपि अत्यन्तं रोमाञ्चकारी अस्ति, तस्याः उपनाम "अल्पसमर्पिता महिला" इति ।

पदार्पण आख्यायिका

लिन् वेइजुन् मूलतः युन्लिन्-मण्डलस्य अस्ति, पारम्परिकपरिवारे वर्धितः च ।

बाल्ये मम मधुररूपस्य कारणात् एकदा अहं हिप-हॉप्-गायकः अथवा पुलिस-कर्मचारिणः भवितुम् स्वप्नं दृष्टवान् ।

सा पश्चात् स्वप्नात् सर्वथा भिन्नं अभिनयमार्गं प्रविशति इति के चिन्तयिष्यति स्म ।

१९९४ तमे वर्षे लिन् वेइजुन् नामकः प्रतिभास्काउट् इत्यनेन दृष्टः, सः स्वस्य मॉडलिंग्-वृत्तिम् आरब्धवान् ।

सा धनिककुटुम्बात् आगता, एकदा उत्तममाडलानाम् एकः इति प्रशंसिता आसीत् ।

१९९८ तमे वर्षे लिन् वेइजुन् प्रथमवारं पर्दायां उपस्थितिम् अकरोत्, "स्पाइसी फ्रेश शेफ्" इति टीवी-श्रृङ्खलायां अतिथि-भूमिकायां अभिनयम् अकरोत् ।

तस्याः निर्दोषं सुखदं च रूपं, अपरिपक्वं अभिनयकौशलं च तत्क्षणमेव निर्देशकानां ध्यानं आकर्षितवान् ।

२००० तमे वर्षे लिन् वेइजुन् आधिकारिकतया लोकप्रियः मूर्तिनाटकनटः अभवत् ।

सा क्रमेण अनेकेषु कृतीषु उत्कृष्टं प्रदर्शनं कृतवती अस्ति, तस्याः रूपं च तस्मिन् एव नाटके नायिकायाः ​​चेन् किआओएन् इत्यस्याः स्वरूपं अपि अतिक्रमयति ।

एषा नूतना अभिनेत्री स्वस्य निर्दोष-निर्दोष-नेत्रैः प्रेक्षकाणां हृदयेषु सहजतया स्थानं गृहीतवती ।

यथा यथा अस्य लोकप्रियता दिने दिने वर्धते तथा तथा विभिन्नमाध्यमानां साक्षात्काराः अत्यधिकाः भवन्ति ।

केचन टिप्पण्याः मन्यन्ते यत् लिन् वेइजुन् तत्कालीनस्य "यौवनं ऊर्जावानं च, उज्ज्वलनेत्रं श्वेतदन्तं च" इति शैल्याः सम्यक् व्याख्यां करोति ।

तस्मिन् समये लिन् वेइजुन् निःसंदेहं अतीव लोकप्रियः आसीत्, सा च बहुधा प्रमुखेषु कार्यक्रमेषु दृश्यते स्म ।

पुरुषदेवसमूहेन सह साझेदारी कृत्वा सा "सुन्दरीतमः बसः" इति अपि प्रशंसिता, असंख्य बालिकाः तस्याः भवितुं स्वप्नं दृष्टुं प्रेरितवती ।

अनियमितः

लिन् वेइजुन् वस्तुतः १६ वर्षाणाम् एव प्रसिद्धा अस्ति, तथा च "माडल-अभ्यर्थीनां मध्ये सर्वाधिकं सुन्दरी बालिका" इति प्रसिद्धा अस्ति ।

प्रसिद्धः भवितुं अनिवार्यतया प्रेमिणां समूहं आकर्षयिष्यति।

यथा यथा तस्याः करियरस्य विस्फोटः भवति तथा तथा तस्याः विभिन्नानां भूमिकानां आग्रहाणां सामना कर्तव्यः भवति ।

निजीप्रेमजीवनं तथैव रोमाञ्चकं, अभिभूतं च भवति।

२००० तमे वर्षे हिट् "स्पाइसी फ्रेश मास्टर" इत्यस्मिन् लिन् वेइजुन् इत्यनेन प्रथमवारं सहअभिनेतृभिः झू जिओटियन, लैन् झेङ्गलोङ्ग इत्यादिभिः सह घोटालाः अभवन् ।

यद्यपि अस्मिन् विषये प्रवृत्तः व्यक्तिः मौनम् आसीत् तथापि तां ज्ञातवन्तः सर्वे तत् अवगच्छन् ।

वन्य-अनिरोध-व्यक्तित्व-युक्ता एषा सजीवः, प्रसन्ना च बालिका सर्वदा स्वस्य प्रेमजीवनस्य कोऽपि रहस्यं न कृतवती ।

निश्चितम्, कतिपयेभ्यः मासेभ्यः अनन्तरं अन्ततः लोकप्रियं अभिनेता जेरी यान् आलिंगयन् लिन् वेइजुन् इत्यस्य छायाचित्रं गृहीतम् ।

यद्यपि तस्मिन् समये यान् चेङ्ग्क्सु इत्यस्य विषये अत्यन्तं लोकप्रियः आसीत् तथापि लिन् वेइजुन् तस्य विषये पूर्णतया मोहितः नासीत् इति स्पष्टम् ।

यतः तस्याः पूर्वप्रेमी ओउ डिङ्क्सिङ्ग् पश्चात् उपस्थितः भूत्वा बहुवर्षपर्यन्तं तयोः गुप्तसम्बन्धं प्रकाशितवान् ।

सा या अन्ते यान् चेङ्ग्क्सु इत्यस्य सङ्गतिं कृतवती सा खण्डखण्डे अभवत् ।

प्रेम्णि एतादृशाः उतार-चढावः लिन् वेइजुन् इत्यस्य प्रेम्णः उत्साहं न मन्दं कृतवान् इव ।

प्रत्युत तस्याः अभिनयवृत्तिः अपि पूर्णतया प्रचलति, तस्याः लोकप्रियता च उच्छ्रितवती अस्ति ।

२००३ तमे वर्षे लिन् वेइजुन् अनेकेषु लोकप्रियेषु टीवी-मालासु भागं गृहीतवान् ।

तेषु "वेटिंग् फ़ॉर् ग्रीन लाइट्" इति यान् चेङ्ग्क्सु इत्यनेन सह सहकार्यं कृत्वा द्वयोः पुरातनभाग्यस्य पुनः प्राप्तिः अपि अभवत् ।

परन्तु यदा एव द्वयोः मध्ये काण्डः सर्वत्र उड्डीयमानः आसीत् तदा एव लिन् वेइजुन् वञ्चनं कर्तुं चितवान् ।

अन्यस्य नाटकस्य "डॉल्फिन् बे प्रेमिणः" इति पुरुषनायकेन जू शाओयङ्ग इत्यनेन सह तस्याः सम्बन्धः आसीत् ।

सः तृतीयपक्षः इति अपि प्रकाशितम् यः तस्य सह "नो ब्रेकअप" इति सम्झौतां कृतवान् ।

एतेन प्रहसनेन मनोरञ्जन-उद्योगे कोलाहलः जातः, लिन् वेइजुन्-इत्यस्य प्रतिष्ठा च क्षीणा अभवत् ।

न केवलं प्रेक्षकैः सा "स्वामिनी" इति उक्तवती, अपितु "चीट् मास्टर" इति उपनाम अपि अभवत् ।

यद्यपि तस्याः कृते जू शाओयङ्गः स्वस्य करियरं त्यक्तवान् तथापि लिन् वेइजुन् इत्यस्य "वञ्चनस्य" कारणेन तौ शीघ्रमेव विच्छिन्नौ ।

पश्चात् लिन् वेइजुन् इत्यस्य उद्योगे ज़ी कुण्डा, लिन् यूक्सिङ्ग् इत्यादिभिः सह अनेकेषां जनानां सह सम्बन्धः इति चर्चा अभवत् ।

अन्ते सा लोकप्रियेन मूर्तिगायकेन ताओ झे इत्यनेन सह यौनसम्बन्धं कृतवती, येन पुनः जनमतं उत्पन्नम् ।

एकविंशतिशतकस्य आरम्भात् एव लिन् वेइजुन् अनेकेषु काण्डेषु संलग्नः अस्ति ।

केचन जनाः तां विनोदेन "द्रुतबालकः, द्रुतबालिका, शीघ्रं भागीदारपरिवर्तनशीलः" इति आह्वयन्ति स्म, अन्ये तु तां "स्क्विड् लेडी" इत्यनेन सह तुलनां कुर्वन्ति स्म ।

उक्तवान् तस्याः अष्टपादाः सन्ति, एकस्मिन् समये बहवः लघुमत्स्याः ग्रहीतुं शक्नोति।

रोचकं तत् अस्ति यत् यदा कदापि संवाददातारः तां पृच्छन्ति स्म यत् सा किमर्थम् एतावत् अकेन्द्रिता अस्ति तदा सा सर्वदा शान्ततया प्रतिक्रियां ददाति स्म ।

यद्यपि सा उपरि शान्तं दृश्यते तथापि एतेन व्यवहारेण वस्तुतः मनोरञ्जनक्षेत्रे बहवः जनाः बहिष्कृता, अप्रियता च अभवन्

निम्न वर्ष

यदा लिन् वेइजुन् इत्यस्याः प्रतिष्ठा पुनः पुनः नष्टा अभवत् तथा च सा अद्यापि स्वस्य अभिनयवृत्तिं धारयितुं प्रयतमाना आसीत् तदा एव तस्याः करियरं अन्ततः न्यूनतमं स्थानं प्राप्तवान्

तस्याः काण्ड-प्रधान-वञ्चन-शैल्याः अतिरिक्तं अन्यत् कारणं नास्ति ।

अनेके निर्माणकम्पनयः निर्देशकाः च तस्याः दूरं गत्वा तस्याः कृते अधिकं कष्टं जनयिष्यति इति भयात् कठिनं कर्तुं आरब्धवन्तः ।

तत्कालीनस्य पूर्वमेव सुप्रसिद्धस्य लिन् वेइजुन् इत्यस्य कृते एषः गम्भीरः आघातः आसीत् इति निःसंदेहम् ।

अधुना यावत् लिन् वेइजुन् इत्यस्य विविधप्रेमप्रसंगेषु कोऽपि पश्चातापः नास्ति इति दृश्यते ।

लिन् वेइजुन् इत्यस्याः आत्मविश्वासः तस्याः सम्पन्नपारिवारिकपृष्ठभूमितः आगच्छति ।

सा दृढतया विश्वसिति यत् यावत् सा स्वस्य सौन्दर्यं, सद्रूपं च धारयिष्यति तावत् तस्याः पुनरागमनस्य अवसरः भविष्यति ।

तथापि वास्तविकता तावत् आशावादी नास्ति।

यद्यपि लिन् वेइजुन् बहुवर्षेभ्यः शान्ततया अभिनयकौशलं सञ्चयति, अनेकेषु प्रसिद्धेषु नाटकेषु च अभिनयं कृतवान् ।

सा आव्हानात्मकानां खलनायकभूमिकानां कृते प्रसिद्धा अस्ति, परन्तु सा नित्यजीवनस्य कारणेन अपमानिता, फसिता च भवति ।

तस्याः अभिनयवृत्तेः केन्द्रं क्रमेण मूर्तिनाटकात् फीचरचलच्चित्रं प्रति गतं, परन्तु परिणामाः आदर्शाः न सन्ति, तस्मात् तस्याः विषये प्रश्नः कृतः

इदानीं सा ४२ वर्षीयः अस्ति, सा खलु पूर्ववत् सुन्दरी नास्ति, सा यदा कदा कृतीषु दृश्यते, तस्य प्रकाशनस्य अवसराः अपि अल्पाः सन्ति ।

परन्तु लिन् वेइजुन् दूरं दृष्टवती इव सा अवदत् यत् सा सम्प्रति साहित्यिककलाकार्यकर्त्री इति आनन्दं लभते।

यदि अहं प्रकाशस्य सम्मुखीभवामि तर्हि मम मनसि किमपि चिन्ता नास्ति, केवलं आशासे यत् अहं सदा युवा सुन्दरः च तिष्ठितुं शक्नोमि ।

निगमन:

लिन् वेइजुन् इत्यस्य जीवनं उतार-चढावैः परिपूर्णम् आसीत् ।

सा स्वस्य ऋजुजीवनशैल्याः उपयोगं कृत्वा लोकप्रियस्य मूर्तिस्य अद्भुतं जीवनं यापयति स्म ।

यद्यपि सा इदानीं तावत् चकाचौंधपूर्णा उत्कृष्टा च नास्ति तथापि सा अद्यापि स्वस्य प्रेमजीवनस्य आकांक्षापूर्णा अस्ति ।

तां यथार्थतया अवगच्छति, पोषयति च कञ्चित् अन्वेष्टुं इच्छा।

तस्याः कथायां जनानां कृते मानवस्वभावस्य केचन दुर्बलताः दोषाः च द्रष्टुं न कष्टम् ।

आडम्बरस्य लोभी, प्रेमं बालक्रीडारूपेण व्यवहरन्, इच्छुकः, शिष्टाचारस्य उपेक्षा च।

परन्तु जीवनं प्रति स्वस्य अवान्टगार्ड्-वृत्त्या तस्मिन् समये पारम्परिकसमाजस्य कृते सा नूतनवायुः आनयत् इति न निराकर्तुं शक्यते

केचन जनाः मन्यन्ते यत् लिन् वेइजुन् एतावत् इच्छया कार्यं कर्तुं समर्थः अभवत् ।

बकाया व्यक्तिगतस्थितीनां अतिरिक्तं पारिवारिकपृष्ठभूमिः आर्थिकसमर्थनं च महत्त्वपूर्णकारणानि सन्ति ।

परन्तु तस्याः केचन व्यवहाराभ्यासाः सन्ति ये अस्माकं चिन्तनं, सतर्कतां च अर्हन्ति इति अनिर्वचनीयम् ।

किन्तु सा निष्कपटतायाः साधनायाः जीवन्तं उदाहरणम् अस्ति ।

विनयेन एकाग्रतायाः च सह एव भवन्तः यथार्थतया सुखदं पूर्णं च जीवनं प्राप्तुं शक्नुवन्ति ।