समाचारं

“पूर्णकालिकः अपार्टमेण्टपरामर्शदाता” इत्यस्य कृते पीएचडी-उपाधिः आवश्यकी वा? विश्वविद्यालय प्रतिक्रिया

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः २०२४ तमे वर्षे सामाजिकमञ्चेषु नॉर्थवेस्ट् नॉर्मल् विश्वविद्यालयस्य भर्तीसूचना स्थापितवन्तः अपेक्षितः ।
बहवः नेटिजनाः "पूर्णकालिक-अपार्टमेण्ट्-परामर्शदाता" इत्यस्य कार्यस्य स्वरूपं प्रति जिज्ञासुः सन्ति, केचन अपि एतत् छात्रावास-प्रबन्धकं मन्यन्ते ।
२६ दिनाङ्के अपस्ट्रीम न्यूजस्य एकः संवाददाता विद्यालयस्य मानवसंसाधनकार्यालयेन सह सम्पर्कं कृतवान् एकः कर्मचारी अवदत् यत् एतत् पदं छात्रकार्यं कुर्वन् पूर्णकालिकपरामर्शदाता अस्ति, तथा च निपटानभत्ता इत्यादीन् लाभान् अपि प्रदाति, तथा च छात्रावासस्य प्रबन्धकः नास्ति।
पूर्णकालिकपरामर्शदातृपदेषु डॉक्टरेट् उपाधिः आवश्यकी वा इति नेटिजनाः प्रश्नं कृतवन्तः।
संवाददाता नॉर्थवेस्ट् नॉर्मल् विश्वविद्यालयस्य आधिकारिकजालस्थले पृष्टवान् तदा ज्ञातवान् यत् २३ दिनाङ्के विद्यालयेन "नॉर्थवेस्ट नॉर्मल विश्वविद्यालयस्य २०२४ सार्वजनिकमूल्यांकनस्य घोषणा तथा च डॉक्टरेट् उपाधियुक्तानां पूर्णकालिकपरामर्शदातृणां भर्ती (वर्षस्य द्वितीयः अर्धभागः)" इति जारीकृतम्। कथयन् यत् विद्यालयस्य करियरविकासस्य आवश्यकतानां आधारेण सार्वजनिकमूल्यांकनं जनसामान्यं कृते उद्घाटितं भविष्यति वयं डॉक्टरेट्-उपाधियुक्तानां पूर्णकालिकपरामर्शदातृणां नियुक्तिं कुर्मः, येषु ७ पूर्णकालिकपरामर्शदातारः सन्ति ये बालकानां अपार्टमेण्टे निवसन्ति, ३ पूर्णकालिकाः च परामर्शदातारः ये बालिकानां अपार्टमेण्टे निवसन्ति।
पारिश्रमिकस्य दृष्ट्या विद्यालयप्रतिष्ठाने प्रवेशस्य अतिरिक्तं १५०,००० युआन् इत्यस्य निपटनसहायता, साधारणः कारोबारस्य अपार्टमेण्टः च अस्ति तदतिरिक्तं, एतत् पदं कार्यस्तरस्य, परामर्शदातृपदवीं, शिक्षकव्यावसायिक-तकनीकी-उपाधिं च कृते "त्रिस्तरीयं" पदोन्नति-चैनलं प्रदाति, वर्षद्वयं यावत् कार्यं कृत्वा प्रासंगिकशर्ताः पूरयित्वा, भवान् सहायकप्रोफेसररूपेण नियुक्तः भवितुम् अर्हति तथा च शैक्षिकसुविधां प्रदातुं शक्नोति; परिचयितानां कर्मचारिणां बालकानां कृते। घोषणानुसारं २० अक्टोबर् दिनाङ्के पञ्जीकरणं समाप्तं भविष्यति।
अस्मिन् समये विद्यालयः कुलम् १० पूर्णकालिकपरामर्शदातृणां नियुक्तिं कुर्वन् अस्ति। उत्तरपश्चिमसामान्यविश्वविद्यालयस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
अपस्ट्रीम न्यूजस्य संवाददातारः नॉर्थवेस्ट् नॉर्मल् विश्वविद्यालयस्य कार्मिककार्यालयेन दूरभाषेण सम्पर्कं कृतवन्तः। कर्मचारिणः अवदन् यत् एतत् पदं परामर्शदात्री अस्ति यः छात्रैः सह कार्यं करोति। "वयं येषां परामर्शदातृणां नियुक्तिं कुर्मः ते शिक्षामन्त्रालयेन छात्राणां कृते वैचारिकं राजनैतिकं च कार्यं कर्तुं अपेक्षिताः परामर्शदातारः सन्ति, न तु छात्रावासस्य प्रबन्धकाः यथा नेटिजनाः अवगच्छन्ति। केवलं तस्य अर्थः अस्ति यत् अस्माकं विद्यालये वर्तमानपरामर्शदातृभ्यः अपार्टमेण्ट् इत्यादिषु किञ्चित् रात्रौ कर्तव्यं कर्तव्यं भवति छात्रप्रबन्धनस्य पक्षाः क्रमेण कार्यं कुर्वन्तु, छात्रावासप्रबन्धकरूपेण वा महाविद्यालयपरामर्शदातृरूपेण वा, तत् निश्चितम्।”
कर्मचारी अपि अवदत्- "(परामर्शदाता) इत्यादीनां पदानाम् कृते वयं निपटन-भत्तां प्रदामः। किं विद्यालयः छात्रावास-प्रबन्धकानां कृते निपटन-भत्तां प्रदाति? तत् निश्चितरूपेण न भवति, किम्? ते विद्यालयेन प्रवर्तिताः पीएचडी-परीक्षाः सन्ति .
विद्यालयः १५०,००० युआन् इत्यस्य निपटनभत्तां, कारोबारस्य अपार्टमेण्टं च प्रदास्यति। उत्तरपश्चिमसामान्यविश्वविद्यालयस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
एकः संवाददाता नॉर्थवेस्ट् नॉर्मल् विश्वविद्यालयस्य आधिकारिकजालस्थले अन्वेषणं कृत्वा ज्ञातवान् यत् २०१९ तः विद्यालयः पूर्णकालिकपरामर्शदातृणां नियुक्तिं कुर्वन् अस्ति पूर्वं स्नातकोत्तरपदवीधारिणः परामर्शदातारः, डॉक्टरेट् उपाधियुक्ताः च परामर्शदातारः आसन्।
२०२२ वर्षं उदाहरणरूपेण गृहीत्वा विद्यालयः स्नातकोत्तरपदवीधारिणां १० पुरुष-महिला-पूर्णकालिकपरामर्शदातृणां मुक्ततया नियुक्तिं करोति, ते च छात्र-अपार्टमेण्ट्-मध्ये अपि निवसन्ति परन्तु २०२३ तमे वर्षात् आरभ्य पूर्णकालिकपरामर्शदातृणां अन्तिमद्वयनियुक्तौ डॉक्टरेट्-उपाधिः आवश्यकी भवति ।
नॉर्थवेस्ट् नॉर्मल् यूनिवर्सिटी इत्यस्य आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् विद्यालयः लान्झौ, गन्सु-नगरे स्थितः अस्ति । २०२३ तमस्य वर्षस्य सितम्बरमासस्य आँकडानुसारं सम्प्रति सर्वप्रकारस्य ३०,४३८ छात्राः सन्ति, २,६३७ संकायः, कर्मचारी च अस्ति ।
पुनः मुद्रितम् : अपस्ट्रीम न्यूज
स्रोतः : xiaoxiang प्रातः समाचार
प्रतिवेदन/प्रतिक्रिया