समाचारं

झाङ्ग शुआई : प्रतिदिनं परिश्रमं करणं केवलं बोनसस्य प्रथमचक्रं प्राप्तुं गृहं गन्तुं च न भवति!

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv sports] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्य चीन-टेनिस् ओपन-क्रीडायाः महिला-एकल-क्रीडायाः द्वितीय-परिक्रमे चीन-देशस्य खिलाडी झाङ्ग-शुआइ-इत्यनेन ६-क्रमाङ्कस्य सीड्-नवारो-इत्येतत् ६-४, ६-२ इति स्कोरेन सीधा-सेट्-मध्ये पराजय्य शीर्ष-३२-पर्यन्तं सफलतया प्रविष्टा
क्रीडा केवलं ७४ मिनिट् यावत् अभवत्, झाङ्ग शुआइ अतीव उत्तमस्थितौ आसीत्, प्रथमसेवायां सफलतायाः दरः ७५% आसीत् । यद्यपि तस्य सर्व् द्विवारं भग्नम् आसीत् तथापि झाङ्ग शुआइ इत्यनेन ७ सेवाक्रीडासु ५ वारं प्रतिद्वन्द्वस्य सर्व् भग्नं कृत्वा अन्ततः वर्षद्वयानन्तरं विश्वस्य शीर्ष १० खिलाडयः उपरि झाङ्ग शुआइ इत्यस्य प्रथमा विजयः आसीत् झाङ्ग शुआइ इत्यस्मै अभिनन्दनम्!
स्वप्नानां वयसा सह किमपि सम्बन्धः नास्ति, प्रतिदिनं परिश्रमः न केवलं प्रथमपरिक्रमस्य बोनसस्य गृहं नेतुम् ।
झाङ्ग शुआइ क्रीडायाः अनन्तरं साक्षात्कारे अवदत् यत् "प्रत्येकदिनस्य परिश्रमः केवलं अद्यतनस्य क्षणस्य कृते एव भवति, केवलं प्रथमपरिक्रमस्य बोनसं गृहं नेतुम् न अपितु न्यायालये स्थित्वा प्रतिद्वन्द्विनं पराजयितुं शक्नुवन्। अत्र बहवः सन्ति, अनेकाः प्रशंसकाः ये मां समर्थयन्ति, अवश्यं बहवः जनाः अपि सन्ति ये मन्यन्ते यत् अहं पुनः कदापि एतादृशं उत्तमं टेनिसं न क्रीडति इति अहं केवलं इच्छामि यत् सर्वे पश्यन्तु यत् मम दैनन्दिनप्रयत्नाः व्यर्थाः न सन्ति। आशासे यत् अहम् अद्य सर्वैः चोदितः संक्रमितः च भविष्यामि मित्राणि, भवद्भिः अपि शौर्येन स्वप्नानां अनुसरणं कर्तव्यम्, आशासे च यत् एकस्मिन् दिने भवतः स्वप्नाः साकाराः भविष्यन्ति।”
तृतीयपक्षे झाङ्गशुआइ पोटापोवा-मिनिओन्-योः मध्ये विजेतारं सम्मुखीभवति उल्लेखनीयं यत् प्रथमपक्षे मैककार्टनी केस्लर-विरुद्धे झाङ्ग-शुआइ-इत्यनेन ६०३ दिवसीयं २४ दिवसीयं लॉस्ट्-एकल-क्रीडायाः समाप्तिः अभवत्
आवाम् झाङ्ग शुआइ! आशासे यत् झाङ्ग शुआइ चाइना ओपन-क्रीडायां उत्तमं प्रदर्शनं कर्तुं शक्नोति!
प्रतिवेदन/प्रतिक्रिया