शियान् डोङ्गफेङ्ग ४१ विद्यालये ४४ तमे छात्रट्रैक एण्ड् फील्ड् क्रीडाः आयोजिताः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
jingchu net (hubei daily net) news (संवाददाता ए ज़ुएलियन) २६ सितम्बर् दिनाङ्के सुवर्णशरदः शीतलतां सूर्यप्रकाशं च आनयत्, शियान डोङ्गफेङ्ग ४१ विद्यालये ४४ तमे छात्रट्रैक एण्ड् फील्ड् क्रीडाः आयोजिताः, यस्य उद्देश्यं क्रीडाप्रतियोगितायाः माध्यमेन युवानां जीवनशक्तिः युद्धभावना च प्रदर्शयितुं आसीत् छात्राणां परिसरक्रीडासंस्कृतेः समृद्धिं विकासं च अधिकं प्रवर्धयन्ति।
डोङ्गफेङ्ग ४१ विद्यालये ४४ तमे छात्रट्रैक एण्ड् फील्ड् क्रीडाः आयोजिताः। फोटो संवाददाता के सौजन्य से
प्रवेशसमारोहे राष्ट्रियध्वजदलः, विद्यालयध्वजदलः, ढोलकदलः, रङ्गिणीध्वजदलः, रेफरीदलः, प्रत्येकवर्गस्य सहभागिनः दलाः च क्रमेण प्रवेशं कृतवन्तः ते प्रत्येकस्मिन् ऊर्जायाः पूर्णाः, प्रबलाः च आसन् वर्गनिर्माणस्य स्वकीयाः लक्षणाः आसन् , सृजनशीलतायाः पूर्णाः। प्रथमश्रेणीसमूहस्य निर्माणदलेन एकं प्रदर्शनं कृतम्, यत्र फसलस्य दृश्यस्य उपयोगेन दर्शितं यत् फसलस्य स्वेदेन जलं दातव्यम्, द्वितीयश्रेणीयाः तृतीयवर्गस्य च सुव्यवस्थितेन शक्तिशाली च प्रशंसकनृत्येन सह मिलित्वा सुखं सृज्यते एकेन युद्धकलाप्रदर्शनेन छात्राणां ओजस्वी जीवनशक्तिः पारम्परिकसंस्कृतेः सम्मानः च दर्शितः चतुर्थश्रेणीयाः रिबनप्रदर्शनं छात्राणां उत्तमजीवनस्य आकांक्षां, अनुसरणं च प्रतीकं भवति स्म, षष्ठश्रेणीयाः देशभक्तिविषयकं प्रदर्शनं वीरतायाः, शक्तिना च परिपूर्णम् आसीत् देशभक्ति उत्साहः, शिक्षणस्य प्रेरणा च।
डोङ्गफेङ्ग ४१ विद्यालये ४४ तमे छात्रट्रैक एण्ड् फील्ड् क्रीडाः आयोजिताः। फोटो संवाददाता के सौजन्य से
इयं क्रीडासमागमः द्वौ दिवसौ यावत् भवति, तत्र कुलम् ३३ उप-कार्यक्रमाः सन्ति, येषु प्रतियोगिता-कार्यक्रमाः, निम्नश्रेणी-छात्राणां कृते उपयुक्ताः तकनीकी-रोचक-कार्यक्रमाः च सन्ति छात्राः उच्चैः उत्साहेन प्रतिस्पर्धात्मकस्तरेन च भागं गृह्णन्ति। क्षेत्रे क्रीडकाः कठिनं युद्धं कुर्वन्ति, प्रत्येकं स्प्रिन्ट्, प्रत्येकं कूर्दनं च तेषां स्वेदं, परिश्रमं च मूर्तरूपं ददाति । प्रेक्षकासनेषु जयजयकारः, जयजयकारः च आगच्छन्ति स्म, येन प्रबलं स्पर्धायाः वातावरणं निर्मितम् ।
विद्यालयक्रीडायाः भावना स्वप्नान् प्रज्वालयति, परिश्रमः च वैभवं सृजति। क्रीडासभायाः आह्वानं विद्यालयस्य शिक्षकानां छात्राणां च व्यापकगुणवत्तायाः प्रमुखा समीक्षा अस्ति। शरीरस्य सुदृढीकरणं, क्रियाकलापद्वारा जनान् शिक्षितुं च क्रीडाक्रियाकलापानाम् शैक्षिककार्यं पूर्णं क्रीडां ददाति, यत् नूतनयुगे नैतिक-बौद्धिक-शारीरिक-शारीरिक-शारीरिक-कौशलस्य व्यापक-विकासेन सह उत्तम-युवानां संवर्धनस्य उत्तमः अवसरः अस्ति