समाचारं

अयं विपणः अतीव लोकप्रियः अस्ति, परन्तु फोर्ड-विद्युत्-अश्वस्य विक्रयः कठिनः अस्ति, यत् वस्तुतः भ्रान्तम् अस्ति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सदैव केचन आदर्शाः सन्ति येषां विषये उत्तमं ध्यानं प्राप्तम् अस्ति तथा च तेषां विपण्यलोकप्रियता उच्चा अस्ति, परन्तु विपण्यविक्रयस्य दृष्ट्या ते उत्कृष्टाः इति वक्तुं कठिनम् घरेलु-वाहन-विपण्ये फोर्ड-इलेक्ट्रिक-हॉर्स्-इत्येतत् एतादृशं प्रतिरूपम् अस्ति । एतत् मॉडल् यदा प्रथमवारं घरेलु-वाहन-विपण्ये प्रक्षेपणं जातम् तदा बहु ध्यानं आकर्षितवान् ।

फोर्ड विद्युत् अश्वः

तस्मिन् समये एतत् मॉडल् एकदा टेस्ला मॉडल् वाई इत्यादीनां मॉडल् इत्येतयोः प्रतिद्वन्द्वीरूपेण घरेलु-वाहन-विपण्ये प्रविष्टवान्, अपि च बहु ध्यानं आकर्षयति स्म इति मॉडल् अभवत्

अपि च यदा प्रथमवारं तस्य प्रारम्भः अभवत् तदा फोर्ड इलेक्ट्रिक् हॉर्स् इत्यस्य विक्रयमार्गाः स्वतन्त्रतया संचालिताः आसन् । एतत् नूतनानां ऊर्जा-प्रतिमानानाम् उत्तम-प्रचारार्थं भवितुम् अर्हति, परन्तु ब्राण्डस्य स्थितिं प्रकाशयितुं अपि भवितुम् अर्हति ।

एतत् वक्तव्यं यत् एतेषां उपायानां कारणेन वास्तवमेव फोर्ड-विद्युत्-अश्वस्य विषये बहु ध्यानं आकृष्टं, विपण्य-लोकप्रियतां च उत्तमं प्राप्तम् । परन्तु दुर्भाग्येन एतेषां उपक्रमानाम् विपण्यस्य उद्घाटने बहु प्रभावी प्रभावः न दृश्यते ।

फोर्ड विद्युत् अश्वविक्रय

तदनन्तरं अन्ततः फोर्ड इलेक्ट्रिक हॉर्स् इत्यनेन चङ्गन् फोर्ड् इत्यत्र "पुनरागमनं" कृतम् । गतवर्षस्य अगस्तमासस्य प्रथमदिनाङ्के चांगन, फोर्ड, इलेक्ट्रिक हॉर्स् इत्यनेन "फोर्ड इलेक्ट्रिक हॉर्स् विक्रयणं, सेवा च उपयोक्तृसञ्चालनं, अनुरक्षणसञ्चालनं च संस्थायां परिवर्तनस्य विषये वक्तव्यं" जारीकृतम्

अस्मिन् क्षणे फोर्ड इलेक्ट्रिक हॉर्स् आधिकारिकतया चाङ्गन् फोर्डस्य विक्रयमार्गेषु पुनः आगतः, चङ्गन् फोर्ड इत्यनेन चीनदेशे फोर्ड इलेक्ट्रिक् हॉर्स् इत्यस्य परिचालनव्यापारः अपि आधिकारिकतया स्वीकृतः

वक्तव्यं यत् चंगन फोर्ड इत्यस्य कार्यभारं स्वीकृत्य उपयोक्तृणां, कारस्वामिनः च उत्तमसेवा कर्तुं समर्था भवेत्। एतेन दीमायाः विपण्यविस्तारे परिचालनव्ययबचने च निश्चिता भूमिका भवितुमर्हति ।

फोर्ड विद्युत् अश्वः

परन्तु गतवर्षस्य अगस्तमासे पुनरागमनात् अस्मिन् वर्षे सेप्टेम्बरमासपर्यन्तं फोर्ड इलेक्ट्रिक हॉर्स् इत्यस्य विक्रयप्रदर्शने प्रायः एकवर्षे बहु सुधारः न अभवत् इति दुःखदम्।

व्यापक उद्योगविक्रयदत्तांशैः ज्ञायते यत् २०२४ जनवरीतः अप्रैलपर्यन्तं चङ्गनफोर्डस्य मासिकखुदराविक्रयः क्रमशः ५६ यूनिट्, ४५ यूनिट्, २३ यूनिट्, ६५ यूनिट् च आसीत्, सर्वे १०० यूनिट् तः न्यूनाः आसन्

२०२४ तमस्य वर्षस्य मे-मासतः अगस्त-मासपर्यन्तं फोर्ड-इलेक्ट्रिक-हॉर्स्-इत्यस्य मासिक-खुदरा-विक्रयः क्रमशः २०१ यूनिट्, १८१ यूनिट्, १२९ यूनिट्, ९५ यूनिट् च आसीत्, यत् जनवरी-एप्रिल-मासस्य तुलने सुधारः आसीत्

फोर्ड विद्युत् अश्वः

परन्तु एतत् विक्रयदत्तांशप्रदर्शनं स्पष्टतया प्रभावशाली नास्ति । प्रथमं, एतत् विक्रयमात्रा वास्तवतः अद्भुतं वक्तुं कठिनम्, खलु अतीव न्यूनम् अस्ति।

द्वितीयं, तदपि फोर्ड इलेक्ट्रिक हॉर्स् इत्यस्य एकमासविक्रयः अस्मिन् वर्षे जूनमासात् आरभ्य मासे मासे न्यूनः भवितुम् आरब्धवान् अस्मिन् वर्षे अगस्तमासपर्यन्तं तस्य एकमासस्य विक्रयः त्रयः मासाः यावत् क्रमशः न्यूनः अभवत्

उद्योगस्य व्यापकविक्रयदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासे फोर्ड इलेक्ट्रिक हॉर्स् इत्यस्य एकमासस्य खुदराविक्रयः १८१ यूनिट् आसीत्, यत् मासे मासे ९.९५% न्यूनता अभवत्

फोर्ड विद्युत् अश्वः

२०२४ तमे वर्षे जुलैमासे फोर्ड इलेक्ट्रिक् हॉर्स् इत्यस्य एकमासस्य खुदराविक्रयः १२९ यूनिट् आसीत् । गतमासस्य तुलने डायन्मा-संस्थायाः विक्रयः २८.७२% न्यूनः अभवत्, यत् प्रायः ३०% न्यूनम् अस्ति ।

२०२४ तमे वर्षे अगस्तमासे फोर्डस्य मासिकं खुदराविक्रयः ९५ यूनिट् यावत् अधिकं न्यूनीभूतः । गतमासस्य तुलने तस्य एकमासस्य खुदराविक्रयः २६.३५% न्यूनः अभवत् ।

स्पष्टतया २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं फोर्ड इलेक्ट्रिक् हॉर्स् इत्यस्य एकमासस्य खुदराविक्रयः पुनः १०० यूनिट् इत्यस्मात् न्यूनः भविष्यति ।

मया वक्तव्यं यत् फोर्ड इलेक्ट्रिक् हॉर्स् इत्यस्य विक्रयप्रदर्शनं किञ्चित् कठिनं ज्ञातुं शक्यते, अपि च दुःखदम्। किन्तु एतत् मॉडल् जन्मतः एव घरेलु-वाहन-विपण्ये बहु ध्यानं आकर्षितवान्, परन्तु विक्रय-विक्रये अद्यावधि महत्त्वपूर्णः सुधारः न अभवत् ।

फोर्ड विद्युत् अश्वः

अहं मन्ये एषः प्रश्नः फोर्ड इलेक्ट्रिक् हॉर्स् इत्यस्य कृते चिन्तनीयः अस्ति। वर्तमान घरेलुवाहनविपण्ये विद्युत्करणं अनिवार्यप्रवृत्तिः अस्ति ।

अधिकांशः कारकम्पनयः वा ब्राण्ड् वा भविष्ये विकासे लाभं प्राप्तुम् इच्छन्ति तथा च स्वस्य विद्युत्करणविन्यासं त्वरितुं इच्छन्ति, यत् तेषां चिन्तनीयः विषयः भवितुम् अर्हति

अतीतानां त्रुटिभ्यः प्राप्ताः तथाकथिताः पाठाः भविष्यस्य कृते पाठाः सन्ति एतस्याः समस्यायाः समाधानं कृत्वा फोर्डस्य विद्युत्करणस्य विकासे सहायतायां अधिका भूमिकां निर्वहितुं समर्थाः भवेयुः।

यथा कथ्यते, भवान् जानाति किमर्थम् अत्र वयम् आशास्महे यत् फोर्ड-विद्युत्-अश्वस्य वर्तमान-विपण्य-स्थितिः भविष्ये विद्युत्-प्रवर्धनार्थं फोर्ड-सङ्घस्य कृते निश्चितं सन्दर्भं दातुं शक्नोति, येन फोर्डः स्वस्य विद्युत्करण-विकासं सुचारुतरं, उत्तमं च कर्तुं शक्नोति |.

फोर्ड विद्युत् अश्वः

तस्मिन् एव काले वयम् आशास्महे यत् फोर्ड-इलेक्ट्रिक-अश्वः वर्तमान-उष्ण-विक्रय-स्थितिं शीघ्रं विपर्ययितुं शक्नोति तथा च घरेलु-वाहन-बाजारे उत्तम-विपण्य-विक्रय-विकास-संभावनाः प्राप्तुं शक्नोति |.

अन्ते, अस्मिन् लेखे सम्मिलितः आदर्शविक्रयदत्तांशः तृतीयपक्षीयमञ्चैः विमोचितानाम् उद्योगस्य व्यापकविक्रयदत्तांशतः आगच्छति यत् तृतीयपक्षीयमञ्चदत्तांशविवरणं दर्शयति यत् एतत् विक्रयणस्य मञ्चानां च मध्ये तदनुरूपसम्बन्धस्य सख्यं अनुरूपं प्रदर्शितं भवति ऑटोमोबाइल डीलर एसोसिएशन तथा निर्मातारः, ९९ % अपि च ततः अधिकस्य सटीकतादरेण सह केवलं सन्दर्भार्थम् एव सन्ति ।