समाचारं

फोर्ड मोण्डियो १.५टी हाइब्रिड् शुया मॉडल् १७७,८०० युआन् मूल्येन विक्रयणार्थं गच्छति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार अधुना एव मोण्डेओ-परिवारस्य नूतनः सदस्यः १.५टी-संकर-शुया-माडलः आधिकारिकतया प्रक्षेपितः, यस्य निर्मातुः मार्गदर्शकमूल्यं १७७,८०० युआन् इति, पञ्च कार-क्रयण-लाभाः अपि प्रक्षेपिताः नूतनमाडलरूपेण mondeo 1.5t hybrid shuya इत्येतत् अद्यापि परिवारस्य डिजाइनशैलीं निरन्तरं करोति, समग्ररूपेण च आकारः अधिकं गतिशीलः अस्ति । शक्तिस्य दृष्ट्या नूतनकारः नूतनपीढीयाः ecoboost 1.5t इञ्जिन् + स्थायीचुम्बकसमकालिकमोटरेन निर्मितेन संकरप्रणाल्या सुसज्जितः अस्ति, यस्य व्यापकसञ्चालनस्थितयः 4.56l/100km इत्येव न्यूनाः सन्ति

तस्मिन् एव काले मोण्डेओ परिवारेण पञ्च लाभाः प्रारब्धाः, यत्र ० पूर्वभुक्तिः ० व्याजदरः च, २६,८८८ युआन् पर्यन्तं मूल्यस्य कारक्रयणस्य उपहारः च, यत्र १ युआन् आदेशस्य कृते २,००० युआन् नकदरूपेण सीमितसमयस्य बोनसः अपि अस्ति, तथा कारक्रयणस्य उपहाररूपेण सीमितसमयस्य ५,७०० युआनस्य कारक्रयणसहायताम् एकं नूतनं आर्थिकं उपहारम्।

रूपस्य दृष्ट्या नूतनस्य फोर्ड-मोण्डियो-इत्यस्य स्वरूपम् अद्यापि "संभाव्यसौन्दर्यशास्त्रस्य" डिजाइन-अवधारणायाः अनुसरणं करोति । नूतनस्य मोण्डेओ इत्यस्य अग्रे ग्रिलः अपि कृष्णवर्णः कृतः, तस्मिन् स्केल-सदृशाः डिजाइन-तत्त्वानि एकीकृतानि, येन तस्य फैशन-वातावरणं अधिकं वर्धितम् तदतिरिक्तं नूतनकारे purple grey इति वर्णः अपि योजितः अस्ति ।

शरीरस्य पार्श्वभागः स्नायुभिः पूर्णः अस्ति, द्विवर्णशरीरस्य, फास्टबैक्-छतस्य च अभावः नास्ति । शरीरस्य आकारस्य दृष्ट्या १.५t संस्करणं वर्तमानस्य मॉडल् इव एव तिष्ठति । कारस्य पृष्ठभागे नूतनकारस्य पृष्ठभागस्य डिजाइनः अपि वर्तमानमाडलेन सह सङ्गतः अस्ति अन्तरं यत् पृष्ठभागे ecoboost 245 इति लोगो रद्दः अस्ति । नूतनकारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४९३५/१८७५/१५००मि.मी., चक्रस्य आधारः २९४५मि.मी.

आन्तरिकस्य दृष्ट्या अद्यापि नूतनं कारं टी-आकारस्य काकपिट् डिजाइनं स्वीकुर्वति, द्वयपर्दे बहुकार्यं च सुगतिचक्रं च प्रौद्योगिक्या परिपूर्णम् अस्ति तदतिरिक्तं सम्पूर्णे मोण्डियो श्रृङ्खले फोर्ड-मोबाइल-फोन-अन्तर-संयोजन-कार्यं योजितम् अस्ति, एण्ड्रॉयड्-फोनानां समानान्तर-विश्व-कार्यं समर्थयति, मोबाईल-फोन-अनुप्रयोग-प्रक्षेपणं, संचालनं च समर्थयति तदतिरिक्तं नूतनकारः फोर्डस्य co-pilot360tm बुद्धिमान् चालनसहायताप्रणाल्या अपि सुसज्जितः अस्ति यस्य कार्याणि १७ पर्यन्तं सन्ति ।

शक्तिः दृष्ट्या नूतन-पीढीयाः ecoboost 1.5t इञ्जिन + स्थायी चुम्बकसमकालिक-मोटरेण निर्मितेन संकर-प्रणाल्या सुसज्जितम् अस्ति अस्य इञ्जिनस्य अधिकतमशक्तिः 140kw अस्ति तथा च अधिकतमं टोर्क् 222n·m अस्ति the comprehensive परिचालन ईंधनस्य उपभोगः 4.56l/100km इत्येव न्यूनः अस्ति, तथा च no. 92 gasoline इत्यनेन पूरितः अस्ति , wltc मानकानां अन्तर्गतं, ईंधनस्य एकस्मिन् टङ्के चालनपरिधिः 1051km पर्यन्तं भवति ।

(फोटो/वेन्दु जिन्यी)