2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रायटर्-पत्रिकायाः अनुसारं स्थानीयसमये २६ तमे दिनाङ्के इजरायल्-देशेन लेबनान-देशे हिज्बुल-सङ्घस्य सह अमेरिका-समर्थितं युद्धविराम-सम्झौतां अङ्गीकृत्य लेबनान-राजधानी-बेरुट्-नगरे अपरं आक्रमणं कृतम्
इजरायल्-देशेन २३ सितम्बर्-दिनाङ्के स्थानीयसमये आक्रमणं कृत्वा दक्षिण-लेबनान-देशात् घनः धूमः प्रवहति इति चित्रे दृश्यते ।
इजरायलस्य एतत् कदमः “तस्य बृहत्तमस्य मित्रराष्ट्रस्य वाशिङ्गटनस्य अवहेलना” इति प्रतिवेदने उक्तम् । इजरायल्-देशेन युद्धविरामस्य अस्वीकारस्य अभावेऽपि अमेरिका-फ्रांस्-देशयोः पूर्वं प्रस्तावितां तत्कालं २१-दिवसीय-युद्धविराम-योजनां कार्यान्वितुं प्रयतन्ते, वार्ता च निरन्तरं प्रचलति इति च वदन्ति
तस्मिन् एव काले इजरायल्-देशः लेबनान-देशे आक्रमणं निरन्तरं कुर्वन् अस्ति । लेबनानदेशस्य स्वास्थ्यविभागेन २६ दिनाङ्के उक्तं यत् इजरायलस्य युद्धविमानेन बेरूतस्य बहिःभागे आक्रमणं कृत्वा २ जनाः मृताः, १५ जनाः घातिताः च। २३ दिनाङ्कात् आरभ्य कतिपयेषु दिनेषु देशे आक्रमणेषु ६०० तः अधिकाः जनाः मृताः ।
तस्मिन् दिने विमानप्रहारेन संस्थायाः वायुसेनायाः वरिष्ठः सेनापतिः मृतः इति हिजबुल-सङ्घः अवदत् ।
इजरायलपक्षेण उक्तं यत् इजरायलसेना गतदिने प्रायः २२० लेबनानदेशस्य हिजबुल-लक्ष्येषु आक्रमणं कृतवती, इजरायलसेना भूमौ कार्याणि आरभ्य योजनां कुर्वती इति च अवदत्।