समाचारं

लेबनानदेशे इजरायलस्य भूमौ आक्रमणं विदेशीयमाध्यमाः : “दुःखदस्मृतयः” मा विस्मरन्तु

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-रक्षा-सेनाभिः २५ दिनाङ्के उक्तं यत् स्थिति-मूल्यांकनस्य आधारेण इजरायल-सेना "उत्तरदिशि सैन्य-कार्यक्रमाः" कर्तुं आरक्षित-ब्रिगेड्-द्वयं आहूयते इजरायलसेनायाः लेबनानदेशे स्थलाक्रमणस्य पूर्ववर्ती इति एतत् मन्यते, परन्तु अन्तर्राष्ट्रीयजनमतं विशेषज्ञाः च अस्मिन् विषये आशावादीः न सन्ति

ब्रिटिश-प्रसारण-निगमेन (bbc) २६ तमे दिनाङ्के उक्तं यत् केवलं वायु-आक्रमणेन उत्तर-इजरायल-देशं प्रति हिज्बुल-रॉकेट्-आक्रमणात् खतरान् निवारयितुं न शक्यते, एतेषु बहवः रॉकेट्-आदयः अद्यापि भूमिगत-सुरङ्ग-गुहासु निगूढाः सन्ति इजरायलसैन्येन २००६ तमे वर्षे हिज्बुल-सङ्घस्य युद्धे एतत् अवगतम्, अन्ततः वायु-आक्रमणैः समूहं पराजयितुं असफलतायाः अनन्तरं टङ्काः, पदाति-सैनिकाः च प्रेषिताः तत् युद्धं ३४ दिवसाभ्यन्तरे संयुक्तराष्ट्रसङ्घस्य संकल्पेन समाप्तम् । “यदि इजरायल् इदानीं लेबनानदेशं प्रति स्थलसैनिकं प्रेषयति तर्हि ते कियत्कालं यावत् तत्र तिष्ठन्ति” इति लेखे उक्तं यत् इजरायलसेना १९८२ तः २००० पर्यन्तं तत्र १८ वर्षाणि यावत् स्थिता आसीत्, यदा इजरायलस्य मृतानां संख्या घरेलुराजनीत्यां असह्यम् अभवत् तस्मिन् समये ते निवृत्ताः अभवन् । अतः इदानीं जोखिमः अस्ति यत् इजरायल् लेबनानदेशे आक्रमणं कर्तुं शक्नोति, यथा गाजादेशे अकरोत्।

अलजजीरा इत्यनेन उक्तं यत् इजरायलस्य वर्तमानं लेबनानविरुद्धं आक्रमणं “अत्यन्तं उत्साहपूर्णम्” अस्ति । इजरायलदेशस्य बहवः लेबनानदेशे देशस्य सैन्यकार्यक्रमाः, यत्र गतसप्ताहे पेजरबमविस्फोटाः, अद्यतनविमानप्रहाराः च सन्ति, "सफलाः" इति मन्यन्ते । परन्तु इजरायल-देशस्य जनानां १९८२-२००६ तमे वर्षे रक्तरंजित-युद्धानां स्मृतयः अद्यापि विलम्बिताः सन्ति, येन स्थल-कार्यक्रमेषु अधिकं संकोचः भवति । "यदि इजरायल् वास्तवमेव भूमौ कार्याणि आरभते तर्हि स्थितिः परिवर्तते। अत एव इजरायल् अद्यापि संकोचम् अनुभवति।" .

सीएनएन-सैन्यविश्लेषकः लेटनः अवदत् यत् यदि इजरायल-सेना हिजबुल-विरुद्धं स्थल-आक्रमणं करोति तर्हि दक्षिण-लेबनान-देशे आक्रमणं केन्द्रीक्रियते इति संभावना वर्तते, वर्तमानकाले हिजबुल-सैनिकैः नियन्त्रितः विशालः क्षेत्रः इजरायल-हस्ते पतति। लेबनानसर्वकारस्य सैन्यस्य बहु प्रभावः न भविष्यति, यतः लेबनानसर्वकारस्य सैनिकाः हिज्बुल-सङ्घस्य अपेक्षया दूरं दुर्बलाः सन्ति । परन्तु एकदा इजरायल् उपर्युक्तानि कार्याणि कार्यान्वितवान् चेत् लेबनानदेशात् बहिः युद्धं सहजतया प्रसृतं भवितुम् अर्हति ।

रायटर्-पत्रिकायाः ​​२६ तमे दिनाङ्के उक्तं यत् स्थिति-सम्बद्धाः त्रयः स्रोताः अवदन् यत् हिजबुल-सङ्घस्य लचीला-आज्ञा-व्यवस्था, विस्तृतं सुरङ्ग-जालं, विगतवर्षे वर्धमानः क्षेपणास्त्र-शस्त्र-शस्त्रागारः च इजरायल-देशस्य अभूतपूर्व-आक्रमणानां सहनार्थं साहाय्यं करोति |. बीबीसी-संस्थायाः अनुसारं हिजबुल-नेता नस्रुल्लाहः इजरायलस्य स्थल-आक्रमणस्य स्वागतं करोति इति अवदत्, यत् हिजबुल-सङ्घस्य कृते अवसरः, इजरायलस्य कृते नरकं च अस्ति "किन्तु वर्तमानमार्गे निरन्तरं गमनेन महती पीडा, जोखिमः च भविष्यति इति पक्षद्वयं जानाति।"