2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चित्रे जापानस्य स्वतन्त्रतायाः "फ्रीगेट्" समुद्रः विमानवाहकरूपेण परिणतः दृश्यते
जापानीयानां रक्षामन्त्रालयेन अद्यैव घोषितं यत् समुद्रीयस्वरक्षाबलं "विद्यमानानाम् मुख्यजहाजानां अधिकप्रभावितेण एकीकरणाय" इतिहासे बृहत्तमं संगठनात्मकं समायोजनं कार्यान्वितुं प्रवृत्तम् अस्ति विश्लेषकाः मन्यन्ते यत् जापानस्य अस्य कदमस्य वास्तविकः अभिप्रायः नूतनयुद्धव्यवस्थायाः निर्माणं दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारः च अस्ति । अस्मिन् विषये समीपस्थदेशाः अत्यन्तं सतर्काः भवेयुः ।
समायोजनस्य पुनर्गठनस्य च व्यापकं कार्यान्वयनम्
जापानस्य समुद्रीयस्वरक्षाबलस्य वर्तमानकाले आत्मरक्षाबेडा, "स्थानीयरूपेण सुसज्जिताः यूनिट्", शैक्षिकविमानसमूहः, प्रशिक्षणबेडा च सन्ति आत्मरक्षाबेडा समुद्रीय आत्मरक्षाबलस्य मुख्यबलम् अस्ति, तस्य अधिकारक्षेत्रं च पृष्ठीयमुख्ययुद्धपोतेषु संगठितस्य "अनुरक्षणबेडायाः" उपरि अस्ति, तथैव प्रत्यक्षतया सम्बद्धानां यूनिट्-समूहानां यथा विमाननसमूहः, पनडुब्बीबेडाः, खानस्वीपरसमूहाः, तथा बेडागुप्तचरसमूहाः। "गार्ड फ्लीट्" इत्यस्मिन् सम्प्रति चत्वारः अनुरक्षणसमूहाः सन्ति, येषु प्रत्येकं द्वौ अनुरक्षणसमूहौ, पनडुब्बीविरोधीयुद्धस्य उत्तरदायी हेलिकॉप्टरविध्वंसकसमूहः, समुद्राधारितक्षेपणास्त्रविरोधी वायुरक्षायाः च उत्तरदायी वायुरक्षाविध्वंसकसमूहः च सन्ति
२००५ तमे वर्षे हैजी-नगरे एकं प्रमुखं पुनर्गठनं जातम् आसीत्, प्रत्येकं अनुरक्षणसमूहः युद्धकमाण्डस्य उत्तरदायी नासीत् तथा च केवलं प्रबन्धनस्य, प्रशिक्षणस्य, रसदसमर्थनस्य च उत्तरदायी प्रशासनिक-एकके परिणतः अभवत् । एतेन समुद्रीयस्वसेवाकमाण्डस्य परिचालनस्य च, समन्वितसञ्चालनस्य, प्रशिक्षणस्तरस्य, रसदसमर्थनस्य च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति, अपि च परितः हॉटस्पॉट्-कार्यक्रमेषु हस्तक्षेपं कर्तुं तस्य लचीलतां वर्धयति
नवीनसमायोजनयोजनायाः अनुसारं पीएलए नौसेना सर्वाणि पृष्ठीयमुख्ययुद्धपोतानि नवस्थापिते "पृष्ठीयबेडने" समावेशयिष्यति, यत् मुख्यतया "पृष्ठीययुद्धसमूहः", "गस्त्यसमूहः चेतावनी च समूहः" तथा "उभयचरः खानिनिष्कासनयुद्धं च" इति रूपेण संगठितः भविष्यति समूह"। तेषु चतुर्णां अनुरक्षणसमूहानां कृते त्रयः "पृष्ठीययुद्धसमूहाः" अनुकूलिताः भविष्यन्ति; "minesweeping combat group" इति minesweeping ship group तथा "locally equipped units" इत्यनेन सह सम्बद्धैः minesweeping, transport, उभयचरसैनिकैः च निर्मितं भविष्यति
तस्मिन् एव काले मूलसमुद्रीस्वतन्त्रसञ्चारदलसमूहः, बेडागुप्तचरसमूहः, समुद्रीसञ्चालनम्, आत्मरक्षाबेडासङ्गठनस्य अन्तर्गतं पनडुब्बीसमर्थनसमूहः, तथैव स्थानीयदलस्य सैन्यदलस्य अन्यगुप्तचरयुद्धकार्यात्मक-एककानां च एकीकरणं भविष्यति to form a "water fleet" level अस्मिन् एव "गुप्तचरयुद्धसमूहे" "युद्धगुप्तचरदलः" "जालरक्षादलः" च सन्ति सर्वाणि पुनर्गठनयोजनानि २०२६ तमस्य वर्षस्य मार्चमासे सम्पन्नानि भवन्ति, यदा "गार्ड-बेडा", "गार्ड-समूहः" इत्यादीनि दीर्घकालीन-पदनामानि अन्तर्धानं भविष्यन्ति ।
पुनर्गठनयोजनायाः स्पष्टानि दिशानि सन्ति
जापानस्य समुद्रीय-आत्म-रक्षा-बलस्य अस्य पुनर्गठनस्य केन्द्रबिन्दुः "गार्ड-बेडा" अस्ति, तथा च अस्मिन् व्यापकरूपेण माइनस्वीपर-समूहाः, "स्थानीय-सुसज्जित-इकायिकाः" इत्यादीनि बहुविध-इकायिकाः सन्ति
प्रथमं मुख्ययुद्धबलानाम् एकीकरणं कृत्वा अग्रपङ्क्तिबलं सुदृढं कुर्वन्तु। जहाजस्य कार्यप्रदर्शनस्य, उद्देश्यस्य, युद्धदायित्वस्य च अनुसारं तुल्यकालिकरूपेण विकीर्णव्यावसायिकसैनिकानाम् एकीकरणं पुनर्गठनं च भविष्यति यत् बलस्य अधिककुशलं लचीलं च उपयोगं अन्वेष्टुं भविष्यति यथा रक्षामन्त्रालयेन घोषितं, त्रयाणां "पृष्ठीययुद्धसमूहानां" प्रत्येकं हेलिकॉप्टरविध्वंसकं भविष्यति, शेषजहाजानां प्रकाराः संख्या च मूलअनुरक्षणसमूहानां तुलने अपि वर्धन्ते येन अधिकानि युद्धपोतानि परिभ्रमणं, प्रशिक्षणं च प्राप्नुवन्ति इति सुनिश्चितं भवति तथा अनुरक्षणं उच्चस्तरीयं संयुक्तं समन्वितं च कार्याणि कुर्वन्तु। "गस्त्य-सचेतना-समूहः" मुख्यतया जापान-देशस्य परितः समुद्र-अड्डानां जलस्य च दैनिक-सचेतना-निगरानी-कार्यस्य उत्तरदायी अस्ति " यथा मुख्यबलं प्रशिक्षणं प्रति ध्यानं दातुं शक्नोति।"
द्वितीयं विमानवाहक-निर्माणं समृद्धं कृत्वा समुद्र-गत-आक्रमणानि कुर्वन्तु । २०,००० टनभारस्य "इजुमो"-वर्गस्य हेलिकॉप्टरविध्वंसकद्वयं प्रारम्भे लघुविमानवाहकवाहनेषु परिवर्तनं सम्पन्नम् अस्ति, ते च ऊर्ध्वाधर-उड्डयन-अवरोहण-एफ-३५बी-युद्धविमानानि वहितुं शक्नुवन्ति, ते च एकः "ह्युगा"-वर्गस्य हेलिकॉप्टरविध्वंसकः च त्रीणि क्रमशः ह्युगा"-वर्गस्य हेलिकॉप्टरविध्वंसकाः। "पृष्ठयुद्धसमूहस्य" प्रमुखः आक्रामकवायुनियन्त्रणं, समुद्रनियन्त्रणं वा द्वीपग्रहणमिशनं कर्तुं लघुविमानवाहकसंरचनानां निर्माणे अग्रणीः भवति, तथा च "रिक्तजालकं" पूरयति एशिया-प्रशान्तसागरे अमेरिकीसैन्यस्य विमानवाहकपोतसङ्घटनाः । अन्यत् "ह्युगा"-वर्गस्य हेलिकॉप्टरविध्वंसकं तथा च केचन पृष्ठीयजहाजाः "उभयचर-खान-निष्कासन-सञ्चालन-समूहे" समाविष्टाः सन्ति, येन उभयचर-सञ्चालनस्य खानि-निष्कासन-सञ्चालनस्य च "मूल-" कार्याणि कर्तुं अतिरिक्तं, तस्य "उन्नयनं" अपि कर्तुं शक्यते " to a helicopter carrier combat formation. उपयोगम् ।
तृतीयम्, मूल “लाभान्” एकीकृत्य क्षमतासु दोषान् पूरयन्तु । वर्तमान-अमेरिका-जापान-संयुक्त-अभ्यासेषु त्रि-आयामी-खनन-स्वीपिंग्, उभयचर-अवरोहणं, समुद्रीय-परिवहनं च इत्यादयः प्रमुखाः विषयाः नवस्थापितस्य "उभय-खान-स्वीपिङ्ग-युद्धसमूहस्य" उत्तरदायित्वं भविष्यन्ति, येन सः माइन-स्वीपिङ्गस्य पारम्परिकं "शक्तिं" निर्वाहयितुं शक्नोति , उभयचरस्य परिवहनस्य च "प्रभारं स्वीकृत्य" इति क्षेत्रद्वयं "दक्षिणपश्चिमे युद्धस्य सज्जतायै" कृते नौसेना अन्तिमेषु वर्षेषु केन्द्रीकृतवती अस्ति नवीनः "गुप्तचरसञ्चालनसमूहः" जलविज्ञानं, ध्वनिविज्ञानं, विद्युत्चुम्बकीयशास्त्रम् इत्यादीनां बहुविधगुप्तचरपरिचयविश्लेषणक्षमतानां अवशोषणं करिष्यति, गुप्तचरयुद्धक्षेत्रे नौसेनायाः संयुक्तसञ्चालनक्षमतां च वर्धयिष्यति
उग्रवादीनां षड्यन्त्राणां प्रकाशनं अधिकाधिकं भवति
अस्मिन् वर्षे मेमासस्य आरम्भे एव जापानी-सीनेट्-समित्या "रक्षा-मन्त्रालयस्य स्थापना-अधिनियमस्य संशोधनम्" पारितम्, यत् सेना-नौसेना-वायु-आत्म-रक्षा-योः एकरूपतया आज्ञां दातुं स्थायि-सङ्गठनस्य "एकीकृत-सञ्चालन-कमाण्ड्"-स्थापनार्थं रक्षा-मन्त्रालयस्य अनुमोदनं कृतम् बलानि, एकीकृतं संयुक्तसञ्चालनआज्ञाप्रणालीं निर्माय। जापानस्य समुद्रीय आत्मरक्षाबलस्य पुनर्गठनस्य अस्य दौरस्य उद्देश्यं तस्य समुद्रीययुद्धक्षमतां सुदृढं कर्तुं नूतनस्य संयुक्तयुद्धकमाण्डप्रणाल्याः आवश्यकतानां अनुकूलनं च अस्ति यत् एतत् जापानस्य स्वस्य शस्त्रसामग्रीविस्तारस्य, तस्य प्रति गमनस्य त्वरितीकरणस्य च खतरनाकं साजिशं पूर्णतया प्रतिबिम्बयति "सैन्यशक्तिः" भवति ।
स्थापनाव्यवस्था अधिका परिवर्तनकारी भविष्यति। इदं पुनर्गठनं जापानस्य समुद्रीयस्वरक्षाबलस्य "इतिहासस्य बृहत्तमपरिमाणस्य सुधारस्य" पूर्वाभ्यासमात्रम् अस्ति । २०२२ तमे वर्षे जारीकृतेषु "त्रिसुरक्षादस्तावेजेषु" धारणानां अनुसारं तथा च केषाञ्चन मीडियाप्रकटीकरणानां अनुसारं पीएलए नौसेना "जलबेडानां" पुनर्गठनं १० वर्षेषु ६ समूहानां २१ अनुरक्षणदलानां च नूतनव्यवस्थायां योजनां करोति the number of disstroyers and फ्रीगेट् ५४ जहाजाः यावत् वर्धिताः भविष्यन्ति। विज्ञानस्य प्रौद्योगिक्याः च विकासप्रवृत्तेः अनुपालनाय हैजी "पृष्ठीययुद्धसमूहान्" निरन्तरं योजयितुं अत्यन्तं स्वचालितबुद्धिमान् विध्वंसकविमानानाम्, फ्रीगेट्-विमानानाम् निर्माणे निवेशं निरन्तरं कुर्वन् अस्ति हैजी गुप्तचरयुद्धक्षेत्रे बलानां एकीकरणे अपि विशेषं ध्यानं ददाति, गुप्तचरसमर्थनद्वारा परितः उष्णस्थानेषु, संघर्षेषु च हस्तक्षेपं कर्तुं प्रयतते "उभय-खान-स्वीपर-युद्ध-समूहस्य" पुनर्गठनस्य समाप्तेः अनन्तरं हेलिकॉप्टर-वाहक-यानेन, वायु-कुशन-अवरोहण-यानं वहन्तं परिवहन-जहाजं, विध्वंसक-विमानैः, फ्रीगेट्-विमानैः च सुसज्जितः बृहत्-स्तरीयः उभयचर-बेडः भवितुम् अर्हति , तथा माइनस्वीपराः अस्य समुद्रनियन्त्रणक्षमतां महत्त्वपूर्णतया वर्धयिष्यति।
सैनिकशस्त्राणि अधिकं आक्रामकं भविष्यन्ति। अन्तिमेषु वर्षेषु जापानदेशस्य रक्षाबजटं नूतनं उच्चतमं स्तरं प्राप्तवान् । समुद्रीयक्षेत्रं जापानस्य रक्षाव्ययस्य महत्त्वपूर्णा दिशा अस्ति, तस्य बलनिर्माणं च महत्त्वपूर्णतया सुदृढं भविष्यति । वित्तवर्षे २०२५ रक्षाबजटे कुलम् ५९.१ अरब अमेरिकीडॉलर्-रूप्यकाणां कृते हैजी-राज्यं बहु "केक" प्राप्तवान्: ४,८०० टन-मानकविस्थापनेन सह त्रयाणां नूतनानां बहुउद्देशीय-फ्रीगेट्-विमानानाम् निर्माणार्थं प्रायः २.२ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि विकासाय च द्वयोः नूतनयोः aegis प्रणालीवाहकयोः परीक्षणं पनडुब्बी ऊर्ध्वाधरप्रक्षेपणप्रणालीविकासाय प्रायः १३२ मिलियन अमेरिकीडॉलर्-रूप्यकाणां उपयोगः भविष्यति यत् ड्रोन्-इत्यादिषु "लघुधमकीस्रोतेषु" आक्रमणं कर्तुं शक्नोति; एते अत्याधुनिकाः शस्त्राणि उपकरणानि च हैजी-नगरस्य नूतन-युद्ध-प्रणाल्याः अभिन्न-भागः भविष्यन्ति, येन केवलं नाममात्रेण तस्य संगठन-सूचौ "गार्ड" इति लेबलं भविष्यति
अमेरिकी-जापान-सैन्यसहकार्यं अधिकं व्यापकं भविष्यति। जापानदेशे स्थितेन अमेरिकीसैन्येन सह कमाण्ड्-एकीकरणस्य प्रवर्धनं जापान-आत्म-रक्षा-बलस्य सुधारस्य वर्तमान-सामान्य-दिशा अस्ति बलानि क्रमशः एतादृशानि पुनर्गठनानि करिष्यन्ति। अन्ततः कमाण्डसंरचनायाः दृष्ट्या जापानदेशे अमेरिकीसैन्यमुख्यालयस्य परिवर्तनं, जापानीयानां आत्मरक्षाबलानाम् "एकीकृतसञ्चालनकमाण्डस्य" स्थापना च बलसङ्गठनस्य दृष्ट्या द्वयोः मध्ये सम्बन्धः सम्पन्नः भविष्यति सेना, नौसेना, वायु आत्मरक्षाबलानाम् गठनं सुदृढीकरणं पुनर्गठनं च सम्पन्नं भविष्यति। अमेरिकादेशः स्वस्य "महाशक्तिप्रतियोगिता"-रणनीत्यां सैन्य-अन्तरं पूरयितुं जापान-देशस्य उपयोगं करोति, यदा तु जापान-देशः व्यापक- "पुनर्शस्त्रीकरणं" प्रति गन्तुं अमेरिका-देशस्य उपयोगं करोति ।