वुक्सीनगरस्य सिन्वुमण्डले गुआन्हुबालवाड़ी : लालवैभवस्य उत्तराधिकारं प्राप्य भाषास्वप्नानां निर्माणं एकत्र
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव वुक्सीनगरस्य सिन्वुमण्डलस्य गुआन्हु बालवाड़ीयां शिक्षकाः "लालजीनस्य उत्तराधिकारं प्राप्य एकत्र भाषास्वप्नस्य निर्माणं" इति विषये एकां क्रियाकलापानाम् एकां श्रृङ्खलां कृतवन्तः, यस्य उद्देश्यं शिक्षकाणां, बालकानां, अभिभावकानां च मध्ये भाषायाः मानदण्डानां विषये जागरूकतां सुदृढं कर्तुं, and at the same time deeply implant the excellent chinese culture भाषासंस्कृतेः बीजानि अतीतं भविष्यं च सम्बद्धं भाषासेतुम् निर्मान्ति।
रक्तचित्रपुस्तकानि पठन्तु, रक्तस्मृतीनां मूलं च अन्वेष्टुम्। मातापितृभिः सह लघुवर्गस्य बालकाः रक्तचित्रपुस्तकभ्रमणं कृतवन्तः । "द लिटिल् हीरो कम्स् इन द रेन्" तथा "द गोहेर्ड् बॉय किङ्ग् एर्क्सियाओ" इत्यादीनि शास्त्रीयकथाः उज्ज्वलमोतीनां ताराः इव सन्ति, ये क्रान्तिकारीशहीदानां प्रति बालानाम् प्रशंसां संयोजयन्ति ते न केवलं पुस्तके वीरकर्म कथयितुं शिक्षन्ति स्म, अपितु स्वजीवने रक्तस्य स्पर्शान् अपि अन्विषन्ति स्म, शान्ततया हृदयेषु रक्तसंस्कृतेः बीजानि रोपयन्ति स्म बालवाड़ीयां शास्त्रीयनर्सरी-अनुप्रासानां प्रतिध्वनिः बालानाम् हृदयेषु रक्तस्मृतयः मूलं कृत्वा भव्यपुष्पेषु प्रफुल्लिताः भवन्ति ।
उष्णं रक्तं चलचित्रं, गौरवपूर्णं अतीतं स्मरणं करोति। मध्यमवर्गीयसमूहः चतुराईपूर्वकं प्रचारसप्ताहस्य क्रियाकलापानाम् उपयोगं कृत्वा परिसरजीवनस्य प्रत्येकस्मिन् कोणे रक्तसंस्कृतेः समावेशं कृतवान् । बालकाः परितः उपविश्य "द फेदर लेटर" इति रक्तवर्णीयं एनिमेटेड् चलच्चित्रं एकत्र पश्यन्ति स्म लघुनायकस्य वाङ्ग एर् इत्यस्य वीरप्रतिमा तेषां हृदयेषु गभीररूपेण अङ्किता आसीत् । तदनन्तरं बालकाः क्रमेण मञ्चं गतवन्तः, "लिटिल् हीरोज आर कमिङ्ग्" इत्यस्य कथां स्वस्य कोमलतया तथापि दृढस्वरेण कथयन्तः, "विथाउट् द कम्युनिस्ट् पार्टी, थेर् वुड् बी नो न्यू चाइना", " चीनीजनमुक्तिसेनायाः सैन्यगीतं". मण्डारिनभाषा अभवत् रक्तभावनायाः संप्रेषणं कुर्वती सर्वाधिकं सुन्दरी भाषा, प्रेमस्य आशायाः च बीजानि बालकानां हृदयेषु मूलं स्थापयन्ति।
कथाः बालहृदयस्य पोषणं कुर्वन्ति, बालस्वरः च तेषां शैलीं दर्शयति। प्रथमश्रेणीयाः बालकाः रक्तपुस्तकसमुद्रे निमग्नाः आसन्, तेषां नेत्रेषु इतिहासस्य जिज्ञासा, नायकानां प्रशंसा च स्फुरन्ति स्म रक्तकथाः उज्ज्वलप्रकाशाः इव सन्ति, बालानाम् अग्रे गन्तुं मार्गं प्रकाशयन्ति। गीतेषु कथासु च बालकाः न केवलं मण्डारिन-कौशलं वर्धयन्ति स्म, अपितु स्वस्य गहनतम-देशभक्तिभावनाः, राष्ट्रगौरवं च प्रेरितवन्तः ते गीतैः मातृभूमिं प्रति स्वप्रेमम् अभिव्यञ्जयन्ति, कथाभिः रक्तजीनं प्रसारयन्ति, बालानाम् हृदयेषु रक्तसंस्कृतिं च अधिकं उज्ज्वलं प्रकाशयन्ति।
अयं प्रचारसप्ताहः न केवलं भाषाशिक्षणस्य भोजः, अपितु आत्मायाः बप्तिस्मा अपि अस्ति। गुआन्हु बालवाड़ी बालकानां वृद्ध्यर्थं निरन्तरं समर्थनं दातुं "संस्कृत्या सह शिक्षा संस्कृतिसहितं च शिक्षा" इति शैक्षिकदर्शनस्य पालनं निरन्तरं करिष्यति।