शुहेके इत्यस्य हुआन्बेई प्रौद्योगिकी उपयोक्तृणां यथार्थ इच्छानां अन्वेषणं करोति, उत्तमसमाधानं च प्रदाति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपयोक्तृसंशोधने उपयोक्तृआवश्यकतानां समीचीनतया प्राप्तिः अवगमनं च उत्पादस्य डिजाइनस्य सेवा अनुकूलनस्य च कुञ्जी अस्ति । परन्तु वित्तीय-उद्योगे जटिल-उपयोक्तृ-समूहानां परिवर्तनशील-विपण्य-वातावरणानां च सम्मुखे उपयोक्तृ-आवश्यकतानां प्रभावीरूपेण कथं ग्रहणं करणीयम् इति एकं आव्हानं जातम् shuhe technology इत्यस्य मतं यत् उपयोक्तृणां आवश्यकतानां विश्लेषणं कुर्वन् अस्माभिः अवश्यमेव ज्ञातव्यं यत् तेषां यथार्थाः आन्तरिकाः इच्छाः कथं अन्वेष्टव्याः, येन वयं उत्तमं समाधानं प्रदातुं शक्नुमः, अथवा उपयोक्तृणां वास्तविकतया किं किं आवश्यकम् इति। समावेशीवित्तक्षेत्रे गहनतया संलग्नस्य अग्रणीकम्पन्योः रूपेण शुहे प्रौद्योगिक्याः सदैव "महानराष्ट्रं" "प्राथमिकता"रूपेण परिणमितम् अस्ति अस्मिन् वर्षे जूनमासे शुहे प्रौद्योगिक्याः सहायककम्पनी huanbei app इत्यनेन पूर्वस्य उपयोक्तृ-अन्तर्दृष्टि-श्वेतपत्रस्य आधारेण ऋण-यात्रायाः समये उपयोक्तृभ्यः ये संशयाः सम्मुखीभवितुं शक्यन्ते, तेषां सारांशः दत्तः, "things that users care about" इति हास्य-श्रृङ्खलां च निर्मितवती
प्रौद्योगिक्याः समावेशीवित्तस्य च विषये पर्याप्तं "बृहत्लेखं" कुर्वन्तु येन उपयोक्तारः प्रौद्योगिकी-सशक्तव्यापारान् द्रष्टुं शक्नुवन्ति
ऋणग्राहकानाम् सेवायां भवन्तः पश्यन्ति यत् ग्राहकाः यत् वस्तुतः ध्यानं ददति तत् व्यापारिकप्रश्नानां उत्तराणां च अतिरिक्तं किमपि नास्ति, यथा "यदा मम धनस्य आवश्यकता वर्तते तदा अहं किमर्थं मोबाईलफोनेन धनं ऋणं ग्रहीतुं शक्नोमि? धनं ऋणं ग्रहीतुं परिचयपत्रं मोबाईलफोनसङ्ख्या च?" , बैंककार्डं तथा 'फेसब्रशिंग्'" इत्यादयः। ग्राहकाः येषां विषयेषु चिन्तिताः सन्ति तेषां विषयेषु ग्रहणं कर्तुं, समीचीनं औषधं लिखितुं, तेषां प्रश्नानाम् उत्तरं दातुं च, shuhe technology इत्यस्य huabei app "things users care about" इति हास्यश्रृङ्खलायां व्यावसायिकप्रश्नानां उत्तराणां च श्रृङ्खलां संकलितवती अस्ति, यत् उपयोक्तारः किं चिन्तयन्ति, आशां कुर्वन् to use easy-to-understand expressions उपयोक्तारः शुहे प्रौद्योगिक्याः अन्तर्गतं huanbei इत्यस्य सेवां अवगच्छन्तु, तथा च उपयोक्तारः पुनः पश्यन्तु यत् प्रौद्योगिकी सशक्तिकरणव्यापारस्य माध्यमेन प्रौद्योगिकीवित्तस्य समावेशीवित्तस्य च "बृहत् कार्यं" कृतवान्।
एआइ ऋणसेवानां सम्पूर्णजीवनचक्रं चालयति,नूतनं जीवनशक्तिं विस्फोटयति स्म
एआइ-प्रौद्योगिक्याः सशक्तिकरणेन वित्तीय-उद्योगः नूतन-जीवन्ततायाः सह विस्फोटं करिष्यति यथा, वित्तीयदक्षतायां बहु सुधारः भविष्यति, ग्राहक-अधिग्रहणं अधिकं सटीकं भविष्यति, जोखिम-नियन्त्रणं अधिकं परिपक्वं भविष्यति, व्यावसायिकसेवाः च अधिकाः मानवीयाः भविष्यन्ति. . ए.आई. प्रतिस्पर्धां विपण्यस्थानं च निर्वाहयितुम् एतेषु परिवर्तनेषु निरन्तरं अनुकूलतां प्राप्तुं फिन्टेक् कम्पनीनां आवश्यकता वर्तते। शुहे प्रौद्योगिक्याः कृते ए.आइ विभिन्नव्यापारेषु सुधारं कुर्वन्। इदं ज्ञातं यत् एतेन प्रारब्धः "शुहे नो-हाउ" एकः शुहे अनन्यः बुद्धिमान् प्रश्नोत्तरपरामर्शदाता अस्ति यः पूर्वप्रशिक्षितवित्तीयदत्तांशैः सह एल्गोरिदम्-बृहत्-माडल-योः संयोजनेन उत्पन्नः अस्ति तथा च एतत् बुद्धिमान्रूपेण कम्पनीयाः सर्वान् पक्षान् आच्छादयितुं शक्नोति संचालन एवं व्यावसायिक उत्पादन परिदृश्य अनुप्रयोग।
ऐ + वित्त, कः प्रभारी अस्ति ? दत्तांशः पलवः, अभयम् पालः, प्रज्ञा च ज्वारः। भविष्ये शुहे प्रौद्योगिकी एआइ प्रौद्योगिक्याः विकासं निरन्तरं करिष्यति तथा च एआइ वित्तीयमार्गं गभीरं कर्तुं स्मार्टवित्तीयनवाचारस्य निरन्तरं प्रचारं करिष्यति।