समाचारं

दलाली अवदत् : प्रातःकाले ग्राहकानाम् आदेशाः उच्छ्रिताः, आदेशाः च विलम्बिताः।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[दलालीसंस्थायाः कथनमस्ति यत्: प्रातःकाले ग्राहकानाम् आदेशाः उच्छ्रिताः, आदेशाः च विलम्बिताः] वित्तीयसमाचार एजेन्सी इत्यनेन २७ सितम्बर् दिनाङ्के ए-शेयराः अधिकतया उद्घाटिताः, व्यापारः च सक्रियः इति ज्ञापितवान् प्रातःकाले बहवः निवेशकाः दलालीव्यवहारे विलम्बं कृतवान् इति। फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता ज्ञातवान् यत् केचन प्रतिभूतिसंस्थाः स्वशाखाभ्यः सूचितवन्तः यत् "कम्पनीयाः तान्त्रिकनिरीक्षणेन ज्ञातं यत् सम्प्रति आदेशप्रस्तौते विलम्बः अस्ति। सर्वैः प्रतिभूतिसंस्थाभिः प्रतिक्रिया दत्ता, उद्योगे च एषा सामान्यसमस्या अस्ति। " " . उद्योगस्य अन्तःस्थैः विश्लेषितं यत् वर्तमानकाले आदेशानां विपण्यमात्रा अतीव विशाला अस्ति, तथा च ग्राहकानाम् आदेशरद्दीकरणादेशानां कृते आदेशः सफलः अभवत् वा असफलः वा इति विषये समये स्पष्टं परिणामं न प्राप्नुवन्ति इति सामान्यम्। (वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता यान जुन)