समाचारं

वुहान-जिन्जियाङ्ग-नगरयोः छात्राः मैत्रीसेतुनिर्माणार्थं "परस्परं पत्रं लिखन्ति"

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु समाचार संवाददाता लुओ यानमा xiuzhen

"एकं पत्रम् आगतं! एकं पत्रम् आगतं! मम युग्मितमित्राणां उत्तरं सिन्जियाङ्ग-नगरे प्राप्तम्!" परस्परं च कथयन्। ते स्वभावनानां विषये स्वतन्त्रतया कथयन्ति स्म, स्वयुग्ममित्राणां सुन्दरहस्तलेखस्य, सुरुचिपूर्णलेखनशैल्याः च प्रशंसाम् कुर्वन्ति स्म, परस्परं रोमाञ्चं आनन्दं च साझां कुर्वन्ति स्म ली मिंगली इत्यादयः ६(२) कक्षायाः छात्राः अपि अधिकं उत्साहिताः आसन् यत् ते राष्ट्रियदिवसस्य समये स्वबन्धुभिः मित्रैः च सह पत्राणि साझां करिष्यन्ति, येन ते प्रदेशेषु विस्तृतां गहनं मैत्रीं अनुभवितुं शक्नुवन्ति।

"परस्परं पत्रं लिखत"।

अस्मिन् सत्रे माएकुआन् क्रमाङ्क-३ प्राथमिकविद्यालयः तथा बोले-नगरस्य १० क्रमाङ्क-मध्यविद्यालयस्य प्राथमिकविद्यालयखण्डः संयुक्तरूपेण "द्वौ स्थानौ युग्मं भवति, राष्ट्रियमैत्री च वर्धते" इति आदान-प्रदान-क्रियाकलापं प्रारब्धवान् छात्राः न केवलं पत्रद्वारा परस्परं अभिवादनं आशीर्वादं च प्रसारयन्ति स्म, अपितु एकत्र उत्तमं पुस्तकं पठितुं, एकत्र कौशलं शिक्षितुं, एकत्र कथां कथयितुं च इत्यादीनि विविधानि अन्तरक्रियाशीलकार्याणि नवीनरूपेण कृतवन्तः। एतानि कार्याणि सेतुवत् सन्ति, उभयस्थानात् बालकानां हृदयं संयोजयन्ति, संस्कृतिमिश्रणे मैत्रीपुष्पं तेजस्वीरूपेण प्रफुल्लितुं शक्नुवन्ति

"मुलान-सरोवरं चतुर्भिः ऋतुभिः सह परिवर्तते, प्रत्येकस्य स्वकीयानि लक्षणानि सन्ति, यथा रङ्गिणी चित्रम्!" स्वादिष्टः।जिह्वायाः अग्रभागे कुरकुरा समृद्धः च स्वादः प्रसरति, केवलं स्वादिष्टः एव!”... पत्रे किआन्चुआन् क्रमाङ्कस्य ३ प्राथमिकविद्यालयस्य छात्राः उत्साहेन हुआङ्गपी-नगरस्य सुन्दरदृश्यानां परिचयं स्वयुग्ममित्रेभ्यः कृतवन्तः, उच्छ्रितस्थानात् आरभ्य मुलान् पर्वतः स्पष्टं मुलान-सरोवरं यावत्, शानदार-मुलान-तिआन्ची-तः विशाल-मुलान्-तृणभूमिं यावत्, काव्यात्मकं मुलान्-पुष्प-देशं यावत्, प्रत्येकं स्थानं झिन्जियाङ्ग-मित्रान् तदर्थं तड़पयति तस्मिन् एव काले ते स्वस्य गृहनगरस्य खाद्यसंस्कृतेः अपि साझेदारीम् अकरोत्, मसालेदारः स्वादिष्टः च झोउ हेई या, उष्णशुष्क नूडल्स् इत्यस्य चिकनी बनावटः, हुआङ्गपी सैन्क्सियनस्य स्वादिष्टता, हुआङ्गपी बीन्स् इत्यस्य सुकुमारः मृदुः च चिपचिपापनं च सर्वं प्रेरितवान् रुचिः झिंजियांग मित्राणि। अजगर लालटेन नृत्यं, सिंहक्रीडा, लालटेनदर्शनं, अजगरनौकायानं च इत्यादीनां पारम्परिकरीतिरिवाजानां प्रवर्तनेन झिन्जियाङ्ग-नगरस्य छात्राः चीनीयसंस्कृतेः गहनतां समृद्धिं च अनुभवन्ति स्म ते सर्वे हुआङ्गपी-नगरस्य पारम्परिकसंस्कृतौ स्वस्य प्रबलरुचिं प्रकटितवन्तः

संस्कृतिमिश्रणे मैत्रीपुष्पं तेजस्वी प्रफुल्लतु

"सैलीम-सरोवरं शान्तं तरङ्गहीनं च अस्ति, विशालदर्पणवत्, स्पष्टतया नीलवर्णीयं आकाशं प्रतिबिम्बयति "मटन-कटुराः सुवर्णवर्णाः बहिः च कुरकुराः सन्ति। एकं दंशं गृह्यताम्, गन्धेन च अनन्त-पश्चात्स्वादेन च परिपूर्णम्!... बोले दश मध्यविद्यालये छात्राः सहस्रशः माइलपर्यन्तं विस्तृतस्य अस्य अभिवादनस्य प्रतिक्रियां तथैव उत्साहेन दत्तवन्तः । तेषां लिखितस्य झिन्जियाङ्गस्य न केवलं तियानशानपर्वतस्य हिमशीर्षेषु श्वेतहिमः, सैलिमुसरोवरस्य तरङ्गितनीलतरङ्गाः, विचित्रपाषाणखाते विचित्रशिखराः शिलाः च, पोपुलस् यूफ्रेटिकावने सुवर्णवैभवः च अन्तर्भवति, अपितु... कैन्टालूपस्य माधुर्यं, स्फटिकवत् स्पष्टं द्राक्षाफलं, सुगन्धितानां नाशपातीनां च स्फूर्तिदायकः स्वादः अपि च कुक्कुटस्य विशालस्य थालीयाः मसालेदारः स्वादः, हस्तचयनितमांसस्य मृदुगन्धः च... एते सजीववर्णनानि न केवलं छात्रान् कृतवन्तः of qianchuan no. 3 primary school अनुभवन्ति यत् ते तस्मिन् दूरस्थे सुन्दरे च देशे आसन्, परन्तु चीनीयराष्ट्रस्य रङ्गिणीसंस्कृतेः उत्तमं अवगमनं अपि दत्तवान्।

सजीव राष्ट्रीय सांस्कृतिक शिक्षा

"मम दीर्घाः, चमकदाराः कृष्णाः केशाः सन्ति ये स्वाभाविकतया लम्बन्ते, मम नेत्राणि च बुद्ध्या उत्साहेन च स्फुरन्ति।" शान्ततायां" "अहं फुटबॉल-प्रेमिका अस्मि, मम गृहं च सर्वविध-फुटबॉल-उपकरणैः स्मारिकाभिः च पूरितम् अस्ति" "मम परिवारस्य दृष्टौ अहं स्मार्टः, सुव्यवहारयुक्ता, बुद्धिमान् बालिका अस्मि"... छात्राः ' पत्रे आत्मपरिचयः, आत्मविश्वासं निष्कपटतां च निर्वहति।

माएकावा क्रमाङ्क-३ प्राथमिकविद्यालयस्य चेन् यिलिंग् इत्यनेन महता अपेक्षायाः सह पत्रे लिखितम् यत् "अहं भवद्भिः सह एकस्मिन् दिने मिलितुं निश्छलतया आशासे। मम विश्वासः अस्ति यत् वयं सुहृदः भविष्यामः ये अस्माकं साधारणरुचिभिः महत्त्वाकांक्षैः च सर्वविषये चर्चां कुर्वन्ति। तदतिरिक्तं मम अपि सुन्दरं कामना अस्ति, अर्थात् भवतः गृहनगरं गत्वा तत्रत्यानां रीतिरिवाजानां अनुभवं कर्तुं अवसरः भवतु इति ।”

पत्रं प्राप्य बोले-नगरस्य १० क्रमाङ्कस्य मध्यविद्यालयस्य ऐ सिलुः उत्साहेन उत्तरं दत्तवान् यत् "चेन् यिलिङ्ग्, भवतः आमन्त्रणं मम हृदयं उदकं जनयति। अहं बहु आशासे यत् अवकाशकाले अहं भवतः किआन्चुआन्-नगरस्य यात्रां कर्तुं शक्नोमि तथा च साक्षात् पश्यन्तु।तत्र जीवनस्य अनुभवं कुर्वन्तु, अद्वितीयं आकर्षणं च अनुभवन्तु तेषां पत्रेषु मैत्रीयाः अपेक्षाः, परस्परं जीवनपर्यावरणे सांस्कृतिकविनिमययोः च रुचिः ।

मित्रतायाः सेतुः निर्मायताम्

किआन्चुआन् क्रमाङ्क-३ प्राथमिकविद्यालयस्य प्राचार्यः हुआङ्ग चोङ्गफेइ इत्यनेन उक्तं यत् एषा पत्रविनिमयक्रियाकलापः न केवलं द्वयोः स्थानयोः प्राथमिकविद्यालयस्य छात्राणां मध्ये मैत्रीं गभीरं करोति, अपितु सजीवराष्ट्रीयसांस्कृतिकशिक्षायाः कार्यं करोति। एतेन बालकाः लेखने पठने च विभिन्नप्रदेशानां सांस्कृतिकलक्षणानाम् आदरं कर्तुं अवगन्तुं च शिक्षितुं शक्नुवन्ति, चीनीराष्ट्रस्य उष्णतां, सामञ्जस्यं च अनुभवितुं शक्नुवन्ति अहं मन्ये यत् आगामिषु दिनेषु एषा मैत्री पट्टिका इव दीर्घतरं दीर्घतरं वर्धयिष्यति, बालानाम् वृद्धिमार्गे अधिकानि सुन्दराणि दृश्यानि योजयिष्यति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया