समाचारं

बीजिंग-नगरं अग्नि-विनियमानाम् संशोधनं करिष्यति, विद्युत्-साइकिलानां चार्जिंग्-पार्किङ्ग-विषये च नियमाः प्रदातुं योजनां करिष्यति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के १६ तमे बीजिंगनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः १२ तमे सत्रे नगरीयजनसर्वकारस्य "बीजिंग-अग्निसंरक्षणविनियमानाम् (संशोधनस्य मसौदा)" इति व्याख्यानं, नगरीयजनकाङ्ग्रेससामाजिकनिर्माणसमितेः कार्यनिकायस्य लिखितप्रतिवेदनं च श्रुतम् विधायिकाकार्यस्य विषये।
संशोधिते मसौदे अग्निसुरक्षाप्रबन्धनव्यवस्थायाः विवरणं भवति तथा च उच्चस्तरीयभवनानां, बृहत्व्यापारिकसङ्कुलानाम्, सघनजनसंख्यायुक्तानां स्थानानां अन्येषां च उच्चजोखिमभवनानां यूनिटानां च विशिष्टपरिहाराः सन्ति। विद्युत्साइकिलस्य अग्निसुरक्षाप्रबन्धनस्य विषये विद्युत्साइकिलस्य चार्जिंगं पार्किङ्गं च कर्तुं सुरक्षाप्रबन्धनस्य आवश्यकताः निर्धारिताः सन्ति येन विद्युत्साइकिलस्य पार्किङ्गं चार्जं च कृत्वा अग्निसंकटं निवारयितुं निवारयितुं च शक्यते।
अग्निनियन्त्रणकक्षे २४ घण्टानां कर्तव्यव्यवस्था कार्यान्वितं भवति
संशोधनस्य मसौदे अग्निसंरक्षणकार्यस्य पर्यवेक्षणं प्रबन्धनं च सार्वजनिकसुरक्षासंस्थायाः आपत्कालीनप्रबन्धनविभागं प्रति परिवर्तयति, तथा च कार्यान्वयनसंस्थां सार्वजनिकसुरक्षासंस्थायाः अग्निसंरक्षणसंस्थातः अग्निसंरक्षणपरिवेक्षणविभागं प्रति परिवर्तयति। तस्मिन् एव काले अग्निनिरीक्षणविभागस्य, योजनायाः प्राकृतिकसंसाधनविभागस्य, आवासस्य, नगरीय-ग्रामीणविकासविभागस्य च अग्निसुरक्षाकार्यस्य सीमाः स्पष्टीकृताः, अग्निसंरक्षणस्य डिजाइनसमीक्षा, अग्निस्वीकारः, दाखिलीकरणं, स्पॉट् च इति विषयाः च स्पष्टीकृताः निर्माणपरियोजनानां निरीक्षणं योजना प्राकृतिकसंसाधनविभागे आवासनगरीयग्रामीणविकासविभागे च समायोजितम्।
सामाजिक-एककानां व्यक्तिनां च अग्निसुरक्षायाः मुख्यदायित्वस्य विषये संशोधितमसौदे एतत् निर्धारयितुं अभिप्रायः अस्ति यत् इकाईयाः प्रभारी मुख्यः व्यक्तिः इकाईयाः अग्निसुरक्षायाः उत्तरदायी प्रथमः व्यक्तिः भवति तथा च इकाईयाः अग्निसुरक्षाकार्यस्य पूर्णतया उत्तरदायी भवति।
तस्मिन् एव काले संशोधितमसौदे एतत् निर्धारयितुं अभिप्रायः अस्ति यत् यूनिट् सर्वेषां कर्मचारिणां कृते अग्निसुरक्षादायित्वव्यवस्थां स्थापयति, सुधारयति च, अग्निनियन्त्रणकक्षः च २४ घण्टानां कर्तव्यव्यवस्थां कार्यान्वयति, यत्र प्रतिपालीं २ जनाः न्यूनाः न कर्तव्याः सन्ति इदं अधिकं स्पष्टीकरोति यत् व्यक्तिभिः अग्निसुरक्षादायित्वं पूरणीयम्, तथा च आवासीयं आन्तरिकं प्रोत्साहयति अग्निसंकेतैः, अग्निशामकैः, निष्कासनैः अन्यैः अग्निसंरक्षणपदार्थैः सुसज्जितम्।
भवनानां सोपानप्रकोष्ठादिषु सार्वजनिकक्षेत्रेषु विद्युत्साइकिलस्य अवैधरूपेण पार्किङ्गं निषिद्धम् अस्ति
भवनानां अग्निसुरक्षाप्रबन्धनस्य विषये स्वामिनः, प्रबन्धकानां, उपयोक्तृणां च अग्निसुरक्षादायित्वं स्पष्टीकरोतु। उच्च-उच्च-भवनानां, बृहत्-वाणिज्यिक-सङ्कुलानाम्, सघनजनसंख्यायुक्तानां स्थानानां च अन्येषां भवनानां, उच्च-अग्नि-जोखिम-युक्तानां च यूनिट्-इत्यस्य कृते अग्नि-सुरक्षायाः प्रबन्धन-व्यवस्था, विशिष्ट-उपायानां च परिष्कारः करणीयः
ग्रामीणक्षेत्रेषु स्वनिर्मितगृहाणां पट्टे, संचालनं च दृष्ट्वा पट्टेदातृणां कृते विशिष्टानि अग्निसुरक्षाविनियमाः प्रस्ताविताः सन्ति । विद्युत्साइकिलस्य अग्निसुरक्षाप्रबन्धनस्य विषये विद्युत्साइकिलस्य चार्जिंगं पार्किङ्गं च कर्तुं सुरक्षाप्रबन्धनस्य आवश्यकताः निर्धारिताः सन्ति येन विद्युत्साइकिलस्य पार्किङ्गं चार्जं च कृत्वा अग्निसंकटं निवारयितुं निवारयितुं च शक्यते।
यथा संशोधनस्य मसौदे निर्धारितं कर्तुं अभिप्रायः अस्ति, व्यक्तिभिः निर्दिष्टस्थानेषु विद्युत्साइकिलं पार्कं कर्तव्यं वा चार्जं वा कर्तव्यम्। भवनानां सार्वजनिकप्रकोष्ठेषु, निष्कासनमार्गेषु, सुरक्षानिर्गमस्थानेषु, सीढिप्रवेशेषु इत्यादिषु विद्युत्साइकिलस्य अवैधरूपेण पार्कं कर्तुं वा चार्जं कर्तुं वा निषिद्धम् अस्ति
संशोधनस्य मसौदे इदमपि निर्धारयितुं अभिप्रायः अस्ति यत् यः कोऽपि भवनस्य सार्वजनिकप्रकोष्ठेषु, निष्कासनमार्गेषु, सुरक्षानिर्गमनमार्गेषु, सोपानगृहेषु इत्यादिषु सार्वजनिकक्षेत्रेषु विद्युत्साइकिलबैटरीभिः सह अवैधरूपेण पार्कं करोति वा चार्जं करोति वा, अथवा लिफ्टकारं प्रविशति, तस्य आदेशः दत्तः भविष्यति सुधारं कर्तुं ये जनाः सुधारं कर्तुं नकारयन्ति तेषां कृते यूनिटस्य कृते 2,000 युआनतः न्यूनं न किन्तु 10,000 युआनतः अधिकं न दण्डः भविष्यति;
उष्णनिर्माणसञ्चालनार्थं अग्निसुरक्षाविषये विशिष्टविनियमानाम् स्थापनां सुधारणं च। निष्कासनमार्गेषु कब्जां कृत्वा अवरुद्ध्य व्यवहारस्य प्रतिक्रियारूपेण निष्कासनमार्गाः सुरक्षानिर्गमाः च स्पष्टाः इति सुनिश्चित्य विशिष्टानि आवश्यकतानि स्पष्टतया परिभाषितानि सन्ति तदतिरिक्तं संशोधितमसौदे अग्निसंरक्षणतकनीकीसेवासंस्थानां सेवागुणवत्तायाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति, तथा च आधुनिकविज्ञानेन प्रौद्योगिक्या च सह अग्निसंरक्षणकार्यस्य गहनं एकीकरणं प्रवर्धयितुं, तथा च बृहत्दत्तांशस्य, अन्तर्जालस्य, वस्तूनाम् अन्तर्जालस्य च पूर्णतया उपयोगं कर्तुं प्रस्तावः अस्ति अन्ये तान्त्रिकसाधनाः नगरीय-अग्निनिवारणस्य नियन्त्रणस्य च व्यापकक्षमतां सुधारयितुम्।
प्रमुखक्षेत्रेषु पर्यवेक्षणं सुदृढं कर्तुं श्रेणीबद्धं वर्गीकृतं च पर्यवेक्षणतन्त्रं स्थापयन्तु
संशोधित मसौदे आपत्कालीन उद्धारतन्त्रे अपि सुधारं करोति, अग्निनिरीक्षणविभागः पूर्णकालिकस्य अग्निशामकदलस्य प्रबन्धनस्य उपयोगस्य च उत्तरदायी इति निर्धारयति, तथा च एकीकृतप्रबन्धनस्य प्रेषणकमाण्डस्य च राष्ट्रियव्यापकस्य अग्निशामकदलस्य कर्तव्यव्यवस्थायां एकीकृत्य।
तस्मिन् एव काले स्पष्टं भवति यत् सर्वेषु स्तरेषु जनसरकारैः राष्ट्रिय-बीजिंग-विनियमानाम् अनुसारं वेतनबीमायाः दृष्ट्या राष्ट्रियव्यापक-अग्निशामक-उद्धारदलस्य पूर्णकालिक-अग्निशामकदलस्य च व्यापक-गारण्टी-तन्त्रे सुधारः करणीयः, व्यावसायिक-प्राथमिकता | उपचार, अपघात पेन्शन आदि।
अभिनव-अग्नि-संरक्षण-पर्यवेक्षण-प्रतिरूपस्य विषये, संशोधित-मसौदे एकं श्रेणीबद्धं वर्गीकृतं च पर्यवेक्षण-तन्त्रं स्थापयितुं, अग्नि-सुरक्षा-जोखिमान् संयोजयितुं, प्रमुखक्षेत्रेषु पर्यवेक्षणं सुदृढं कर्तुं, विभेदितं सटीकं च पर्यवेक्षणं कार्यान्वितुं, अग्नि-संरक्षण-व्यापार-वातावरणं अनुकूलितुं च अभिप्रायः अस्ति
तस्मिन् एव काले संशोधिते मसौदे स्रोतप्रबन्धनं सुदृढं कर्तुं, सुरक्षायाः तलरेखां निर्वाहयितुम्, अग्निसंरक्षणस्य डिजाइनसमीक्षायाः, अग्निसंरक्षणस्वीकृतिदाखिलीकरणस्य, अग्निसुरक्षानिरीक्षणस्य, एकीकृतस्वीकृत्यप्रबन्धनमानकानां, एकीकृतप्रसंस्करणसमयसीमानां च कृते एकीकृतकार्यतन्त्रस्य स्थापनायाः प्रस्तावः अस्ति , तथा च अनुमोदनपरिणामानां परस्परं मान्यतां अग्निसंरक्षणऋणपरिवेक्षणं सुदृढं कर्तुं , अग्निशामकऋणव्यवस्थां स्थापयितुं सुधारयितुं च, गम्भीररूपेण बेईमानानाम् अग्निशामकसंस्थानां सूचीयाः परिचयमानकान् स्पष्टीकरोति, अग्निशामकऋणप्रोत्साहनं दण्डतन्त्रं च
बीजिंग न्यूजस्य संवाददाता वु वेई
सम्पादकः फैन यिजिंग् तथा ली लिजुन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया